한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं तकनीकीदृष्ट्या ५० मेगापिक्सेलस्य CIS प्रौद्योगिक्याः विकासेन इमेज शूटिंग्, प्रोसेसिंग् च गुणात्मकं कूर्दनं जातम् दृश्यप्रस्तुतिमाश्रितानां ई-वाणिज्यमञ्चानां कृते एतत् महत्त्वपूर्णम् अस्ति । उत्पादप्रदर्शनस्य दृष्ट्या उच्चतर-पिक्सेल-प्रतिमाः उत्पादानाम् विवरणं विशेषतां च अधिकस्पष्टतया यथार्थतया च दर्शयितुं शक्नुवन्ति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः सुधरति यथा, वस्त्रस्य ई-वाणिज्ये उच्च-पिक्सेल-चित्रेषु उपभोक्तृभ्यः वस्त्रस्य बनावटं, सामग्रीं, कारीगरीं च स्पष्टतया द्रष्टुं शक्यते, येन धुन्धल-प्रतिमानां कारणेन दुर्बोधाः, संकोचाः च न्यूनीभवन्ति, तस्मात् क्रयणस्य सम्भावना वर्धते
तस्मिन् एव काले ५० मेगापिक्सेल-सीआइएस-प्रौद्योगिक्याः व्यापकप्रयोगेन स्मार्टफोन-सदृशानां टर्मिनल्-उपकरणानाम् उन्नयनं अपि प्रवर्तयिष्यते । यथा यथा उपभोक्तृणां मोबाईल-फोन-शूटिंग्-कार्यस्य अधिकाधिक-आवश्यकता वर्तते, तथैव उच्च-पिक्सेल-शूटिंग्-क्षमतायुक्ताः मोबाईल-फोनाः अधिकं लोकप्रियाः भविष्यन्ति एतेन मोबाईल-फोन-विपण्ये उपभोक्तृ-माङ्गं चालयिष्यति, यतः ई-वाणिज्य-मञ्चेषु महत्त्वपूर्ण-उपभोक्तृ-वर्गेषु अन्यतमः, मोबाईल-फोन-विक्रय-वृद्धिः ई-वाणिज्य-उद्योगाय अपि नूतनान् अवसरान् आनयिष्यति |.
तदतिरिक्तं आपूर्तिशृङ्खलायाः दृष्ट्या ५० मेगापिक्सेलस्य CIS इत्यस्य विक्रयणस्य पर्याप्तवृद्धेः अर्थः अस्ति यत् सम्बन्धितघटकानाम् उत्पादनं आपूर्तिः च अधिकदबावस्य सामनां करिष्यति एतेन आपूर्तिकर्ताः अनुसंधानविकासे उत्पादनं च निवेशं वर्धयितुं, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कर्तुं, उत्पादनदक्षतायां गुणवत्तानियन्त्रणे च सुधारं कर्तुं प्रेरिताः भवितुम् अर्हन्ति । ई-वाणिज्य-मञ्चेषु इलेक्ट्रॉनिक-उत्पाद-विक्रेतृणां कृते स्थिर-भागानाम् आपूर्तिः, उचित-लाभ-नियन्त्रणं च प्रतिस्पर्धायां प्रमुखाः कारकाः भविष्यन्ति । तेषां आपूर्तिकर्ताभिः सह निकटतरकार्यसम्बन्धं विकसितुं आवश्यकं यत् गुणवत्तापूर्णानि उत्पादनानि समये एव प्राप्य प्रतिस्पर्धात्मकमूल्येषु विपण्यं प्रति आनयन्ति इति सुनिश्चितं भवति।
परन्तु एतेन प्रौद्योगिक्याः उन्नतिना प्रस्तुताः अवसराः समानरूपेण न वितरिताः । केषाञ्चन लघु-ई-वाणिज्य-कम्पनीनां कृते तेषां कृते उच्चतर-तकनीकी-दहलीजस्य, व्यय-दबावस्य च सामना कर्तुं शक्यते । तेषां कृते समये एव एतादृशपरिवर्तनानां अनुकूलतायै आर्थिक-तकनीकी-शक्तेः अभावः भवितुम् अर्हति, तस्मात् तेषां प्रतिस्पर्धायाः हानिः भवति । परन्तु अपरपक्षे एतेन उद्योगस्य एकीकरणाय, नवीनतायाः च प्रेरणा अपि प्राप्यते । केचन शक्तिशालिनः ई-वाणिज्यकम्पनयः स्वस्य प्रतिस्पर्धां वर्धयितुं अधिग्रहणस्य, सहकार्यस्य इत्यादीनां माध्यमेन संसाधनानाम् एकीकरणं कर्तुं शक्नुवन्ति, यदा तु अभिनवकम्पनयः विभेदितबाजारस्थापनं व्यावसायिकप्रतिमानं च अन्विष्य भयंकरप्रतिस्पर्धात्मकबाजारे विशिष्टाः भवितुम् अर्हन्ति;
सामान्यतया यद्यपि ५०-मेगापिक्सेल-सीआईएस-विक्रयस्य वृद्धिः विशिष्टक्षेत्रे प्रौद्योगिकी-विकासः इति प्रतीयते तथापि तया प्रेरिता श्रृङ्खला-प्रतिक्रिया ई-वाणिज्य-उद्योगस्य विकास-प्रतिमानं भविष्यस्य दिशां च गहनतया प्रभावितं करिष्यति ई-वाणिज्य-कम्पनीभिः एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं, नूतन-बाजार-वातावरणस्य प्रौद्योगिकी-प्रवृत्तेः च अनुकूलतायै स्व-रणनीतयः सक्रियरूपेण समायोजयितुं, स्थायि-विकासं प्राप्तुं च आवश्यकम् अस्ति