समाचारं
मुखपृष्ठम् > समाचारं

वाणिज्य सर्वेक्षण तथा उद्योग विकास मन्त्रालय : विदेश व्यापार प्रवर्धन के संभावित सम्बन्ध

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकवैश्वीकरणस्य पृष्ठभूमितः विदेशव्यापारप्रवर्धनस्य महत्त्वं वर्धमानं जातम् । न केवलं उद्यमानाम् अन्तर्राष्ट्रीयविपण्यविस्तारस्य प्रमुखं साधनं, अपितु घरेलु-आर्थिकनीतिभिः पर्यावरणेन च निकटतया सम्बद्धम् अस्ति । यद्यपि चीनदेशस्य वाणिज्यमन्त्रालयेन कृता अन्वेषणं विदेशव्यापारप्रवर्धनेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः तस्य गहनस्तरस्य अविच्छिन्नरूपेण सम्बन्धः अस्ति

प्रथमं वाणिज्यमन्त्रालयस्य अन्वेषणं विपण्यविनियमानाम्, निष्पक्षप्रतिस्पर्धायाः च विषये सर्वकारस्य बलं प्रतिबिम्बयति । अस्य अर्थः अस्ति यत् विदेशव्यापारप्रवर्धनार्थं अधिकं व्यवस्थितं स्वस्थं च विकासवातावरणं भवति। यदि विपण्यां अनुचितप्रतिस्पर्धा अथवा अनियमिता भवति तर्हि विदेशव्यापारप्रवर्धनस्य प्रभावशीलता बहु न्यूनीभवति। न्यायपूर्णं न्यायपूर्णं च विपण्यं कम्पनीभ्यः स्वस्य उत्पादानाम् सेवानां च प्रचारकाले गुणवत्तायां नवीनतायां च अधिकं ध्यानं दातुं शक्नोति, न तु अन्यायपूर्णसाधनेन लाभं प्राप्तुं।

द्वितीयं, वाणिज्यमन्त्रालयस्य अन्वेषणपरिणामाः प्रासंगिकनीतीनां समायोजनं प्रभावितं कर्तुं शक्नुवन्ति। एते नीतिपरिवर्तनानि विदेशीयव्यापारकम्पनीनां परिचालनव्ययस्य विकासरणनीत्याः च प्रत्यक्षतया सम्बद्धाः सन्ति । यथा, करनीतिषु समायोजनं उत्पादानाम् मूल्यप्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति, तस्मात् विदेशव्यापारप्रवर्धनस्य प्रभावशीलतां प्रभावितं कर्तुं शक्नोति ।

अपि च उपभोक्तृदृष्ट्या वाणिज्यमन्त्रालयस्य अन्वेषणं उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणाय सहायकं भवति । उपभोक्तृविश्वासः उत्पादेषु सन्तुष्टिः च विदेशव्यापारस्य प्रवर्धनार्थं उद्यमानाम् महत्त्वपूर्णः आधारः अस्ति । यदि उपभोक्तृणां विपण्यां विश्वासस्य अभावः भवति तर्हि कस्यापि कम्पनीयाः प्रचारप्रयत्नाः व्यर्थाः भवितुम् अर्हन्ति ।

तदतिरिक्तं वाणिज्यमन्त्रालयस्य अन्वेषणेन कम्पनीभ्यः कतिपयानि विपण्यपूर्वसूचनानि, जोखिमचेतावनी च प्रदातुं शक्यन्ते । उद्यमाः सम्भाव्यविपण्यपरिवर्तनानां प्रतिक्रियायै अन्वेषणस्य प्रगतेः परिणामानां च आधारेण स्वस्य विदेशव्यापारप्रवर्धनरणनीतयः शीघ्रमेव समायोजयितुं शक्नुवन्ति।

संक्षेपेण यद्यपि उपरिष्टात् वाणिज्यमन्त्रालयस्य अन्वेषणस्य विदेशव्यापारप्रवर्धनस्य च प्रत्यक्षसम्बन्धः स्पष्टः नास्ति तथापि गहनविश्लेषणेन एतत् ज्ञायते यत् एतयोः परस्परं बहुपक्षेषु प्रभावः भवति तथा च उद्योगस्य विकासे प्रगते च संयुक्तरूपेण योगदानं भवति .

भविष्यस्य विकासे उद्यमानाम्, सर्वकाराणां च एतेषु परिवर्तनेषु निकटतया ध्यानं दत्तुं, उत्तमविकासाय नूतनस्थितौ सक्रियरूपेण अनुकूलतां प्राप्तुं च आवश्यकता वर्तते। उद्यमानाम् कृते तेषां मूलप्रतिस्पर्धायां निरन्तरं सुधारः करणीयः तथा च विपण्यां विविधचुनौत्यस्य सामना कर्तुं उत्पादनवीनीकरणं सेवागुणवत्ता च सुदृढं कर्तव्यम्। तत्सह, अस्माभिः सर्वकारेण प्रदत्तस्य नीतिसमर्थनस्य, विपण्यवातावरणस्य च पूर्णतया उपयोगः करणीयः, विदेशव्यापारप्रवर्धनरणनीतयः अनुकूलितुं, अधिकं विपण्यभागं आर्थिकलाभं च प्राप्तव्यम् |. सर्वकारस्य कृते विपण्यपरिवेक्षणं निरन्तरं सुदृढं कर्तुं, प्रासंगिकनीतिविनियमसुधारं, उद्यमानाम् कृते अधिकं निष्पक्षं, पारदर्शकं, स्थिरं च विपण्यवातावरणं निर्मातुं, विदेशव्यापार-उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं च आवश्यकम् अस्ति