한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि कश्चन कम्पनी अत्यन्तं प्रतिस्पर्धात्मके विपण्ये पदस्थानं प्राप्तुम् इच्छति तर्हि नैतिकता, अखण्डता च आधारशिलाः सन्ति । नैतिकता-अखण्डता-आधारितव्यापारव्यवहारः उपभोक्तृणां विश्वासं प्राप्तुं शक्नोति, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापयितुं शक्नोति । प्रत्युत यदि कश्चन कम्पनी अल्पकालीनहितस्य अनुसरणार्थं नीतिशास्त्रस्य अखण्डतायाः च अवहेलनां करोति तर्हि तस्याः प्रतिष्ठायाः क्षतिः भविष्यति, कानूनीजोखिमस्य अपि सामनां करिष्यति
अद्यत्वे स्वसेवाजालस्थलनिर्माणप्रणालीनां उदयेन उद्यमानाम् अधिकसंभावनाः प्राप्यन्ते । एतादृशस्य प्रणाल्याः प्रायः सुलभसञ्चालनस्य, न्यूनलाभस्य च लाभः भवति, येन कम्पनयः शीघ्रमेव स्वकीयानि ऑनलाइन-मञ्चानि निर्मातुं शक्नुवन्ति । परन्तु तस्य सुविधां आनन्दयन् कम्पनयः अपि आव्हानानां श्रृङ्खलायाः सामनां कुर्वन्ति ।
सर्वप्रथमं, स्वसेवाजालस्थलनिर्माणप्रणालीनां लोकप्रियतायाः कारणात् केचन कम्पनयः वेबसाइटनिर्माणे गतिं व्ययस्य च न्यूनीकरणं अतिशयेन अनुसरणं कर्तुं शक्नुवन्ति, तथा च सामग्रीयाः गुणवत्तां प्रामाणिकतां च अवहेलयन्ति केचन कम्पनयः उपभोक्तृणां आकर्षणार्थं मिथ्याप्रचारस्य अतिशयोक्तिस्य च उपयोगं कुर्वन्ति, यत् स्पष्टतया नीतिशास्त्रस्य अखण्डतायाः च सिद्धान्तानां उल्लङ्घनं करोति ।
द्वितीयं, यद्यपि स्वसेवाजालस्थलनिर्माणप्रणाली टेम्पलेट्-कार्यस्य धनं प्रदाति तथापि यदि उद्यमः तान् समुचितरूपेण न उपयुङ्क्ते तर्हि तस्य परिणामः समानशैल्याः जालस्थलः भवितुम् अर्हति तथा च व्यक्तिगततायाः नवीनतायाः च अभावः भवितुम् अर्हति एतादृशस्य जालपुटस्य कृते अनेकेषु प्रतियोगिषु विशिष्टः भवितुं कठिनं भवति, उपभोक्तृणां आवश्यकताः च यथार्थतया पूरयितुं न शक्नोति ।
अपि च, स्वसेवाजालस्थलनिर्माणप्रणालीषु दत्तांशसुरक्षायां गोपनीयतासंरक्षणे च केचन गुप्ताः खतराणि अपि सन्ति । यदि कम्पनयः अस्मिन् विषये ध्यानं न ददति तर्हि उपभोक्तृणां व्यक्तिगतसूचनाः लीक् भवितुं शक्नुवन्ति, येन उपभोक्तृणां हानिः भवति, कम्पनीयाः स्वकीर्तिः च क्षतिः भवति
अतः, स्वसेवाजालस्थलनिर्माणप्रणालीनां उपयोगं कुर्वन्तः कम्पनयः नैतिकतायाः अखण्डतायाः च तलरेखायाः कथं पालनम् कर्तुं शक्नुवन्ति?
उद्यमाः स्पष्टं कुर्वन्तु यत् जालपुटं न केवलं उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चः, अपितु उपभोक्तृभिः सह संवादं कर्तुं विश्वासं च निर्मातुं सेतुः अपि अस्ति अतः जालस्थलनिर्माणप्रक्रियायां प्रदत्ता सूचना सत्या, समीचीना, पूर्णा च इति सुनिश्चितं कर्तव्यम् । उत्पादविवरणं, सेवाप्रतिबद्धता इत्यादयः यथार्थाः भवेयुः न तु अतिशयोक्तिपूर्णाः मिथ्या वा।
तत्सह, कम्पनीभिः स्वजालस्थलानां व्यक्तिगतकरणं नवीनीकरणं च प्रति ध्यानं दातव्यम् । यद्यपि स्वसेवाजालस्थलनिर्माणप्रणाली टेम्पलेट् प्रदाति तथापि उद्यमाः सावधानीपूर्वकं डिजाइनं, उचितविन्यासः, अद्वितीयसामग्रीनिर्माणं च माध्यमेन वेबसाइट् स्वकीयानि लक्षणानि लाभं च दर्शयितुं शक्नुवन्ति एतेन न केवलं उपभोक्तृणां ध्यानं आकर्षयिष्यति, अपितु कम्पनीयाः मूल्यानि संस्कृतिं च बोधयिष्यन्ति।
तदतिरिक्तं उद्यमैः दत्तांशसुरक्षायां गोपनीयतासंरक्षणे च अधिकं ध्यानं दातव्यम् । उपभोक्तृणां व्यक्तिगतसूचनाः सम्यक् सुरक्षिताः इति सुनिश्चित्य आवश्यकसम्पदां निवेशं कुर्वन्तु तथा च उन्नततांत्रिकसाधनं स्वीकुर्वन्तु। एकदा दत्तांशभङ्गः जातः चेत् समये एव उपायाः करणीयाः, उपभोक्तृभ्यः सार्वजनिकक्षमायाचनं करणीयम्, तदनुरूपं दायित्वं च ग्रहीतव्यम् ।
अधिकस्थूलदृष्ट्या समग्ररूपेण समाजेन उद्यमानाम् कृते अपि उत्तमं नैतिकं अखण्डता च वातावरणं निर्मातव्यम्। सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानविनियमसुधारः करणीयः, नैतिकतायाः अखण्डतायाः च सिद्धान्तानां उल्लङ्घनं कुर्वतीनां कम्पनीनां घोरं दण्डः च दातव्यः। उद्योगसङ्घः स्वयमेव नियामकभूमिकां निर्वहति, उद्योगस्य मानदण्डान् मानकान् च निर्मातुं शक्नोति, उद्यमानाम् संचालनस्य मानकीकरणाय मार्गदर्शनं कर्तुं च शक्नोति । उपभोक्तृभिः स्वअधिकारस्य परिचयस्य रक्षणस्य च क्षमतायां सुधारः करणीयः, अनैतिक-अनैतिक-कम्पनीभ्यः "न" इति वक्तुं च ।
संक्षेपेण, अङ्कीययुगे उद्यमाः स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादीनां उदयमानप्रौद्योगिकीनां उपयोगे उत्तमाः भवितुमर्हन्ति, तथा च नीतिशास्त्रस्य अखण्डतायाः च सिद्धान्तानां पालनम् कुर्वन्ति। एवं एव वयं घोरविपण्यस्पर्धायां अजेयः भूत्वा स्थायिविकासं प्राप्तुं शक्नुमः।