समाचारं
मुखपृष्ठम् > समाचारं

व्यावसायिकजोखिमनिवारणस्य तथा उदयमानसामग्रीजननपद्धतीनां टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्यमजोखिमप्रबन्धनस्य महत्त्वपूर्णसाधनरूपेण वाणिज्यिकखनननिर्धारणस्य उद्देश्यं पूर्वमेव सम्भाव्यसंकटानाम् अन्वेषणं भवति । एतत् गहनविपण्यसंशोधनं, आँकडाविश्लेषणम् इत्यादिभिः पद्धतीभिः उद्यमानाम् सम्भाव्यजालं दर्शयति ।

तत्सह यथा यथा सूचनाः तीव्रगत्या प्रसरन्ति तथा तथा स्वयमेव लेखजननं सामग्रीनिर्माणे नूतना प्रवृत्तिः अभवत् । एतत् स्वस्य द्रुतगतिना, सामूहिकनिर्गमलक्षणैः सह काश्चन आवश्यकताः पूरयति । परन्तु अस्मिन् उपाये अपि बहवः समस्याः सन्ति ।

स्वयमेव निर्मितलेखेषु प्रायः गभीरतायाः, अद्वितीयदृष्टिकोणस्य च अभावः भवति । पूर्वनिर्धारित-एल्गोरिदम्, टेम्पलेट् च आधारितं भवति, येन जटिलविचाराः यथार्थतया अवगन्तुं, प्रसारयितुं च कठिनं भवति । एतेन भिन्नगुणवत्तायुक्ता सामग्री भवितुम् अर्हति, पाठकान् यथार्थतया आकर्षयितुं, धारयितुं च असफलं भवति ।

तस्य विपरीतम् सुलिखिताः उच्चगुणवत्तायुक्ताः लेखाः पाठकैः सह गहनतरं सम्बन्धं निर्मातुं शक्नुवन्ति । लेखकः स्वस्य चिन्तनस्य, अनुभवस्य, अन्वेषणस्य च माध्यमेन लेखस्य आत्मानं मूल्यं च ददाति। परन्तु एतदर्थं अधिकः समयः, परिश्रमः च आवश्यकः ।

वाणिज्यिकखननविच्छेदनं प्रति, वस्तुतः तस्य स्वयमेव उत्पन्नलेखानां च मध्ये सूक्ष्मः सम्बन्धः अस्ति । वाणिज्यिकं खननविच्छेदनं सटीकतायां विश्वसनीयतायां च केन्द्रीक्रियते, यदा तु स्वयमेव लेखाः जनयन् दक्षतां अनुसृत्य एतेषां प्रमुखतत्त्वानां उपेक्षां कर्तुं शक्नोति ।

यदि स्वयमेव उत्पन्नाः लेखाः व्यावसायिकं खननविच्छेदनसम्बद्धसामग्रीनिर्माणे प्रयुक्ताः भवन्ति तर्हि काश्चन आव्हानाः उत्पद्यन्ते । यथा - जोखिमानां जटिलतां सम्यक् ग्रहीतुं लक्षितसमाधानं च दातुं कठिनम् ।

परन्तु स्वयमेव लेखजननस्य मूल्यं वयं सम्पूर्णतया अङ्गीकुर्वितुं न शक्नुमः । केषाञ्चन मूलभूतसूचनानाम् संकलने प्रारम्भिकविश्लेषणे च किञ्चित् भूमिकां कर्तुं शक्नोति । परन्तु तस्य यथार्थतया लाभं ग्रहीतुं तस्य संयोजनं हस्तगतगहनप्रक्रियाकरणेन सह करणीयम् ।

संक्षेपेण वाणिज्यिकं खननविच्छेदनं स्वचालितलेखजननं च प्रत्येकं स्वकीयाः लक्षणानि प्रयोज्यपरिदृश्यानि च सन्ति । यदा उद्यमाः जोखिमानां सामग्रीनिर्माणस्य च सामनां कुर्वन्ति तदा तेषां उत्तमफलं प्राप्तुं वास्तविकआवश्यकतानां आधारेण उचितविकल्पाः अनुप्रयोगाः च करणीयाः ।