한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवेन जालस्थलनिर्माणस्य तकनीकीदहलीजः बहुधा न्यूनीकृतः अस्ति । पूर्वं पूर्णतया कार्यात्मकं सुन्दरं च वेबसाइट् निर्मातुं व्यावसायिकप्रोग्रामिंगज्ञानं डिजाइनक्षमता च आवश्यकी आसीत् । परन्तु अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः साहाय्येन तान्त्रिकपृष्ठभूमिहीनाः अपि उपयोक्तारः शीघ्रमेव सरलसञ्चालनद्वारा तेषां आवश्यकतानां पूर्तिं कृत्वा ड्रैग्-ड्रॉप्-माध्यमेन वेबसाइट्-निर्माणं कर्तुं शक्नुवन्ति
एतादृशी प्रणाली प्रायः टेम्पलेट्-प्लग्-इन्-इत्येतयोः धनं प्रदाति, यत् उपयोक्तारः स्वस्य उद्योगस्य, शैल्याः, कार्यात्मक-आवश्यकतानां च अनुसारं चयनं अनुकूलनं च कर्तुं शक्नुवन्ति यथा, ई-वाणिज्यजालस्थलं शॉपिंगकार्ट, भुगतानप्रणाली इत्यादीनि कार्याणि सहजतया योजयितुं शक्नोति;
न केवलं, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि व्यय-प्रभावी अस्ति । पारम्परिक-अनुकूलित-जालस्थल-निर्माण-पद्धत्या सह तुलने, सर्वर-क्रयणार्थं, व्यावसायिक-विकास-दलानां नियुक्त्यर्थम् इत्यादिभ्यः उपयोक्तृभ्यः बहु धनं निवेशयितुं आवश्यकता नास्ति उपयोक्तृभ्यः केवलं स्वस्य उपयोगस्य आवश्यकतानुसारं तत्सम्बद्धानि संकुलं सेवाश्च चयनं कर्तुं आवश्यकं भवति, मासिकं वा वार्षिकं वा निश्चितं शुल्कं दातव्यम् ।
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपालनं अद्यतनीकरणं च अतीव सुलभम् अस्ति । प्रायः सर्वर-रक्षणस्य, सॉफ्टवेयर-अद्यतनस्य, सुरक्षा-रक्षणस्य च उत्तरदायी प्रणाली-प्रदातारः भवन्ति, अतः उपयोक्तृभ्यः तान्त्रिक-समस्यानां विषये चिन्ता कर्तुं आवश्यकता नास्ति । एतेन उपयोक्तारः वेबसाइट् इत्यस्य सामग्रीनिर्माणे व्यावसायिकसञ्चालने च अधिकं ध्यानं दातुं शक्नुवन्ति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य दृष्ट्या यद्यपि एतत् कतिपयान् अनुकूलनविकल्पान् प्रदाति तथापि केषाञ्चन उपयोक्तृणां पूर्णतया तृप्तिं न कर्तुं शक्नोति येषां डिजाइनस्य कार्यक्षमतायाः च अत्यन्तं उच्चाः व्यक्तिगताः आवश्यकताः सन्ति अपि च, यतः दत्तांशः प्रणालीप्रदातुः सर्वरे संगृहीतः भवति, अतः केषाञ्चन उपयोक्तृणां कृते केचन चिन्ताः भवितुम् अर्हन्ति येषां दत्तांशसुरक्षायाः गोपनीयतायाः च अत्यन्तं उच्चाः आवश्यकताः सन्ति
तदपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः लाभाः अद्यापि विपण्यां स्थानं धारयन्ति । इदं लघुमध्यम-आकारस्य अधिकांशस्य उद्यमानाम् व्यक्तिगत-उद्यमिनां च कृते सुविधाजनकं, कुशलं, किफायती च वेबसाइट-निर्माण-समाधानं प्रदाति, तथा च डिजिटल-निर्माण-प्रक्रियायाः प्रभावीरूपेण प्रचारं करोति
सामान्यतया SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था डिजिटलयुगस्य उत्पादः अस्ति, तस्याः उद्भवेन वेबसाइटनिर्माणस्य प्रतिरूपं परिवर्तितम् अस्ति तथा च अधिकान् जनान् स्वं प्रदर्शयितुं व्यापारं कर्तुं च अवसराः प्रदत्ताः। भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यमागधायां परिवर्तनेन सह मम विश्वासः अस्ति यत् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायां निरन्तरं सुधारः विकासः च भविष्यति, येन अस्माकं कृते अधिकानि आश्चर्यं सुविधा च भविष्यति।