한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य द्रुतगतिना प्रौद्योगिक्याः विकासस्य युगे क्रमेण स्मार्टकाराः जनानां जीवने प्रविष्टाः सन्ति । स्मार्टकाराः स्वस्य उन्नतप्रौद्योगिक्याः सुविधाजनककार्यैः च जनानां यात्रायां नूतनम् अनुभवं आनयन्ति। परन्तु तस्य सह सुरक्षा-गोपनीयता-विषयाणां श्रृङ्खला अस्ति, येषां अवहेलना कर्तुं न शक्यते ।
स्मार्टकारानाम् सुरक्षाविषयेषु अनेके पक्षाः सन्ति । प्रथमं सॉफ्टवेयर-प्रणाल्यां दुर्बलतायाः कारणात् वाहनस्य दूरनियन्त्रणं भवति, येन यात्रिकाणां जीवनाय खतरा भवति । हैकर्-जनाः जाल-आक्रमणद्वारा वाहनस्य रक्षात्मक-प्रणालीं भग्नाः भवन्ति, वाहनस्य चालन-दिशां, वेगं, ब्रेक-इत्यपि च परिवर्तयितुं शक्नुवन्ति, येन गम्भीराः यातायात-दुर्घटनाः भवन्ति द्वितीयं, संवेदकाः, कॅमेरा इत्यादीनां हार्डवेयर-उपकरणानाम् विफलतायाः कारणेन सुरक्षा-संकटाः अपि भवितुम् अर्हन्ति । यदि एतेषु प्रमुखघटकेषु त्रुटिपूर्णदत्तांशः भवति अथवा वाहनचालनस्य समये कार्यक्षमतां नष्टं भवति तर्हि वाहनस्य स्वायत्तवाहनव्यवस्था अशुद्धनिर्णयान् निर्णयान् च कर्तुं शक्नोति
स्मार्टकारयोः गोपनीयताविषया अपि चिन्ताजनकाः सन्ति । वाहनैः एकत्रितस्य व्यक्तिगतदत्तांशस्य बृहत् परिमाणं, यथा यात्राप्रक्षेपवक्रता, वाहनचालनस्य आदतयः, कारस्य अन्तः स्वराः, चित्राणि च इत्यादयः, लीकस्य अथवा दुरुपयोगस्य जोखिमे भवति एतत् दत्तांशं अपराधिभिः प्राप्तं अवैधकार्यार्थं च उपयोक्तुं शक्यते, अथवा उपयोक्तृभ्यः पूर्णाधिकारं विना उद्यमैः व्यावसायिकप्रयोजनार्थं उपयोक्तुं शक्यते । तदतिरिक्तं स्मार्टकारानाम् बाह्यजालसङ्गतिः अपि आँकडासंचरणकाले जोखिमान् वर्धयति, येन व्यक्तिगतगोपनीयता उल्लङ्घनस्य अधिकं दुर्बलतां प्राप्नोति
अतः, एते विषयाः नूतनप्रौद्योगिकीभिः सह कथं सम्बद्धाः सन्ति? सॉफ्टवेयर-निर्धारितकारानाम् उदाहरणरूपेण गृह्यताम् एषा नूतना प्रौद्योगिकी कारस्य कार्याणि सॉफ्टवेयर-सङ्केतेषु, संजाल-सम्बद्धेषु च अधिकं निर्भरं करोति । यद्यपि एतत् बुद्धिम्, सुविधां च आनयति तथापि सॉफ्टवेयर-दुर्बलतायाः, जाल-आक्रमणस्य च जोखिमम् अपि वर्धयति । तदतिरिक्तं स्मार्टकारयोः बृहत्दत्तांशस्य कृत्रिमबुद्धेः च अनुप्रयोगः, चालनस्य अनुभवस्य अनुकूलनार्थं सुरक्षासुधारार्थं च सहायतां कुर्वन् व्यक्तिगतदत्तांशसङ्ग्रहणं विश्लेषणं च अधिकं जटिलं संवेदनशीलं च करोति
यद्यपि नूतनाः प्रौद्योगिकयः स्मार्टकारानाम् अनेके लाभाः आनयन्ति तथापि सुरक्षायाः गोपनीयतारक्षणस्य च महतीः आव्हानाः अपि आनयन्ति । एतेषां आव्हानानां सम्मुखे उद्योगस्य, सर्वकारस्य च उपायानां श्रृङ्खलां ग्रहीतुं आवश्यकता वर्तते। प्रथमं, वाहननिर्मातृभिः उत्पादस्य सुरक्षां विश्वसनीयतां च सुधारयितुम् सॉफ्टवेयर-हार्डवेयरयोः सुरक्षापरीक्षणं सुदृढं कर्तव्यम् । तस्मिन् एव काले उपयोक्तृणां गोपनीयताधिकारस्य रक्षणार्थं दत्तांशसङ्ग्रहस्य, उपयोगस्य, भण्डारणस्य च नियमाः स्पष्टीकर्तुं कठोरदत्तांशप्रबन्धनव्यवस्था स्थापिता भवति द्वितीयं, स्मार्टकार-उद्योगस्य पर्यवेक्षणं सुदृढं कर्तुं, मार्केट-व्यवस्थायाः मानकीकरणाय च सर्वकारेण प्रासंगिकाः कानूनानि नियमानि च निर्मातव्यानि। अवैधकार्यस्य दण्डं वर्धयन्तु, उपभोक्तृभ्यः प्रभावी कानूनीसंरक्षणं च प्रदातुं शक्नुवन्ति।
उपभोक्तृणां कृते तेषां आत्मरक्षणस्य विषये अपि जागरूकता वर्धनीया। स्मार्टकारं क्रियन्ते सति व्यक्तिगतदत्तांशः कथं संसाधितः भवति इति अवगन्तुं प्रासंगिकं गोपनीयतानीतिं उपयोक्तृसमझौतां च सावधानीपूर्वकं पठन्तु । तत्सह व्यक्तिगतसूचनायाः रक्षणं प्रति ध्यानं दत्तव्यं तथा च संवेदनशीलकार्यं कर्तुं वा वाहने महत्त्वपूर्णदत्तांशस्य संग्रहणं वा परिहरन्तु ।
संक्षेपेण, स्मार्टकारानाम् सुरक्षा-गोपनीयता-विषयाः जटिलाः गम्भीराः च विषयाः सन्ति येषु स्मार्टकार-उद्योगस्य स्वस्थं स्थायि-विकासं प्राप्तुं उद्योगस्य, सर्वकारस्य, उपभोक्तृणां च संयुक्तप्रयत्नस्य आवश्यकता वर्तते तथा च प्रौद्योगिकी मानवयात्रायाः उत्तमसेवां कर्तुं शक्नोति |.