समाचारं
मुखपृष्ठम् > समाचारं

अद्यतनव्यापारे उदयमानाः बलाः निगमनिर्णयः च परिवर्तन्ते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि एतत् उदयमानं व्यापारप्रतिरूपं प्रत्यक्षतया न उक्तं तथापि वस्तुतः अस्तिसीमापार ई-वाणिज्यम् . एतत् वैश्विकसंसाधनानाम् एकीकरणं अद्वितीयरीत्या करोति, भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सुलभतया प्राप्तुं च शक्नोति ।सीमापार ई-वाणिज्यम्न केवलं व्यापारस्य सरलः मार्गः, अपितु वैश्विक औद्योगिकशृङ्खलायाः एकीकरणाय, संसाधनविनियोगस्य अनुकूलनार्थं च प्रभावी साधनम् अस्ति ।

आपूर्तिशृङ्खलायाः दृष्ट्या .सीमापार ई-वाणिज्यम् उत्पादकानां उपभोक्तृणां च मध्ये दूरं बहु लघु कुर्वन्तु। पारम्परिकव्यापारप्रतिरूपे प्रायः उपभोक्तृभ्यः प्राप्तुं पूर्वं मालस्य बहुविधमध्यवर्तीसम्बद्धानां माध्यमेन गन्तुं आवश्यकता भवति, येन न केवलं व्ययः वर्धते अपितु समयः अपि दीर्घः भवतितथासीमापार ई-वाणिज्यम् उत्पादकान् उपभोक्तृन् च प्रत्यक्षतया संयोजयित्वा मध्यवर्तीसम्बन्धाः न्यूनीभवन्ति, कार्यक्षमतायाः उन्नतिः भवति, व्ययः च न्यूनीभवति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्एतत् उपभोक्तृभ्यः नवीनतमं उत्पादसूचनाः अधिकशीघ्रं प्राप्तुं शक्नोति, तस्मात् निर्मातृभ्यः अधिकसटीकरूपेण उत्पादनार्थं मार्गदर्शनं करोति तथा च सूचीपश्चात्तान् न्यूनीकर्तुं शक्नोति

रसदस्य दृष्ट्या २.सीमापार ई-वाणिज्यम् तया महत् परिवर्तनम् अपि अभवत् ।सहसीमापार ई-वाणिज्यम् रसद उद्यमानाम् विकासेन सह रसदकम्पनयः द्रुततरं, अधिकसटीकं, अधिकविश्वसनीयवितरणसेवाः प्रदातुं सेवानां नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति बुद्धिमान् रसदप्रणालीनां अनुप्रयोगेन विश्वे वास्तविकसमये पार्सलस्य निरीक्षणं कर्तुं शक्यते, उपभोक्तारः च स्वस्य क्रीतवस्तूनाम् परिवहनस्य स्थितिं कदापि ज्ञातुं शक्नुवन्ति तस्मिन् एव काले रसदकम्पनयः विदेशेषु गोदामानां स्थापनां कृत्वा वितरणदक्षतायां अधिकं सुधारं कृतवन्तः, रसदव्ययस्य न्यूनीकरणं च कृतवन्तः ।

सीमापार ई-वाणिज्यम् लघुमध्यम-उद्यमानां कृते अपि विस्तृतविकासस्थानं प्रदाति । पारम्परिकव्यापारे लघुमध्यम-उद्यमानां कृते प्रायः सीमितसम्पदां कारणात् अन्तर्राष्ट्रीयविपण्येषु विस्तारः कठिनः भवति ।तथासीमापार ई-वाणिज्यम् मञ्चाः लघुमध्यम-उद्यमानां कृते समान-प्रतिस्पर्धात्मक-अवकाशान् प्रदास्यन्ति, येन ते न्यून-व्ययेन विश्वस्य उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति । एतेन न केवलं लघुमध्यम-उद्यमानां विकासः प्रवर्तते, अपितु आर्थिकवृद्धौ नूतनजीवनशक्तिः अपि प्रविशति ।

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। सीमाशुल्कनिरीक्षणं, बौद्धिकसम्पत्त्याः रक्षणं, भुक्तिसुरक्षा इत्यादयः विषयाः इत्यादयः अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति ।सीमाशुल्कनियन्त्रणम् अस्तिसीमापार ई-वाणिज्यम् एकः महत्त्वपूर्णः विषयः सम्मुखीकृतः।यतःसीमापार ई-वाणिज्यम् व्यवहारानां बहूनां विविधता च सीमाशुल्कस्य कृते प्रत्येकस्य व्यवहारस्य व्यापकं विस्तृतं च पर्यवेक्षणं कर्तुं कठिनं भवति, येन केचन उल्लङ्घनानि भवितुम् अर्हन्ति बौद्धिकसम्पत्त्याः रक्षणमपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते।अस्तिसीमापार ई-वाणिज्यम् केचन असैय्यव्यापारिणः नकली, घटियावस्तूनि च विक्रीय अन्येषां बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनं कुर्वन्ति, येन न केवलं उपभोक्तृणां हितस्य हानिः भवति, अपितु विपण्यव्यवस्था अपि बाधिता भवति भुक्तिसुरक्षा अपि चिन्ताजनकम् अस्ति। सीमापार-देयतायां विभिन्नदेशानां मुद्रा-वित्तीय-व्यवस्थाः सन्ति, सूचना-प्रवाहः, निधि-चोरी इत्यादयः जोखिमाः अपि सन्ति

एतासां आव्हानानां निवारणाय सर्वकाराणां व्यवसायानां च मिलित्वा कार्यं कर्तव्यम्। सर्वकारेण प्रासंगिककायदानानां निर्माणं कार्यान्वयनञ्च सुदृढं कर्तव्यं, पर्यवेक्षणव्यवस्थायां सुधारः करणीयः, उल्लङ्घनस्य दमनं च तीव्रं कर्तव्यम्।तस्मिन् एव काले सर्वकारेण अन्यैः देशैः सह सहकार्यं अपि सुदृढं कृत्वा संयुक्तरूपेण प्रवर्धनं कर्तव्यम्सीमापार ई-वाणिज्यम् स्वस्थ विकास। उद्यमाः स्वस्य अनुपालनप्रबन्धनं सुदृढं कुर्वन्तु, बौद्धिकसम्पत्त्याः संरक्षणस्य विषये जागरूकतां सुधारयितुम्, सुरक्षितानि विश्वसनीयाः च भुक्तिविधयः स्वीकुर्वन्तु, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं कुर्वन्तु।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् अद्यतनव्यापारपरिवर्तने उदयमानशक्तिरूपेण यद्यपि अनेकानि आव्हानानि सम्मुखीभवन्ति तथापि आर्थिकविकासाय ये अवसराः आनयन्ति तेषां अवहेलना कर्तुं न शक्यन्ते। वयं मन्यामहे यत् सर्वकारस्य उद्यमानाञ्च संयुक्तप्रयत्नेनसीमापार ई-वाणिज्यम्वैश्विक अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दातुं निरन्तरं सुधारं विकासं च करिष्यति।