한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं पर्याप्तं पूंजी-इञ्जेक्शन् वित्तीय-प्रौद्योगिकी-कम्पनीनां प्रौद्योगिकी-अनुसन्धान-विकासाय, व्यावसायिक-विस्ताराय च दृढं समर्थनं प्रदाति । तत्काल उपभोक्तृवित्तं स्वस्य वित्तीयसेवानां बुद्धिस्तरं सुधारयितुम्, उपयोक्तृअनुभवं अनुकूलितुं, विपण्यप्रतिस्पर्धां वर्धयितुं च अस्य कोषस्य उपयोगं कर्तुं शक्नोति एतादृशी प्रौद्योगिकीप्रगतिः सेवा अनुकूलनं च विदेशव्यापारकम्पनीनां कृते अधिककुशलं, सुविधाजनकं, सुरक्षितं च वित्तीयसेवाः इति अर्थः । यथा, सीमापार-भुगतानस्य विदेशीय-विनिमय-जोखिम-प्रबन्धनस्य च दृष्ट्या उन्नत-वित्तीय-प्रौद्योगिकी लेनदेन-व्ययस्य न्यूनीकरणं, पूंजी-प्रवाह-दक्षतायां सुधारं कर्तुं, विनिमय-दर-उतार-चढावस्य कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं च शक्नोति
द्वितीयं, वित्तीयप्रौद्योगिकीकम्पनीनां विकासेन वित्तीयनियामकनीतीनां सुधारः प्रवर्धितः भविष्यति। यथा यथा वित्तीयप्रौद्योगिक्याः नवीनताः निरन्तरं उद्भवन्ति तथा तथा नियामकप्रधिकारिभिः विपण्यव्यवस्थायाः नियमनार्थं वित्तीयस्थिरतां सुनिश्चित्य तदनुरूपनीतयः निर्मातुं आवश्यकाः सन्ति विदेशव्यापारकम्पनीनां कृते अस्य अर्थः अधिकं मानकीकृतं, पारदर्शकं, स्थिरं च वित्तीयवातावरणं भवति । अन्तर्राष्ट्रीयव्यापारस्य संचालने अनुपालनं महत्त्वपूर्णम् अस्ति। स्पष्टानि नियामकनीतयः विदेशीयव्यापारकम्पनीभ्यः सम्भाव्यकानूनीजोखिमान् परिहरितुं, परिचालनस्य अनिश्चिततां न्यूनीकर्तुं, तथा च व्यावसायिकविस्तारे अधिकं ध्यानं दातुं साहाय्यं कर्तुं शक्नुवन्ति
तदतिरिक्तं वित्तीयप्रौद्योगिकीकम्पनीनां सफलवित्तपोषणेन वित्तीयप्रौद्योगिकीक्षेत्रे ध्यानं दातुं अधिका पूंजी अपि आकर्षयिष्यति। एतेन वित्तीयप्रौद्योगिकी-उद्योगे प्रतिस्पर्धां नवीनतां च प्रवर्धयिष्यति, सम्पूर्णस्य उद्योगस्य द्रुतविकासं च प्रवर्धयिष्यति । विदेशव्यापारकम्पनीनां कृते अस्य अर्थः अधिकविविधाः व्यक्तिगताः च वित्तीयसेवाविकल्पाः । भिन्न-भिन्न-वित्तीय-प्रौद्योगिकी-कम्पनयः भिन्न-भिन्न-विकास-चरणयोः व्यावसायिक-परिदृश्येषु च विदेशीय-व्यापार-कम्पनीनां आवश्यकतानां पूर्तये विदेशीय-व्यापार-कम्पनीनां विशिष्ट-आवश्यकतानां आधारेण लक्षित-वित्तीय-उत्पादाः सेवाश्च विकसितुं शक्नुवन्ति
परन्तु वित्तीयप्रौद्योगिकीकम्पनीनां वित्तपोषणेन केवलं विदेशव्यापारकम्पनीषु सकारात्मकः प्रभावः न भवति । अल्पकालीनरूपेण वित्तीयप्रौद्योगिकीक्षेत्रे बृहत्मात्रायां धनस्य प्रवाहः वित्तीयविपण्ये उतार-चढावस्य कारणं भवितुम् अर्हति, येन वित्तपोषणव्ययः विदेशीयव्यापारकम्पनीनां कृते धनप्राप्त्यर्थं कठिनता च प्रभाविता भवति तदतिरिक्तं वित्तीयप्रौद्योगिक्याः तीव्रविकासेन केचन नूतनाः जोखिमाः उत्पद्यन्ते, यथा संजालसुरक्षाजोखिमाः, आँकडागोपनीयताजोखिमाः इत्यादयः । यदि एतेषां जोखिमानां प्रभावीरूपेण नियन्त्रणं न भवति तर्हि तेषां विदेशव्यापारकम्पनीनां कार्याणि प्रतिकूलप्रभावः भवितुम् अर्हति ।
सारांशतः यद्यपि मा मा उपभोक्तृवित्तस्य श्रृङ्खला ए वित्तपोषणं वित्तीयप्रौद्योगिक्याः क्षेत्रे अभवत् तथापि तस्य प्रभावः विदेशव्यापार-उद्योगे अपि प्रसृतः अस्ति विदेशीयव्यापारकम्पनीभिः वित्तीयप्रौद्योगिक्याः विकासे निकटतया ध्यानं दातुं, तया आनयमाणानां अवसरानां तर्कसंगतरूपेण उपयोगं कर्तुं, स्वस्य स्थायिविकासं प्राप्तुं सम्भाव्यचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते