한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यवसायानां कृते विपणानाम् विकासः विकासस्य कुञ्जी अस्ति । अन्तर्राष्ट्रीयविपण्ये विदेशव्यापारव्यापारस्य महती सम्भावना वर्तते । परन्तु विदेशव्यापारक्रियाकलापाः सर्वदा सुचारुरूपेण न गच्छन्ति, तत्र च विविधाः जोखिमाः अनिश्चितताः च सन्ति । यथा - विपण्यमागधायां परिवर्तनं, नीतीनां नियमानाञ्च समायोजनं, प्रतियोगिनां रणनीतयः इत्यादयः ।
वाणिज्यिकं खननं उद्यमस्य कृते अग्रे मार्गे "स्काउट्" इव अस्ति। गहनं विपण्यसंशोधनं, आँकडाविश्लेषणं, जोखिममूल्यांकनं च कृत्वा वयं पूर्वमेव अन्धकारे निगूढानां "भूमिबाणानां" आविष्कारं कर्तुं शक्नुमः । यथा, विदेशव्यापारव्यापारस्य संचालनात् पूर्वं लक्ष्यविपण्यस्य राजनैतिकस्थिरतायाः, आर्थिकस्थितेः, व्यापारनीतयः इत्यादीनां व्यापकविश्लेषणं कुर्वन्तु एतेन राजनैतिक-अशान्तिः, आर्थिक-मन्दी, व्यापार-बाधा इत्यादिभिः विषयैः कम्पनीनां हानिः परिहरितुं शक्यते ।
तस्मिन् एव काले व्यावसायिकं खननविच्छेदनं उद्यमानाम् संसाधनविनियोगस्य अनुकूलनार्थं अपि सहायकं भवति । एतेन कम्पनीः स्पष्टतया अवगन्तुं शक्नुवन्ति यत् केषु क्षेत्रेषु उच्चजोखिमाः सन्ति, येन ते तुल्यकालिकरूपेण न्यूनजोखिमयुक्तेषु अधिकप्रतिफलेषु च व्यवसायेषु संसाधनं केन्द्रीक्रियितुं शक्नुवन्ति एतेन न केवलं उद्यमस्य परिचालनदक्षता वर्धते, अपितु उद्यमस्य प्रतिस्पर्धात्मकता अपि वर्धते ।
अतः वाणिज्यिकखननविच्छेदनस्य विदेशव्यापारव्यापारस्य विस्तारस्य च विशिष्टः सम्बन्धः कः ? प्रथमं, विदेशव्यापारकम्पनीनां कृते सटीकं विपण्यस्थानं प्रदातुं शक्नोति । विभिन्नेषु देशेषु क्षेत्रेषु च विपणानाम् विस्तृतजोखिममूल्यांकनं कृत्वा कम्पनयः मध्यमजोखिमयुक्तानि विशालक्षमतायुक्तानि च विपणयः प्रमुखविकासलक्ष्यरूपेण चयनं कर्तुं शक्नुवन्ति। उच्चजोखिमविपण्येषु अन्धप्रवेशं परिहरन्तु, यस्य परिणामेण संसाधनानाम् अपव्ययः, हानिः च भवति ।
द्वितीयं, व्यावसायिकं खननविच्छेदनं विदेशीयव्यापारकम्पनीभ्यः उचितविपणनरणनीतयः निर्मातुं साहाय्यं करोति । लक्षितबाजारस्य संस्कृतिं, उपभोगाभ्यासं, प्रतिस्पर्धास्थितिः अन्ये च जोखिमकारकाणि अवगत्य कम्पनयः अधिकलक्षितानि अनुकूलनीयानि च विपणनयोजनानि विकसितुं शक्नुवन्ति यथा, कतिपयेषु मूल्यसंवेदनशीलविपण्येषु, गुणवत्ता-सचेतबाजाराणां कृते, उत्पादस्य गुणवत्तां, ब्राण्ड्-प्रतिबिम्बं च बोधयन्तु;
तदतिरिक्तं वाणिज्यिकं खननविच्छेदनं विदेशव्यापारव्यवहारस्य सुरक्षां अपि सुनिश्चितं कर्तुं शक्नोति । अन्तर्राष्ट्रीयव्यापारे प्रायः भुक्तिजोखिमाः, अनुबन्धविवादाः इत्यादयः विषयाः भवन्ति । अग्रिमजोखिमपरीक्षणस्य निवारकपरिहारस्य च माध्यमेन कम्पनयः लेनदेनजोखिमं न्यूनीकर्तुं शक्नुवन्ति तथा च धनस्य सुरक्षितपुनर्प्राप्तिः व्यापारस्य सुचारुप्रगतिः च सुनिश्चितं कर्तुं शक्नुवन्ति।
संक्षेपेण वाणिज्यिकं खननविच्छेदनं विदेशव्यापारव्यापारस्य विस्तारः च परस्परं पूरकाः सन्ति । वाणिज्यिक-खनन-निर्गमनस्य भूमिकायाः पूर्ण-क्रीडां दत्त्वा एव उद्यमाः जोखिम-अवकाश-पूर्णे विदेश-व्यापार-क्षेत्रे निरन्तरं अग्रे गन्तुं शक्नुवन्ति, स्थायि-विकासं च प्राप्तुं शक्नुवन्ति |.