한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्य सुविधायाः कार्यक्षमतायाः च सह SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अनेकेभ्यः कम्पनीभ्यः व्यक्तिभ्यः च वेबसाइटनिर्माणस्य सुविधाजनकमार्गं प्रदाति जटिलतांत्रिकज्ञानं विना उपयोक्तारः सरलसञ्चालनद्वारा व्यक्तिगतजालस्थलानि निर्मातुम् अर्हन्ति । एतेन न केवलं जालस्थलस्य निर्माणस्य सीमा न्यूनीभवति, अपितु जालस्थलस्य निर्माणस्य कार्यक्षमतायाः अपि महती उन्नतिः भवति ।
पारम्परिकजालस्थलनिर्माणपद्धतिभिः सह तुलने SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः स्पष्टलाभाः सन्ति । पारम्परिकजालस्थलनिर्माणे प्रायः व्यावसायिकविकासदलस्य आवश्यकता भवति, डिजाइनतः प्रोग्रामिंग् यावत्, यत् बहुकालं संसाधनं च उपभोगयति । SAAS मोड् मध्ये उपयोक्तृभ्यः केवलं टेम्पलेट् चयनं कर्तुं, सामग्रीं पूरयितुं, स्वस्य आवश्यकतानुसारं सेटिंग्स् व्यक्तिगतं कर्तुं च आवश्यकं भवति, ततः तेषां शीघ्रमेव पूर्णतया कार्यात्मकं जालपुटं भवितुम् अर्हति
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली विभिन्नानां उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये कार्यात्मकमॉड्यूलानां धनं अपि प्रदाति, यथा ऑनलाइनमॉल, ब्लॉगप्रणाली, सदस्यप्रबन्धनम् इत्यादीनां अपि च, परिवर्तनशीलजालवातावरणस्य उपयोक्तुः आवश्यकतानां च अनुकूलतायै प्रणाली निरन्तरं अद्यतनं अनुकूलितं च भविष्यति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । सुरक्षायाः दृष्ट्या यतः बहुविधाः उपयोक्तारः समानानि सर्वरसम्पदां साझां कुर्वन्ति, अतः केचन जोखिमाः भवितुम् अर्हन्ति । तदतिरिक्तं व्यक्तिकरणस्य प्रमाणं तुल्यकालिकरूपेण सीमितं भवति, विशेषावाश्यकतायुक्तानां केषाञ्चन उपयोक्तृणां कृते पूर्णतया सन्तुष्टं न भवेत् ।
भूमिगत-अन्तरिक्ष-विकासस्य विषये पुनः। भूमिगतस्थानस्य प्रभावी उपयोगेन नगरीयभूजामस्य निवारणं कर्तुं पर्यावरणप्रदूषणस्य न्यूनीकरणं च कर्तुं शक्यते । यथा, भूमिगतपरिवहनकेन्द्रनिर्माणं भूमौ यातायातप्रवाहं विचलितुं परिवहनदक्षतां च सुधारयितुं शक्नोति भूमिगतपार्किङ्गस्थानानां निर्माणेन पार्किङ्गस्थानानां संख्यां वर्धयितुं पार्किङ्गसमस्यानां समाधानं च कर्तुं शक्यते
तत्सह भूमिगतस्थानस्य उपयोगः वाणिज्यिकविकासाय अपि कर्तुं शक्यते, यथा भूमिगतशॉपिङ्ग् मॉल, सुपरमार्केट् इत्यादयः, येन जनानां कृते अधिकानि शॉपिङ्ग्, मनोरञ्जनस्थलानि च प्राप्यन्ते एतेषां भूमिगतसुविधानां निर्माणेन न केवलं नगरस्य कार्याणि समृद्धानि भवन्ति, अपितु नगरीय-अर्थव्यवस्थायाः विकासः अपि प्रवर्तते ।
अतः, भूमिगत-अन्तरिक्ष-विकासस्य SAAS स्व-सेवा-जालस्थल-निर्माण-व्यवस्थायाः च मध्ये किं सम्बन्धः अस्ति ? वस्तुतः ते नवीनतायां इष्टतमसंसाधनप्रयोगे च समानानि अवधारणाः साझां कुर्वन्ति । भूमिगत-अन्तरिक्ष-विकासः नगरीय-भौतिक-अन्तरिक्षस्य अभिनवः उपयोगः अस्ति, यदा तु SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली साइबर-अन्तरिक्ष-संसाधनानाम् अनुकूलित-विनियोगः अस्ति
नगरविकासस्य प्रक्रियायां भूमिगतस्थानस्य विकासः वा संजालजालस्थलनिर्माणप्रौद्योगिक्याः उन्नतिः वा, स्थायित्वं मानवीयनिर्माणं च पूर्णतया विचारणीयम्। एवं एव वयं यथार्थतया जनानां कृते उत्तमं जीवनवातावरणं, अधिकसुलभसेवाः च निर्मातुं शक्नुमः।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः जनानां परिवर्तनशीलानाम् आवश्यकतानां च कारणेन भूमिगत-अन्तरिक्ष-विकासः, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली च द्वयोः अपि नूतनानां चुनौतीनां अवसरानां च सामना करिष्यते |. वयं तेषां स्वस्वक्षेत्रेषु निरन्तरं नवीनतां नगरानां जनानां जीवने च अधिकसुविधां आश्चर्यं च आनयितुं प्रतीक्षामहे।