한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य अधिग्रहणस्य माध्यमेन अलीबाबा-संस्थायाः उद्देश्यं संजालप्रौद्योगिक्याः क्षेत्रे स्वस्य मूलप्रतिस्पर्धां सुदृढां कर्तुं वर्तते । एषा क्रिया न केवलं स्वस्य व्यापारविन्यासस्य कृते महत्त्वपूर्णं महत्त्वं धारयति, अपितु सम्पूर्णे उद्योगे अपि गहनं प्रभावं करोति । एकतः अधिग्रहणं संसाधनानाम् एकीकरणं कर्तुं शक्नोति तथा च प्रौद्योगिकी-नवीनीकरणं उत्पाद-अनुसन्धानं विकासं च त्वरितुं शक्नोति । अपरपक्षे, एतत् विपण्यभागस्य विस्तारं कर्तुं, उद्योगे स्वरं वर्धयितुं च साहाय्यं करोति ।
व्यापकदृष्ट्या एतत् अधिग्रहणं वर्तमानप्रौद्योगिकीविकासप्रवृत्तिभिः सह निकटतया सम्बद्धम् अस्ति । क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनां प्रौद्योगिकीनां तीव्रवृद्ध्या उद्यमानाम् कुशलस्य सुविधाजनकस्य च वेबसाइट् निर्माणप्रणालीनां आवश्यकता वर्धते अस्याः पृष्ठभूमितः SaaS स्वसेवाजालस्थलनिर्माणप्रणाली अस्तित्वं प्राप्तवती ।
अस्याः जालपुटनिर्माणव्यवस्थायाः बहवः लाभाः सन्ति । एतत् वेबसाइट्-निर्माणस्य तकनीकी-दहलीजं बहु न्यूनीकरोति, येन अ-तकनीकी-कर्मचारिणः व्यावसायिक-जालस्थलानां निर्माणं सुलभतया कर्तुं शक्नुवन्ति । तस्मिन् एव काले तस्य लचीला अनुकूलनं भिन्न-भिन्न-उद्यमानां व्यक्तिगत-आवश्यकतानां पूर्तये कर्तुं शक्नोति । तदतिरिक्तं SaaS मॉडल् सुविधाजनकं अनुरक्षणं अद्यतनसेवाः अपि प्रदाति यत् वेबसाइट् सर्वदा नवीनतमकार्यक्षमतां सुरक्षां च निर्वाहयति इति सुनिश्चितं भवति
तथापि SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपूर्णाः न सन्ति । दत्तांशसुरक्षायां गोपनीयतासंरक्षणे च केचन आव्हानाः सन्ति । यतः उपयोक्तृदत्तांशः मेघे संगृह्यते, एकदा सुरक्षाभङ्गः जातः चेत्, तस्य कारणेन गम्भीरसूचना-लीकेजः भवितुम् अर्हति । तदतिरिक्तं, केषाञ्चन उद्यमानाम् कृते येषां कृते वेबसाइट् कार्याणां कृते विशेषा आवश्यकताः सन्ति, SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः मानकीकृतसेवाः पूर्णतया सन्तुष्टाः न भवेयुः
अलीबाबा इत्यस्य अधिग्रहणं प्रति गत्वा, एतेन SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासाय नूतनाः अवसराः, आव्हानानि च अपि आनयन्ति । एकतः अलीबाबा इत्यस्य सशक्तं तकनीकीशक्तिं संसाधनलाभं च SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्यां अधिकं उन्नतं तकनीकीसमर्थनं व्यापकविपणनमार्गं च आनयिष्यति इति अपेक्षा अस्ति अपरपक्षे, अलीबाबा विद्यमानं SaaS स्वसेवाजालस्थलनिर्माणप्रणालीं एकीकृत्य अनुकूलितुं शक्नोति, यत् केषुचित् लघु SaaS वेबसाइटनिर्माणसेवाप्रदातृषु निश्चितप्रतिस्पर्धात्मकदबावं जनयितुं शक्नोति
भविष्ये वयं SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः प्रौद्योगिक्यां नवीनतां निरन्तरं कुर्वन्ति वर्तमानसमस्यानां समाधानं च कर्तुं शक्नुमः इति अपेक्षां कर्तुं शक्नुमः। तस्मिन् एव काले यथा यथा विपण्यं अधिकं मानकीकृतं भवति तथा च प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अधिकानि कम्पनीभ्यः व्यक्तिभ्यः च अधिकानि उच्चगुणवत्तायुक्तानि, कुशलाः, सुरक्षिताः च वेबसाइटनिर्माणसेवाः प्रदास्यन्ति इति अपेक्षा अस्ति
संक्षेपेण, अलीबाबा-अधिग्रहणं संजाल-प्रौद्योगिक्याः विकासे महत्त्वपूर्णः नोड् अस्ति, तथा च SaaS स्व-सेवा-जालस्थल-निर्माण-प्रणाली अस्मिन् तरङ्गे निरन्तरं विकसितं विकासं च करिष्यति, यत् अधिक-डिजिटल-बुद्धिमत्-विश्वस्य निर्माणे योगदानं ददाति