한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् रिसोर्टे प्रतिवर्षं बहूनां पर्यटकानाम् आकर्षणं भविष्यति, येन स्थानीय उपभोगवृद्धिः भविष्यति, तत्सम्बद्धानां उद्योगानां समृद्धिः च प्रवर्तते। एतेषां उद्योगानां समृद्धिः विदेशव्यापारस्य नूतनावकाशान् विचारान् च प्रदातुं शक्नोति । यथा, रिसोर्टक्षेत्रेषु विशेषोत्पादानाम् उष्णविक्रयः बाह्यविक्रयस्य माङ्गं प्रेरयितुं शक्नोति, तस्मात् सम्बन्धितकम्पनयः विदेशव्यापारविपण्यस्य अन्वेषणार्थं धक्कायन्ति
औद्योगिकशृङ्खलायाः दृष्ट्या रिसोर्ट्-विकासः उपरि-अधः-उद्योगानाम् एकां श्रृङ्खलां चालयिष्यति । यथा, पर्यटकानां प्रेम्णा स्थानीयकृषिपदार्थाः, हस्तशिल्पाः इत्यादयः प्रसिद्धाः भवितुम् अर्हन्ति, येन तेषां अन्तर्राष्ट्रीयविपण्ये प्रवेशस्य आधारः स्थापितः भवति । तत्सह, रिसोर्टस्य निर्माणस्य संचालनस्य च समये आवश्यकाः विविधाः सामग्रीः उपकरणानि च सम्बन्धित-देशीय-विदेशीय-उद्यमानां मध्ये सहकार्यं आदान-प्रदानं च प्रवर्धयितुं शक्नुवन्ति
तदतिरिक्तं बहूनां पर्यटकानाम् आगमनेन स्थानीयसांस्कृतिकविनिमयस्य प्रसारः च भविष्यति । अस्याः संस्कृतिस्य प्रसारः स्थानीय-उत्पादानाम् सांस्कृतिक-अतिरिक्त-मूल्यं वर्धयितुं साहाय्यं करोति, येन ते अन्तर्राष्ट्रीय-विपण्ये अधिकं प्रतिस्पर्धां कुर्वन्ति । यथा, स्थानीयलक्षणयुक्ताः सांस्कृतिकाः उत्पादाः पर्यटकानां मध्ये मुखवाणीप्रचारद्वारा विदेशीयव्यापाराणां ध्यानं आकर्षयितुं शक्नुवन्ति, येन विदेशीयव्यापारसहकार्यस्य अवसराः सृज्यन्ते
विदेशव्यापारकम्पनीनां कृते रिसोर्टक्षेत्राणां समृद्धिः तेभ्यः विपण्यसंशोधनस्य उत्तमावकाशान् प्रदातुं शक्नोति । पर्यटकानाम् उपभोगप्राथमिकतानां, माङ्गलक्षणानां च अवलोकनेन कम्पनयः विपण्यप्रवृत्तिः अधिकतया अवगन्तुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयबाजारे परिवर्तनस्य अनुकूलतायै उत्पादस्य डिजाइनं विपणनरणनीतयः च अनुकूलितुं शक्नुवन्ति
तस्मिन् एव काले अस्य रिसोर्ट्-स्थले आकृष्टाः पर्यटनसमूहाः विविधाः अन्तर्राष्ट्रीयाः च सन्ति । एतेन विदेशीयव्यापारकम्पनीनां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चः प्राप्यते, अन्तर्राष्ट्रीयग्राहकैः सह प्रत्यक्षसम्पर्कस्य संचारस्य च अवसराः वर्धन्ते, विदेशेषु व्यापारमार्गाणां विस्तारे च सहायता भवति
परन्तु रिसोर्टक्षेत्राणां विदेशव्यापारविकासस्य च मध्ये प्रभावी एकीकरणं प्राप्तुं अद्यापि केचन आव्हानाः सन्ति । यथा, स्थानीय-उत्पादानाम् गुणवत्ता, मानकानि च अन्तर्राष्ट्रीय-विपण्यस्य आवश्यकतां पूरयन्ति इति कथं सुनिश्चितं कर्तव्यम्, सीमापार-रसद-भुगतानयोः समस्यानां समाधानं कथं करणीयम्, भिन्न-भिन्न-देशेषु क्षेत्रेषु च व्यापार-नीति-विनियम-भेदानाम् निवारणं कथं करणीयम् इति .
एतेषां आव्हानानां सम्मुखे सर्वकाराणां, व्यवसायानां, तत्सम्बद्धानां संस्थानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण नीतिमार्गदर्शनं समर्थनं च सुदृढं कर्तव्यं, प्रासंगिकमूलसंरचनानिर्माणं सुदृढं कर्तव्यं, व्यावसायिकवातावरणं अनुकूलनं च कर्तव्यम्। उद्यमाः स्वस्य नवीनताक्षमतां विपण्यअनुकूलनक्षमतां च सुदृढां कर्तुं, स्वस्य अन्तर्राष्ट्रीयक्षितिजस्य सक्रियरूपेण विस्तारं च कर्तुं अर्हन्ति । तत्सह सर्वैः पक्षैः सहकार्यं आदानप्रदानं च सुदृढं कृत्वा समन्वयं निर्मातव्यं तथा च रिसोर्ट्-विदेशव्यापारस्य समन्वितविकासं संयुक्तरूपेण प्रवर्धनीयम् |.
समग्रतया रिसोर्ट्-स्थले पर्यटकानाम् अपेक्षितः बृहत् प्रवाहः विदेशव्यापारविकासाय नूतनाः सम्भावनाः अवसराः च आनयति । यावत् वयं तस्य ग्रहणे उपयोगे च कुशलाः स्मः तावत् वैश्वीकरणे आर्थिकक्षेत्रे उत्तमविकासं प्राप्तुं शक्नुमः |