한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारस्य विकासः सर्वदा गतिशीलप्रक्रिया भवति यस्मिन् अनेके चराः प्रभावशालिनः कारकाः च सम्मिलिताः भवन्ति । अमेरिकीप्रकरणे सम्बद्धाः उत्पादाः डम्पिंग् इति ज्ञातम् एषा एकान्तघटना नास्ति। अन्तर्राष्ट्रीयव्यापारे स्वउद्योगानाम् आर्थिकहितानाञ्च रक्षणार्थं देशैः कृताः प्रयत्नाः निर्णयाः च अत्र प्रतिबिम्बिताः सन्ति ।
वैश्विकव्यापारस्य दृष्ट्या देशान्तरेषु व्यापारविनिमयः अधिकाधिकं भवति, स्पर्धा च अधिकाधिकं तीव्रा भवति एवं सति व्यापारनियमानां नीतीनां च निर्माणं विशेषतया महत्त्वपूर्णं भवति । वाणिज्यमन्त्रालयस्य निर्णयः वस्तुतः घरेलुव्यापारव्यवस्थां औद्योगिकसुरक्षां च निर्वाहयितुम् अस्ति।
घरेलु-उद्योगस्य कृते अस्य निर्णयस्य प्रत्यक्षः प्रभावः भवति । एतत् घरेलु उद्यमानाम् कृते निश्चितं रक्षणं प्रदाति, येन तेषां विकासः तुल्यकालिकस्तरीयप्रतिस्पर्धात्मकवातावरणे भवति । तत्सह, एतत् घरेलु-उद्योगानाम् अपि परिवर्तनस्य उन्नयनस्य च गतिं त्वरयितुं, स्वप्रतिस्पर्धायाः उन्नयनार्थं च प्रेरयति ।
परन्तु अस्य निर्णयस्य उपरितनप्रभावं केवलं द्रष्टुं न शक्नुमः, अपितु तस्य पृष्ठतः व्यापारचालकानाम् गहनविश्लेषणमपि कर्तुं आवश्यकता वर्तते। एतेषु कारकेषु विपण्यमागधायां परिवर्तनं, प्रौद्योगिक्याः प्रगतिः, व्यापारनीतिषु समायोजनं इत्यादयः सन्ति ।
विपण्यमाङ्गं व्यापारविकासं प्रवर्धयति महत्त्वपूर्णं बलम् अस्ति। यथा यथा उपभोक्तृमागधाः परिवर्तन्ते, उन्नयनं च कुर्वन्ति तथा तथा कम्पनीभिः विपण्यमागधां पूरयितुं उत्पादसंरचनानां उत्पादनरणनीतीनां च निरन्तरं समायोजनस्य आवश्यकता वर्तते । अस्मिन् क्रमे यदि केषुचित् देशेषु कम्पनयः डम्पिंग इत्यादिभिः अन्यायपूर्णैः साधनैः विपण्यभागं प्राप्नुवन्ति तर्हि अन्यदेशेषु उद्योगानां क्षतिः भविष्यति
प्रौद्योगिकीप्रगतिः अपि व्यापारस्य प्रतिमानं परिवर्तयति । नवीनप्रौद्योगिकीनां प्रयोगेन उत्पादनदक्षतायां सुधारः भवति, व्ययस्य न्यूनता च भवति, अतः उद्यमानाम् प्रतिस्पर्धा वर्धते । परन्तु यदि प्रौद्योगिकीविकासः असन्तुलितः भवति तर्हि व्यापारस्य असन्तुलनं, अनुचितप्रतिस्पर्धा च अपि भवितुम् अर्हति ।
व्यापारनीते समायोजनं अपि प्रमुखं कारकम् अस्ति । आर्थिकविकासस्य लक्ष्यं प्राप्तुं विभिन्नदेशानां सर्वकाराः आन्तरिक-अन्तर्राष्ट्रीय-स्थितीनां आधारेण तदनुरूपव्यापारनीतीः निर्मास्यन्ति एतेषु नीतयः परिवर्तनस्य व्यापारे महत्त्वपूर्णः प्रभावः भवितुम् अर्हति ।
संक्षेपेण अमेरिकीप्रकरणे सम्बद्धानां उत्पादानाम् क्षेपणविषये वाणिज्यमन्त्रालयस्य प्रारम्भिकनिर्णयः जटिलव्यापारघटना अस्ति । अस्माभिः तस्य पृष्ठतः व्यापारचालकाः, घरेलु-उद्योगे आर्थिक-विकासे च तस्य गहन-प्रभावः अधिकतया अवगन्तुं बहुकोणात् तस्य विश्लेषणं करणीयम् |.