한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्यव्यवहारेषु नूतनाः अवसराः
अद्यतनव्यापारवातावरणे विपण्यां गतिशीलपरिवर्तनानि नूतनावकाशान् सृजन्ति एव। कस्यचित् व्यवहारस्य उदाहरणरूपेण गृहीत्वा तस्य सकारात्मकप्रतिक्रिया विपण्यस्य जीवनशक्तिं क्षमतां च दर्शयति । एषा सकारात्मकप्रवृत्तिः आकस्मिकः नास्ति, अनेके कारकाः च समाविष्टाः सन्ति । तेषु सूचनानां द्रुतप्रसारः, कुशलसञ्चारमाध्यमाः च प्रमुखा भूमिकां निर्वहन्ति ।लेनदेनप्रतिमानानाम् नवीनता विकासश्च
नवीनव्यापारप्रतिमानाः अपि एतस्य सकारात्मकप्रतिक्रियायाः चालनं महत्त्वपूर्णं कारकम् अस्ति । यथा, केचन व्यक्तिगत-अनुकूलित-सेवाः भिन्न-भिन्न-ग्राहकानाम् विशेष-आवश्यकतानां पूर्तिं कुर्वन्ति, ग्राहक-सन्तुष्टिं निष्ठां च वर्धयन्ति ।सकारात्मकविपण्यप्रतिक्रियायाः दस्तकप्रभावः
अस्य सकारात्मकस्य विपण्यप्रतिक्रियायाः नॉक-ऑन्-प्रभावाः न्यूनीकर्तुं न शक्यन्ते । प्रथमं उद्योगस्य समग्रप्रतिस्पर्धां वर्धयति । गुणवत्तापूर्णाः उत्पादाः सेवाश्च शीघ्रं प्रचारिताः भवन्ति, येन अधिकाः ग्राहकाः भागिनः च आकर्षयन्ति ।भविष्यस्य विकासस्य विचाराः सम्भावनाश्च
परन्तु एतादृशानां सकारात्मकप्रवृत्तीनां सम्मुखे अस्माभिः अपि स्पष्टं शिरः स्थापनीयम्। वर्तमान विपण्यप्रतिक्रिया अनुकूला अभवत् तथापि भविष्यस्य विषये अद्यापि अनिश्चितता वर्तते ।