समाचारं
मुखपृष्ठम् > समाचारं

चीनीयविपण्ये उदयमानशक्तयः एकीकरणं डिजिटलजालस्थलनिर्माणं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे अन्तर्जालस्य तीव्रविकासेन कम्पनीयाः ऑनलाइनप्रतिबिम्बं महत्त्वपूर्णम् अस्ति । SAAS स्वसेवा वेबसाइटनिर्माणप्रणाली उद्यमानाम् सुविधाजनकं कुशलं च वेबसाइटनिर्माणसमाधानं प्रदाति। अस्य बहवः लाभाः सन्ति, यथा जालस्थलस्य निर्माणस्य सीमां न्यूनीकर्तुं, व्ययस्य रक्षणं, जालस्थलस्य निर्माणस्य कार्यक्षमतायाः उन्नयनं च ।

सर्वप्रथमं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं जालपुटस्य निर्माणार्थं कम्पनीभिः प्रोग्रामरः, डिजाइनरः इत्यादयः व्यावसायिकाः तकनीकीकर्मचारिणः नियुक्ताः करणीयाः आसन्, एतदर्थं न केवलं बहु श्रमव्ययस्य आवश्यकता भवति स्म, अपितु दीर्घकालं अपि भवति स्म अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः साहाय्येन कम्पनयः व्यावसायिकतांत्रिकज्ञानं विना अपि सहजतया सुन्दरं व्यावहारिकं च जालपुटं निर्मातुं शक्नुवन्ति।

द्वितीयं, व्ययबचना अपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः मुख्यविषयः अस्ति । वेबसाइट्-निर्माणस्य पारम्परिकरूपेण हार्डवेयर-उपकरणानाम्, सर्वर-डोमेन्-नाम-इत्यादीनां सेवानां च क्रयणं, तथैव तकनीकीकर्मचारिभ्यः अधिकं वेतनं दातुं च आवश्यकम् अस्ति SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः सामान्यतया पे-एज-यू-गो-प्रतिरूपं स्वीकुर्वन्ति उद्यमानाम् केवलं स्वस्य आवश्यकतानुसारं तत्सम्बद्धं संकुलं चयनं कर्तुं आवश्यकं भवति तथा च अपेक्षाकृतं न्यूनं शुल्कं दातव्यम्।

अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणस्य कार्यक्षमतां महत्त्वपूर्णतया सुधारयति । परम्परागतरूपेण वेबसाइट्-निर्माणे योजना-निर्माणात् आरभ्य विकास-परीक्षणपर्यन्तं प्रत्येकं लिङ्कं सावधानीपूर्वकं पालिश-करणस्य आवश्यकता वर्तते । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगेन उद्यमाः अल्पसमये एव वेबसाइटनिर्माणं सम्पन्नं कर्तुं शक्नुवन्ति, शीघ्रं ऑनलाइन गन्तुं शक्नुवन्ति, विपण्यस्य अवसरान् च ग्रहीतुं शक्नुवन्ति

स्थानीयचीनीकम्पनीभिः प्रोबायोटिक-उत्पादानाम् सक्रिय-नियोजनस्य सदृशं SAAS स्वसेवा-जालस्थलनिर्माण-प्रणाली अपि कम्पनीनां विकासाय दृढं प्रवर्धनं प्रदाति अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे समयः धनं, कार्यक्षमता च जीवनम् । उद्यमानाम् कृते महत्त्वपूर्णं यत् ते शीघ्रमेव स्वस्य ऑनलाइन-मञ्चं स्थापयितुं, उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं, ग्राहकैः सह संवादं कर्तुं व्यवहारं च कर्तुं शक्नुवन्ति।

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य दृष्ट्या केचन सीमाः भवितुम् अर्हन्ति । यतो हि प्रणाली मानकीकृतं टेम्पलेट् अस्ति, विशेषावाश्यकतायुक्ताः केचन उद्यमाः स्वस्य व्यक्तिगतआवश्यकतानां पूर्णतया पूर्तये न शक्नुवन्ति ।

तदतिरिक्तं दत्तांशसुरक्षा अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । यदा उद्यमाः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयुञ्जते तदा मेघे दत्तांशः संगृह्यते, दत्तांशस्य लीकेजस्य जोखिमः च भवति । अतः विश्वसनीयं SAAS स्वसेवाजालस्थलनिर्माणसेवाप्रदातारं चयनं महत्त्वपूर्णम् अस्ति।

केषाञ्चन दोषाणां अभावेऽपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लाभाः अद्यापि अनेकेषां उद्यमानाम् प्रथमविकल्पं कुर्वन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, उन्नतिः च भवति चेत् एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति मम विश्वासः।

भविष्ये SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् अधिकाधिकगुणवत्तायुक्तानि, व्यक्तिगतरूपेण सुरक्षितानि च सेवानि प्रदातुं नवीनतां विकासं च निरन्तरं करिष्यति। उद्यमानाम् अङ्कीयपरिवर्तनं विकासं च संयुक्तरूपेण प्रवर्धयितुं अन्यैः डिजिटलप्रौद्योगिकीभिः सह गहनतया एकीकृतं भविष्यति।

यथा प्रोबायोटिक्स्-क्षेत्रे स्थानीय-उद्यमानां सक्रिय-अन्वेषणेन प्रतिस्पर्धायाश्च उद्योगस्य प्रगतिः प्रवर्धिता, तथैव एसएएस-स्व-सेवा-जालस्थल-निर्माण-व्यवस्था डिजिटलीकरणस्य तरङ्गे निरन्तरं विकसिता भविष्यति, उद्यमानाम् कृते अधिकं मूल्यं च सृजति |.