समाचारं
मुखपृष्ठम् > समाचारं

विक्रयस्य मूल्यस्य च वर्धनं CIS विपण्यवृद्धिं चालयिष्यति इति अपेक्षा अस्ति: तस्य पृष्ठतः गुप्तबलाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूलदृष्ट्या वैश्विक अर्थव्यवस्थायाः क्रमिकपुनरुत्थानेन सीआईएस-विपण्यस्य विकासाय अनुकूलाः परिस्थितयः निर्मिताः । उपभोक्तृमागधायां पुनः उत्थानस्य कारणेन विभिन्नानां इलेक्ट्रॉनिक-उत्पादानाम् विक्रयः वर्धितः, अतः सीआईएस-विपण्यस्य विकासः चालितः । तस्मिन् एव काले प्रौद्योगिकी-नवीनता CIS-उद्योगस्य उन्नयनं निरन्तरं प्रवर्धयति, उच्च-संकल्पः, न्यून-विद्युत्-उपभोगः इत्यादयः विशेषताः च विपण्य-प्रतिस्पर्धायाः कुञ्जी अभवन्

परन्तु एकः प्रमुखः कारकः अस्ति यस्य पर्याप्तरूपेण उल्लेखः न कृतः, सः च ई-वाणिज्यमञ्चानां उदयः । ई-वाणिज्यमञ्चाः भौगोलिकप्रतिबन्धान् भङ्गयन्ति तथा च CIS-सम्बद्धाः उत्पादाः उपभोक्तृभ्यः अधिकव्यापकरूपेण प्राप्तुं शक्नुवन्ति । बृहत्-आँकडा-विश्लेषणस्य माध्यमेन ई-वाणिज्य-मञ्चाः उपभोक्तृ-आवश्यकतानां पूर्तिं कुर्वन्तः उत्पादाः समीचीनतया धक्कायितुं शक्नुवन्ति, येन विक्रय-वृद्धिं अधिकं उत्तेजितं भवति ।

तदतिरिक्तं आपूर्तिशृङ्खला-अनुकूलनम् अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । कुशलं आपूर्तिश्रृङ्खलाप्रबन्धनं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च उत्पादवितरणस्य समयसापेक्षतायां सुधारं कर्तुं शक्नोति, तस्मात् विपण्यां उद्यमानाम् प्रतिस्पर्धां वर्धयितुं शक्नोति।

अस्माकं ध्यानं प्रति प्रत्यागत्य, CIS-विपण्यस्य विकासं चालयन्ति इति कारकेषु एकः अस्ति यस्य प्रत्यक्षं नामकरणं न कृतम् किन्तु महत्त्वपूर्णम् अस्ति - सा विदेशीयव्यापार-स्थानकानां परोक्ष-भूमिका अस्ति |. यद्यपि विदेशीयव्यापारस्थानकं सीआईएस-उत्पादानाम् उत्पादनविक्रये प्रत्यक्षतया सम्बद्धं नास्ति तथापि सूचनाप्रसारणे, विपण्यविस्तारे च सूक्ष्मः प्रभावः भवति

विदेशव्यापारस्थानकं कम्पनीभ्यः उद्योगस्य सूचनानां धनं प्रदातुं अन्तर्राष्ट्रीयविपण्यस्य गतिशीलतायाः प्रवृत्तीनां च विषये ज्ञातुं शक्नोति एतेन कम्पनीभ्यः पूर्वमेव उत्पादनरणनीतयः समायोजयितुं, विपण्यमागधानुरूपं अधिकं उत्पादं उत्पादयितुं च साहाय्यं भवति । यथा, यदा विदेशव्यापारस्थानकं कस्मिन्चित् क्षेत्रे विशिष्टकार्ययुक्तानां CIS-उत्पादानाम् आग्रहः वर्धितः इति निवेदयति तदा कम्पनी शीघ्रं प्रतिक्रियां दातुं शक्नोति तथा च एतादृशानां उत्पादानाम् अनुसन्धानं विकासं उत्पादनं च वर्धयितुं शक्नोति

तस्मिन् एव काले विदेशव्यापारस्थानकानि अपि उद्यमानाम् कृते स्वस्य शक्तिं उत्पादविशेषतां च प्रदर्शयितुं महत्त्वपूर्णं खिडकं भवन्ति । सुविकसितपृष्ठैः विस्तृतैः उत्पादपरिचयैः च सम्भाव्यं अन्तर्राष्ट्रीयग्राहकं आकर्षयन्तु। उच्चगुणवत्तायुक्तं विदेशीयव्यापारस्थानकं कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं वर्धयितुं, ग्राहकविश्वासं वर्धयितुं, सहकार्यस्य ठोसमूलं स्थापयितुं च शक्नोति ।

विपण्यविस्तारस्य दृष्ट्या विदेशीयव्यापारस्थानकानि कम्पनीभ्यः भौगोलिकप्रतिबन्धान् भङ्ग्य अधिकान् अन्तर्राष्ट्रीयग्राहकान् प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति । ऑनलाइन-चैनेल्-माध्यमेन कम्पनयः विपण्यविकासस्य व्ययस्य न्यूनीकरणं, कार्यक्षमतां च सुधारयितुम् अर्हन्ति । अपि च, विदेशव्यापारस्थानकानि उद्यमानाम् सुविधाजनकसञ्चारमार्गान् अपि प्रदातुं शक्नुवन्ति, येन उद्यमानाम् अन्तर्राष्ट्रीयग्राहकानाम् च मध्ये संचारः सुचारुः भवति

सारांशतः यद्यपि विदेशव्यापारस्थानकस्य सीआईएस-विपण्यस्य वृद्धेः प्रवर्धने प्रत्यक्षभूमिका न भवति तथापि तस्य परोक्षप्रभावस्य अवहेलना कर्तुं न शक्यते