समाचारं
मुखपृष्ठम् > समाचारं

उदयमानानाम् आर्थिकप्रतिमानानाम्, विपण्यवृद्धेः च सम्भाव्यसम्बन्धस्य विषये

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CIS-विपण्यं उदाहरणरूपेण गृहीत्वा विक्रय-मूल्यानां वृद्ध्या तस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति । एषा वृद्धिः एकान्ते न भवति अपितु अनेकैः आर्थिककारकैः सह परस्परं सम्बद्धा भवति । यथा उपभोक्तृमागधायां परिवर्तनं, आपूर्तिशृङ्खलानां अनुकूलनं, विपणनप्रतिमानयोः नवीनता इत्यादयः । एतेषु कारकेषु एकः उदयमानः आर्थिकः प्रतिरूपः अस्ति यस्य अवहेलना कर्तुं न शक्यते, सः च अन्तर्जालव्यवहारस्य प्रतिरूपः यः विश्वे तीव्रगत्या वर्धमानः अस्ति

एतत् ऑनलाइन-व्यवहार-प्रतिरूपं भौगोलिक-प्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सेवाश्च सुलभतया प्राप्तुं शक्नोति । एतत् न केवलं उपभोक्तृभ्यः अधिकविकल्पान् प्रदाति, अपितु व्यवहारव्ययस्य न्यूनीकरणं करोति, व्यवहारस्य कार्यक्षमतां च सुधारयति ।अस्य प्रतिरूपस्य एकः विशिष्टः प्रतिनिधिः अस्तिसीमापार ई-वाणिज्यम्

सीमापार ई-वाणिज्यम् विभिन्नदेशानां क्षेत्राणां च मध्ये व्यापारसेतुनिर्माणं कृत्वा मालसेवानां सीमापारं प्रवाहं प्रवर्धयति । एतेन पारम्परिकव्यापारमार्गः परिवर्तितः, लघुमध्यम-उद्यमानां वैश्विकव्यापारे भागं ग्रहीतुं अवसरः प्राप्तः । अस्मिन् क्रमे .सीमापार ई-वाणिज्यम्अस्य अनेकाः प्रभावाः सीआइएस-विपण्यस्य वृद्धौ अभवन् ।

प्रथमः,सीमापार ई-वाणिज्यम् एतत् CIS-विपण्ये उत्पाद-आपूर्ति-मार्गान् विस्तृतं करोति । पूर्वं CIS-विपण्येषु उपभोक्तारः केवलं स्थानीयदेशेभ्यः अथवा समीपस्थेभ्यः देशेभ्यः उत्पादानाम् चयनं कर्तुं समर्थाः भवन्ति स्म ।किन्तुसीमापार ई-वाणिज्यम् , इत्यस्य उद्भवेन तेभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः समृद्धं विविधं च श्रेणीं प्राप्यते ।फैशनवस्त्रं, इलेक्ट्रॉनिक उत्पादं वा विशेषभोजनं वा भवतु, भवन्तः तत् माध्यमेन प्राप्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम् मञ्चे क्रेतुं सुलभम्। एतेन उपभोक्तृणां व्यक्तिगतआवश्यकतानां महती पूर्तिः भवति, उपभोक्तृसन्तुष्टिः क्रयस्य अभिप्रायः च सुधरति, तस्मात् CIS-विपण्ये विक्रयवृद्ध्यर्थं दृढं समर्थनं प्राप्यते

द्वितीयं, २.सीमापार ई-वाणिज्यम् CIS मार्केट् मध्ये लेनदेनव्ययस्य न्यूनीकरणं कुर्वन्तु। पारम्परिक-अन्तर्राष्ट्रीय-व्यापारे प्रायः एजेण्ट्, थोक-विक्रेता इत्यादयः बोझिल-मध्यवर्ती-सम्बद्धाः भवन्ति, येन मालस्य परिसञ्चरण-व्ययः वर्धते, अन्ततः वस्तुनां मूल्येषु वृद्धिः भवतितथासीमापार ई-वाणिज्यम् उत्पादकान् उपभोक्तृन् च प्रत्यक्षतया संयोजयित्वा मध्यवर्तीसम्बद्धाः न्यूनीभवन्ति, परिसञ्चरणव्ययः च न्यूनीकरोति । एतेन सीआईएस-विपण्ये मालस्य मूल्यानि अधिकानि प्रतिस्पर्धात्मकानि भवन्ति, अधिकान् उपभोक्तृन् क्रयणार्थं आकर्षयन्ति, एवं च विक्रयणं मूल्यं च वर्धयति ।

अपि,सीमापार ई-वाणिज्यम् एतत् CIS-विपण्ये नवीनतां प्रतिस्पर्धां च प्रवर्धयति । तीव्रविपण्यस्पर्धायां विशिष्टतां प्राप्तुंसीमापार ई-वाणिज्यम् उद्यमाः व्यावसायिकप्रतिरूपेषु सेवाविधिषु च नवीनतां निरन्तरं कुर्वन्ति । ते उपभोक्तृणां आवश्यकतानां समीचीनतया अवगन्तुं व्यक्तिगत-अनुशंसाः सेवाश्च प्रदातुं च बृहत्-आँकडा, कृत्रिम-बुद्धिः इत्यादीनां तकनीकीसाधनानाम् उपयोगं कुर्वन्ति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् सीआइएस-विकासेन अधिकानि कम्पनयः अपि सीआइएस-विपण्ये प्रवेशाय आकर्षिताः, येन विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्तवती । एतादृशी स्पर्धा कम्पनीभ्यः उत्पादस्य गुणवत्तायां निरन्तरं सुधारं कर्तुं, मूल्यानि न्यूनीकर्तुं, सेवानां अनुकूलनार्थं च प्रेरयति, तस्मात् CIS-विपण्यस्य समग्रविकासं प्रवर्धयति

तथापि,सीमापार ई-वाणिज्यम् सीआइएस-विपण्यस्य विकासं प्रवर्धयन् तस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा - रसदस्य वितरणस्य च समयसापेक्षता व्ययः च, सीमाशुल्कपरिवेक्षणस्य जटिलता, विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमानाम् अन्तरम् इत्यादयः।यदि एताः समस्याः प्रभावीरूपेण समाधानं न प्राप्नुवन्ति तर्हि तेषां प्रभावः भवितुम् अर्हतिसीमापार ई-वाणिज्यम्सीआईएस-विपण्यस्य विकासः क्रमेण सीआईएस-विपण्यस्य वृद्धौ कतिपयानि बाधानि प्रयोक्ष्यति ।

एतेषां आव्हानानां निवारणाय,सीमापार ई-वाणिज्यम् उद्यमानाम्, प्रासंगिकानां सर्वकारीयविभागानाम् च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमाः रसदकम्पनीभिः सह सहकार्यं सुदृढं कर्तुं, रसदस्य वितरणयोजनानां च अनुकूलनं कर्तुं, वितरणस्य समयसापेक्षतायां सुधारं कर्तुं, वितरणव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्तिसर्वकारीयविभागाः अन्तर्राष्ट्रीयसहकार्यं समन्वयं च सुदृढं कृत्वा एकीकृतं स्थापयितुं शक्नुवन्तिसीमापार ई-वाणिज्यम्नियामकमानकाः तथा कानूनानि विनियमाः च कृतेसीमापार ई-वाणिज्यम्तथा तस्य विकासाय उत्तमं नीतिवातावरणं निर्मातुम्।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानस्य आर्थिकप्रतिरूपस्य रूपेण अस्य CIS-विपण्यस्य वृद्ध्या सह निकटतया सम्बन्धः अस्ति । वस्तु-आपूर्ति-मार्गाणां विस्तारं कर्तुं, लेनदेन-व्ययस्य न्यूनीकरणे, नवीनतायाः, प्रतिस्पर्धायाः च प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु तत्सह, आव्हानानां श्रृङ्खला अपि सम्मुखीभवितव्या, समाधानं च करणीयम् ।सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं पूर्णतया साक्षात्कारं कर्तुं शक्नुमः यत्...सीमापार ई-वाणिज्यम्सीआईएस-विपण्यस्य निरन्तर-स्वस्थ-वृद्धिं प्रवर्धयितुं लाभाः।