한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम् कोरः अल्गोरिदम् इत्यत्र निहितः अस्ति । एते एल्गोरिदम् जटिलाः निरन्तरं परिवर्तमानाः च सन्ति, ये उपयोक्तृभ्यः अत्यन्तं प्रासंगिकं बहुमूल्यं च अन्वेषणपरिणामं प्रदातुं विनिर्मिताः सन्ति । यथा, Google इत्यस्य एल्गोरिदम् इत्यनेन वेबसाइट् इत्यस्य सामग्रीगुणवत्ता, कीवर्डस्य उपयोगः, पृष्ठस्य लोडिंग् वेगः, उपयोक्तृ-अनुभवः इत्यादयः बहुविधाः कारकाः विचारिताः भविष्यन्ति । व्यवसायानां कृते एतेषु एल्गोरिदम्स् परिवर्तनस्य अवगमनं अनुकूलनं च श्रेणीसुधारस्य कुञ्जी अस्ति ।
गुणवत्तायुक्ता सामग्री एकः सुधारः अस्तिअन्वेषणयन्त्रक्रमाङ्कनम् प्रतिष्ठिका। सामग्री न केवलं समृद्धा सटीका च भवितुमर्हति, अपितु अद्वितीया आकर्षकं च भवितुमर्हति। ई-वाणिज्यजालस्थलं उदाहरणरूपेण गृह्यताम् यदि तस्य उत्पादविवरणानि विस्तृतानि समीचीनानि च सन्ति, तथा च एतत् उपयोक्तृसमीक्षा, क्रयणमार्गदर्शिका इत्यादीनां बहुमूल्यं सूचनां अपि प्रदाति तर्हि अन्वेषणयन्त्रेषु अधिकं स्थानं प्राप्तुं प्रवृत्ता भविष्यति। यतः अन्वेषणयन्त्राणि चिन्तयिष्यन्ति यत् एतादृशाः पृष्ठाः उपयोक्तृणां आवश्यकतां पूरयितुं शक्नुवन्ति, तेभ्यः अधिकं भारं दातुं शक्नुवन्ति च।
कीवर्डचयनं अनुकूलनं च महत्त्वपूर्णम् अस्ति । उद्यमानाम् उत्पादानाम् अथवा सेवानां सम्बद्धानां लोकप्रियानाम् कीवर्डानाम् निर्धारणाय गहनं विपण्यसंशोधनं करणीयम्, तथा च एतान् कीवर्ड्स वेबसाइट् इत्यस्य शीर्षके, मेटाविवरणे, मुख्यपाठे इत्यादिषु यथोचितरूपेण वितरितुं आवश्यकम्। परन्तु ज्ञातव्यं यत् कीवर्डस्य अतिपूरणं अन्वेषणयन्त्रैः वञ्चना इति गणनीयं भवति, यस्य परिणामेण श्रेणीषु न्यूनता भवति ।
तदतिरिक्तं वेबसाइट् संरचना, लिङ्क् निर्माणं च कृते महत्त्वपूर्णम् अस्तिअन्वेषणयन्त्रक्रमाङ्कनम् महत्त्वपूर्णः प्रभावः भवति। स्पष्टं वेबसाइट्-संरचना अन्वेषण-इञ्जिन-क्रॉलर्-पृष्ठानि क्रॉल-करणं, अनुक्रमणिकां च उत्तमरीत्या कर्तुं साहाय्यं करोति । आन्तरिकलिङ्काः उपयोक्तृभ्यः अधिकसुलभतया वेबसाइट् ब्राउज् कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, अपि च भारं स्थानान्तरयितुं शक्नुवन्ति तथा च सम्बन्धितपृष्ठानां श्रेणीं सुधारयितुं शक्नुवन्ति । बाह्यलिङ्क् विशेषतः आधिकारिकजालस्थलानां लिङ्क् जालस्थलस्य विश्वसनीयतां श्रेणीं च बहुधा सुधारयितुम् अर्हति ।
अन्वेषणयन्त्रक्रमाङ्कनम् सामाजिकमाध्यमेषु अन्तरक्रियाभिः सह अपि निकटतया सम्बद्धम्।सामाजिकमाध्यमेषु साझेदारी, पसन्दः, टिप्पणी च इत्यादीनि क्रियाकलापाः जालस्थलस्य प्रकाशनं, यातायातस्य च वर्धनं कर्तुं शक्नुवन्ति, यस्य क्रमेण जालपुटे सकारात्मकः प्रभावः भवतिअन्वेषणयन्त्रक्रमाङ्कनम् सकारात्मकं प्रभावं कुर्वन्तु।उद्यमाः उपयोक्तृणां ध्यानं अन्तरक्रियाञ्च आकर्षयितुं सामाजिकमाध्यममञ्चेषु बहुमूल्यं सामग्रीं प्रकाशयित्वा स्वस्य ब्राण्डजागरूकतां, अन्तरक्रियाञ्च वर्धयितुं शक्नुवन्ति।अन्वेषणयन्त्रक्रमाङ्कनम्。
तथापि इअन्वेषणयन्त्रक्रमाङ्कनम् दीर्घकालीनं स्थिरं च उत्तमं परिणामं प्राप्तुं सुलभं न भवति। अन्वेषणयन्त्रस्य एल्गोरिदम् इत्यस्य निरन्तरं अद्यतनीकरणं, प्रतियोगिनां दबावः, उपयोक्तृआवश्यकतायां परिवर्तनं च सर्वाणि उद्यमानाम् कृते महतीः आव्हानानि आनयत् ।अतः कम्पनीभिः उद्योगस्य प्रवृत्तिषु निरन्तरं ध्यानं दातुं आवश्यकं भवति तथा च अनुकूलतां प्राप्तुं स्वस्य वेबसाइट्-विपणन-रणनीतीनां निरन्तरं अनुकूलनं करणीयम्अन्वेषणयन्त्रक्रमाङ्कनम्नियमः परिवर्तते।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् अयं जटिलः, महत्त्वपूर्णः च क्षेत्रः अस्ति । केवलं तस्य पृष्ठतः सिद्धान्तान् रणनीतयश्च गभीरतया अवगत्य तस्य अनुकूलनार्थं निरन्तरं प्रयत्नः कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति, अधिकान् यातायातस्य व्यापारस्य च अवसरान् प्राप्तुं शक्नुवन्ति