समाचारं
मुखपृष्ठम् > समाचारं

"मलेशियायाः परिवहनस्य ई-वाणिज्यव्यापारस्य च गहनं एकीकरणं" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मलेशियादेशस्य परिवहनमन्त्री दतुक् सेरी वी का सिओङ्ग् इत्यनेन उक्तं यत् रेलयानस्य उद्घाटनेन क्षेत्रीय-आर्थिक-एकीकरणं अधिकं प्रवर्धितं भविष्यति। एतत् वक्तव्यं क्षेत्रीय आर्थिकसमन्वये परिवहनविकासस्य प्रमुखभूमिकां प्रकाशयति। ई-वाणिज्यव्यापारस्य कृते सुविधाजनकं कुशलं च परिवहनजालस्य अर्थः भवति परिवहनसमयः अल्पः, रसदव्ययः न्यूनः, उत्तमसेवानुभवः च ।

रसदं परिवहनं च उदाहरणरूपेण गृहीत्वा कुशलपरिवहनव्यवस्था उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं सुनिश्चितं कर्तुं शक्नोति । मार्गः, रेलमार्गः वा विमानयानं वा भवतु, तस्य सिद्धतायाः प्रमाणं ई-वाणिज्य-उत्पादानाम् वितरण-वेगं गुणवत्तां च प्रत्यक्षतया प्रभावितं करोति । मलेशियादेशे निरन्तरं अनुकूलितं परिवहनसंरचना ई-वाणिज्यकम्पनीभ्यः अधिकपरिवहनविकल्पान् प्रदाति, येन ते उत्पादलक्षणानाम् आधारेण ग्राहकानाम् आवश्यकतानां च आधारेण रसदसमाधानस्य लचीले व्यवस्थां कर्तुं शक्नुवन्ति

तस्मिन् एव काले ई-वाणिज्यव्यापारस्य समृद्ध्या मलेशियादेशस्य परिवहनस्य अग्रे विकासः अपि अभवत् । यथा यथा ई-वाणिज्य-आदेशानां संख्या वर्धते तथा तथा परिवहनक्षमतायाः माङ्गलिका निरन्तरं वर्धते । एतेन परिवहनविभागः निवेशं वर्धयितुं, परिवहनक्षमतां वर्धयितुं, ई-वाणिज्य-उद्योगस्य वर्धमानानाम् आवश्यकतानां पूर्तये परिवहनसुविधासु सुधारं कर्तुं च प्रेरितवान्

यथा, शिखरकालेषु ई-वाणिज्य-रसदस्य दबावस्य सामना कर्तुं मलेशिया-देशस्य परिवहनविभागः मालवाहन-आवृत्तिः वर्धयितुं, परिवहनमार्गाणां अनुकूलनं कर्तुं, अथवा नूतन-रसद-केन्द्रस्य निर्माणे अपि निवेशं कर्तुं शक्नोति एते उपायाः न केवलं ई-वाणिज्य-रसदस्य कार्यक्षमतां सुधारयितुं साहाय्यं कुर्वन्ति, अपितु सम्पूर्णे परिवहन-उद्योगे नूतन-विकास-अवकाशान् अपि आनयन्ति |.

तदतिरिक्तं परिवहनप्रौद्योगिक्यां नवीनताभिः ई-वाणिज्यव्यापारे अपि परिवर्तनं जातम् । बुद्धिमान् यातायातप्रबन्धनप्रणालीनां चालकरहितप्रौद्योगिक्याः च प्रयोगेन परिवहनस्य सुरक्षायां सटीकतायां च सुधारः अभवत् तथा च मानवीयदोषाः विलम्बाः च न्यूनीकृताः ई-वाणिज्यकम्पनीनां कृते एतस्य अर्थः अधिकग्राहकसन्तुष्टिः, सुदृढा विपण्यप्रतिस्पर्धा च ।

परन्तु मलेशियादेशे परिवहनस्य ई-वाणिज्यव्यापारस्य च एकीकरणं सुचारुरूपेण न प्रचलति । वास्तविकसञ्चालने अद्यापि केचन आव्हानाः समस्याः च सन्ति । उदाहरणार्थं, परिवहनस्य आधारभूतसंरचनायाः निर्माणस्य गतिः ई-वाणिज्यव्यापारस्य वृद्धिदरेण सह न पालयितुम् अर्हति, यस्य परिणामेण विभिन्नपरिवहनविधिनां मध्ये सम्पर्कः पर्याप्तः सुचारुः न भवति, येन मालवाहनस्य कार्यक्षमतां अपि प्रभावितं भवति, परिवहनविनियमाः तथा नीतयः केषुचित् सन्दर्भेषु सन्ति एषः पक्षः ई-वाणिज्य-रसदस्य विकासं सीमितं कर्तुं शक्नोति ।

एतासां समस्यानां समाधानार्थं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम् । सर्वकारेण परिवहनसंरचनायाः निवेशं वर्धयितव्यं, प्रासंगिककायदानविनियमसुधारं कर्तव्यं, विभिन्नपरिवहनविधिनां समन्वितविकासं च प्रवर्धनीयम्। परिवहनविभागेन ई-वाणिज्यकम्पनीभिः सह संचारं सहकार्यं च सुदृढं कर्तव्यं, तेषां आवश्यकताः अवगन्तुं, अधिकलक्षितसेवाः च प्रदातव्याः। ई-वाणिज्यकम्पनीभिः स्वस्य रसदप्रबन्धनस्य अनुकूलनं करणीयम्, परिवहनयोजनानां तर्कसंगतरूपेण योजना करणीयम्, रसददक्षतायां सुधारः करणीयः च ।

संक्षेपेण मलेशियायाः परिवहनस्य ई-वाणिज्यव्यापारस्य च गहनं एकीकरणं परस्परप्रवर्धनस्य साधारणविकासस्य च प्रक्रिया अस्ति । सर्वेषां पक्षानां समन्वितप्रयत्नेन एव वयं परिवहनस्य ई-वाणिज्यस्य च मध्ये विजय-विजय-स्थितिं प्राप्तुं शक्नुमः, क्षेत्रीय-अर्थव्यवस्थायाः निरन्तर-समृद्धिं च प्रवर्धयितुं शक्नुमः |.