한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अनेके लाभाः सन्ति । प्रथमं, उपयोक्तृभ्यः गहनं तकनीकीज्ञानं न आवश्यकं, तथा च सरल-ड्रैग्-एण्ड्-ड्रॉप्-सञ्चालनस्य, टेम्पलेट्-चयनस्य च माध्यमेन व्यावसायिकरूपेण दृश्यमानं वेबसाइट् निर्मातुं सुलभम् अस्ति येषां उपयोक्तृणां प्रोग्रामिंग्-डिजाइन-कौशलस्य अभावः अस्ति, तेषां कृते एषा महान् वार्ता अस्ति । द्वितीयं तस्य व्ययः तुल्यकालिकरूपेण न्यूनः अस्ति । पारम्परिक-अनुकूलित-जालस्थल-निर्माण-पद्धत्या सह तुलने, SAAS-प्रतिरूपं सामान्यतया सदस्यता-भुगतान-प्रणालीं स्वीकुर्वति, उपयोक्तारः एकवारं उच्चनिवेशं परिहरन् स्वस्य आवश्यकतानुसारं समुचितं संकुलं चयनं कर्तुं शक्नुवन्ति अपि च, SAAS website building system शीघ्रं प्रारम्भं कर्तुं शक्यते । मेघसेवानां समर्थनेन उपयोक्तृणां समयस्य तत्कालीनावश्यकतानां पूर्तये अल्पकाले एव जालपुटानि परिनियोजितुं उपयोगाय च स्थापयितुं शक्यन्ते ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य विषये केचन सीमाः भवितुम् अर्हन्ति । पूर्वनिर्धारितसारूप्येषु कार्यात्मकमॉड्यूलेषु च निर्भरतायाः कारणात् केचन विशेषा आवश्यकताः पूर्णतया पूरयितुं कठिनाः भवितुम् अर्हन्ति । अपि च, दत्तांशसुरक्षा अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । उपयोक्तृदत्तांशः मेघे संगृह्यते, यत् दत्तांशस्य लीकेजस्य सम्भाव्यं जोखिमं जनयति । तदतिरिक्तं केषाञ्चन उद्यमानाम् कृते येषां कृते वेबसाइट् कार्याणां जटिलाः आवश्यकताः सन्ति, SAAS प्रणाल्याः मापनीयता पर्याप्तं शक्तिशाली न भवेत् ।
डालियान् प्रौद्योगिकीविश्वविद्यालयस्य वाहन-इञ्जिनीयरिङ्ग-यान्त्रिकी-विभागस्य प्राध्यापकेन ली-गैङ्ग-इत्यनेन प्रस्तावितायाः भूमिगत-अन्तरिक्ष-विकासस्य आधारेण स्थायि-नगर-विकास-रणनीत्यां प्रति अस्माकं दृष्टिकोणं परिवर्तयन्। एषा रणनीतिः नगरविकासे भूसंसाधनस्य अभावः, यातायातस्य जामः इत्यादीनां समस्यानां समाधानार्थं नूतनं विचारं प्रददाति । भूमिगतस्थानस्य विकासः उपयोगश्च नगरस्य स्थानिकक्षमतां विस्तारयितुं नगरस्य कार्यात्मकविन्यासस्य अनुकूलनं च कर्तुं शक्नोति ।
अतः, भूमिगत-अन्तरिक्ष-विकासाय SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः नगरीय-स्थायि-विकास-रणनीत्यानां च मध्ये किं सम्बन्धः अस्ति ? एकतः सास्-जालस्थल-निर्माण-प्रणाली भूमिगत-अन्तरिक्ष-विकास-परियोजनानां प्रचारार्थं, प्रचारार्थं च कुशलं मञ्चं प्रदातुं शक्नोति । उत्तमजालस्थलप्रदर्शनस्य माध्यमेन अधिकाः जनाः भूमिगत-अन्तरिक्ष-विकासस्य महत्त्वं सम्भाव्यमूल्यं च अवगन्तुं शक्नुवन्ति, निवेशं सहकार्यं च आकर्षयितुं शक्नुवन्ति । अपरपक्षे भूमिगत-अन्तरिक्ष-विकास-परियोजनानां डिजिटलरूपेण प्रबन्धनं, संचालनं च SAAS-प्रणालीनां साहाय्येन अपि कर्तुं शक्यते । यथा, परिचालनदक्षतां सुरक्षां च सुधारयितुम् भूमिगतसुविधानां निरीक्षणाय, परिपालनाय, विश्लेषणाय च ऑनलाइन-मञ्चानां उपयोगः कर्तुं शक्यते ।
नगरस्य विकासाय एतेन संयोजनेन बहवः सकारात्मकाः प्रभावाः आगताः । प्रथमं, नगरनियोजने निर्माणे च पारदर्शितायाः जनसहभागितायाः च उन्नतिं करोति । वेबसाइट्-माध्यमेन नागरिकाः भूमिगत-अन्तरिक्ष-विकासस्य योजना-योजनायाः विषये ज्ञातुं शक्नुवन्ति, स्वकीयानि मताः सुझावाः च अग्रे स्थापयितुं शक्नुवन्ति, नगर-विकासाय लोकतान्त्रिक-निर्णय-निर्माणं च प्रवर्तयितुं शक्नुवन्ति द्वितीयं, बाह्यसंसाधनं, तकनीकीसमर्थनं च आकर्षयितुं साहाय्यं करोति । उत्तमः ऑनलाइन प्रचारः अधिकानि कम्पनयः व्यावसायिकसंस्थाः च भूमिगत-अन्तरिक्ष-विकास-परियोजनासु भागं ग्रहीतुं आकर्षयितुं शक्नोति, उन्नत-प्रौद्योगिकीम्, प्रबन्धन-अनुभवं च आनयति अन्ते नगरानां बुद्धिमान् विकासं प्रवर्धयति । नगरीयसंसाधनानाम् इष्टतमं आवंटनं कुशलं च उपयोगं प्राप्तुं नगरस्य समग्रप्रतिस्पर्धां वर्धयितुं च भूमिगतस्थानविकासे एसएएस-प्रणाल्याः डिजिटल-प्रौद्योगिक्याः च उपयोगं कुर्वन्तु।
तस्मात् व्यक्तिः व्यापारिणः च प्रेरणाम् अपि प्राप्तुं शक्नुवन्ति । व्यक्तिगतस्तरस्य अस्माभिः नूतनानां प्रौद्योगिकीनां अनुकूलनं निरन्तरं करणीयम्, समयस्य विकासस्य अवसरान् अधिकतया ग्रहीतुं च अस्माकं डिजिटलसाक्षरतायां सुधारः करणीयः |. उद्यमानाम् कृते तेषां नगरविकासस्य सामान्यप्रवृत्त्या सह स्वस्य व्यवसायस्य एकीकरणस्य सक्रियरूपेण अन्वेषणं करणीयम्, व्यापारप्रतिमानानाम् नवीनीकरणं करणीयम्, स्थायिविकासः च प्राप्तव्यः।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था तथा भूमिगतस्थानविकासस्य नगरीयस्थायिविकासरणनीतिः परस्परं सम्बद्धा परस्परं च सुदृढाः सन्ति। भविष्ये नगरविकासे अस्माभिः उभयोः लाभाय पूर्णं क्रीडां दातव्यं, संयुक्तरूपेण च उत्तमं स्थायित्वं च नगरीयवातावरणं निर्मातव्यम्।