한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डम्पिंगव्यवहारस्य उद्भवेन विपण्यस्य संतुलनं भग्नं जातम् । स्वहितं साधयितुं केचन अमेरिकनकम्पनयः व्ययात् न्यूनमूल्येन उत्पादानाम् निर्यातं कर्तुं न संकोचयन्ति एषा अन्यायपूर्णप्रतिस्पर्धापद्धतिः न केवलं अन्यदेशेषु सम्बद्धानां उद्योगानां हितस्य हानिं करोति, अपितु अन्तर्राष्ट्रीयविपण्यस्य क्रमं अपि बाधतेकृतेसीमापार ई-वाणिज्यम्विशेषतः अस्य अर्थः अस्ति यत् मूलतः स्थिरं आपूर्तिशृङ्खला बाधितं भवितुम् अर्हति, तथा च वस्तूनाम् मूल्यं आपूर्तिस्थिरता च द्वयोः अपि आव्हानानां सम्मुखीभवति
घरेलु उद्योगानां पर्याप्तक्षतिः प्रासंगिकविभागाः अधिककठोरनियामकपरिहाराः व्यापारसंरक्षणनीतयः च स्वीकुर्वितुं प्रेरयिष्यन्ति।एतस्य परिणामः भवितुम् अर्हतिसीमापार ई-वाणिज्यम् आयातनिर्यातसम्बद्धेषु वयं अधिकशुल्कस्य, अधिकजटिलनिरीक्षणस्य, क्वारेन्टाइनस्य च आवश्यकताः, अधिकव्यापारबाधानां च सामनां कुर्मः।एतत् न संशयः वर्धतेसीमापार ई-वाणिज्यम्उद्यमस्य परिचालनव्ययः परिचालनजोखिमः च।
तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । अस्मिन् सति .सीमापार ई-वाणिज्यम् उद्यमाः अपि सक्रियरूपेण परिवर्तनं नवीनतां च इच्छन्ति । केचन कम्पनयः स्वस्य उत्पादानाम् अतिरिक्तमूल्यं प्रतिस्पर्धां च सुधारयितुम् अनुसन्धानविकासयोः निवेशं वर्धितवन्तः अन्ये च विपण्यमार्गस्य विस्तारं कृतवन्तः, नूतनव्यापारसाझेदाराः सहकार्यस्य अवसराः च अन्विषन् तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्मञ्चः सेवानां अनुकूलनं निरन्तरं कुर्वन् अस्ति तथा च व्यापारवातावरणे परिवर्तनस्य सामना कर्तुं अधिकसुलभं कुशलं च रसदं भुक्तिसमाधानं च प्रदाति।
तदतिरिक्तं प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अङ्कीयविपणनपद्धतयः अधिकाधिकं लोकप्रियाः भवन्ति ।सीमापार ई-वाणिज्यम् क्षेत्रे अनुप्रयोगाः अपि अधिकाधिकं विस्तृताः भवन्ति । बृहत् आँकडा विश्लेषणं, सामाजिकमाध्यमप्रचारम् इत्यादीनां माध्यमेन,सीमापार ई-वाणिज्यम्कम्पनयः उपभोक्तृणां आवश्यकताः अधिकसटीकरूपेण अवगन्तुं शक्नुवन्ति तथा च ब्राण्ड् जागरूकतां विपण्यभागं च वर्धयितुं शक्नुवन्ति।
संक्षेपेण यद्यपि अमेरिकी-डम्पिंग-निर्णयेन सीमापारव्यापारे बहवः कष्टाः आगताः तथापि तया प्रेरणा अपि अभवत्सीमापार ई-वाणिज्यम् कठिनपरिस्थितौ अस्य उद्योगस्य विकासः विकासः च निरन्तरं भवति । भविष्य,सीमापार ई-वाणिज्यम् उद्यमानाम् आवश्यकता वर्तते यत् ते स्वस्य नवीनताक्षमतां निरन्तरं सुदृढां कर्तुं स्वस्य मूलप्रतिस्पर्धां वर्धयितुं च वर्धमानजटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयबाजारवातावरणस्य अनुकूलतां प्राप्तुं शक्नुवन्ति। एवं एव वयं घोरविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।