समाचारं
मुखपृष्ठम् > समाचारं

प्रौद्योगिक्याः चालितानां वेबसाइटनिर्माणपद्धतीनां परिवर्तनं नवीनतां च विषये

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालस्य तीव्रविकासेन जालपुटनिर्माणस्य आवश्यकताः अधिकाधिकं विविधाः अभवन् । वेबसाइट्-निर्माणस्य पारम्परिकाः पद्धतयः प्रायः जटिलाः, समयग्राहिणः, महत्त्वपूर्णाः च भवन्ति, येन बहवः लघु-मध्यम-आकारस्य उद्यमाः व्यक्तिः च निरुत्साहिताः भवन्ति । अधुना प्रौद्योगिक्याः उन्नत्या अस्याः समस्यायाः समाधानार्थं नूतनाः विचाराः, पद्धतयः च प्राप्यन्ते ।

मेघगणना आधारितं SaaS स्वसेवाजालस्थलनिर्माणप्रणाली ऐतिहासिकक्षणे एव उद्भूतवती, येन जालस्थलनिर्माणस्य सीमा बहु न्यूनीकृता उपयोक्तृणां व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति, तथा च सरलड्रैग् एण्ड् ड्रॉप्-सञ्चालनद्वारा शीघ्रमेव पूर्णतया कार्यात्मकं सुन्दरं च वेबसाइट् निर्मातुं शक्नुवन्ति । एषा सुविधा अधिकान् कम्पनीभ्यः व्यक्तिभ्यः च सहजतया स्वकीयं ऑनलाइन-प्रदर्शन-मञ्चं प्राप्तुं शक्नोति यत् ते व्यापारं उत्तमरीत्या चालयितुं स्वं प्रस्तुतुं च शक्नुवन्ति ।

पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां स्पष्टलाभाः सन्ति । प्रथमं, एतेन बहुकालस्य, श्रमव्ययस्य च रक्षणं भवति । पूर्वं जालस्थलस्य निर्माणे कतिपयान् मासान् यावत् समयः भवितुं शक्नोति स्म, यत्र योजना, डिजाइनः, विकासः, परीक्षणम् इत्यादयः पक्षाः सम्मिलिताः भवन्ति स्म, तस्य पूर्णतायै व्यावसायिकस्य तकनीकीदलस्य आवश्यकता भवति स्म अधुना SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः साहाय्येन उपयोक्तारः अल्पकाले एव वेबसाइटनिर्माणं सम्पन्नं कर्तुं शक्नुवन्ति, येन कार्यक्षमतायाः महती उन्नतिः भवति । द्वितीयं, SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सामान्यतया टेम्पलेट्-कार्यात्मकघटकानाम् एकं धनं प्रदाति, यत् उपयोक्तारः व्यक्तिगत-आवश्यकतानां पूर्तये स्वस्य आवश्यकतानां प्राधान्यानां च अनुसारं चयनं अनुकूलनं च कर्तुं शक्नुवन्ति अपि च, वेबसाइट्-निर्माणस्य अस्याः पद्धत्याः उत्तम-मापनीयता, संगतता च भवति, तथा च, व्यावसायिक-विकास-प्रौद्योगिकी-अद्यतन-सहितं लचीलेन उन्नयनं समायोजितं च कर्तुं शक्यते

तथापि SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपूर्णाः न सन्ति । दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च दृष्ट्या केचन जोखिमाः सन्ति । यतः उपयोक्तृदत्तांशः क्लाउड् सर्वरेषु संगृहीतः भवति, यदि सर्वरः आक्रमितः अथवा विकृतः भवति तर्हि दत्तांशः लीक् अथवा नष्टः भवितुम् अर्हति । तदतिरिक्तं, यद्यपि पारम्परिकपद्धतीनां तुलने SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां अनुकूलनं सुदृढं जातम्, तथापि अद्यापि कतिपयजटिलकार्यं व्यक्तिगतआवश्यकताश्च पूर्णतया पूर्तयितुं न शक्नोति

व्यवसायानां कृते समीचीनजालस्थलनिर्माणपद्धतिं चयनं महत्त्वपूर्णम् अस्ति । SaaS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयोक्तुं विचारं कुर्वन् भवद्भिः स्वकीयानां आवश्यकतानां, बजटस्य, तकनीकीक्षमतायाः, आँकडासुरक्षायाः च व्यापकरूपेण मूल्याङ्कनं करणीयम् यदि उद्यमः लघुः अस्ति, तुल्यकालिकरूपेण सरलः व्यापारः अस्ति, वेबसाइट् कृते उच्चाः कार्यात्मकाः आवश्यकताः नास्ति, तथा च शीघ्रं ऑनलाइन गन्तुं आशास्ति, तर्हि SaaS स्वसेवाजालस्थलनिर्माणप्रणाली उत्तमः विकल्पः भवितुम् अर्हति परन्तु यदि कस्यचित् उद्यमस्य वेबसाइटसुरक्षायाः, अनुकूलनस्य, मापनीयतायाः च अधिकानि आवश्यकतानि सन्ति तर्हि तस्य पारम्परिकानुकूलितजालस्थलनिर्माणपद्धतीनां विषये विचारः कर्तुं वा संकरसमाधानं स्वीकुर्वितुं वा आवश्यकता भवितुम् अर्हति

सामान्यतया, SaaS स्वसेवाजालस्थलनिर्माणप्रणाली, वेबसाइटनिर्माणस्य अभिनवमार्गरूपेण, उद्यमानाम् व्यक्तिनां च कृते सुविधां अवसरान् च आनयति परन्तु उपयोगप्रक्रियायाः समये तस्य लाभहानिः च पूर्णतया अवगन्तुं, उत्तमजालस्थलनिर्माणप्रभावं प्राप्तुं उचितचयनं अनुप्रयोगं च कर्तुं अपि आवश्यकम्