한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोक्तृवित्तं व्यक्तिभ्यः लघुसूक्ष्मउद्यमेभ्यः च उपभोक्तृऋणसेवाः प्रदाति एतत् सेवाप्रतिरूपं जनानां उपभोगसंकल्पनासु उपभोगप्रतिमानयोः च महतीं परिवर्तनं कृतवती अस्ति। तस्मिन् एव काले नूतनव्यापारप्रतिमानानाम् निरन्तरं उद्भवेन उपभोक्तृवित्त-उद्योगाय नूतनाः अवसराः, आव्हानानि च अपि आगतानि सन्ति ।
यथा, साझेदारी अर्थव्यवस्थायाः उदयेन उपभोक्तृवित्तस्य कृते नूतनानां व्यापारक्षेत्राणां विस्तारः अभवत् । साझेदारी अर्थव्यवस्थाप्रतिरूपे उपभोक्तारः पट्टे, साझेदारी इत्यादीनां माध्यमेन मालस्य सेवानां च उपयोगस्य अधिकारं प्राप्तुं शक्नुवन्ति, उपभोक्तृवित्तं च एतेषां उपभोगव्यवहारानाम् वित्तीयसमर्थनं दातुं शक्नोति किस्तपुनर्भुक्तिः, ऋणपट्टे च इत्यादीनां वित्तीयसेवानां प्रदातुं उपभोक्तृवित्तं उपभोक्तृभ्यः एकवारं भुक्तिं न्यूनीकर्तुं साहाय्यं करोति तथा च साझेदारी अर्थव्यवस्थायाः विकासं प्रवर्धयति
तदतिरिक्तं सामाजिक-ई-वाणिज्यस्य उदयेन उपभोक्तृवित्तस्य कृते नूतनाः विकासस्य अवसराः अपि आगताः सन्ति । सामाजिक ई-वाणिज्यम् उत्पादविक्रयणप्रचाराय सामाजिकजालपुटेषु निर्भरं भवति, तस्य उपयोक्तृसमूहाः विस्तृताः सन्ति, तेषां सामाजिकपरस्परक्रियाः च प्रबलाः सन्ति । उपभोक्तृवित्तं सामाजिक-ई-वाणिज्य-मञ्चैः सह सहकार्यं कर्तुं शक्नोति यत् उपयोक्तृभ्यः सुविधाजनक-शॉपिंग-ऋण-सेवाः प्रदातुं शक्नोति, तत्सहकालं च वित्तीय-सेवानां कवरेज-विस्तारार्थं सामाजिक-जालस्य संचार-लाभानां उपयोगं कर्तुं शक्नोति
परन्तु उपभोक्तृवित्तस्य उदयमानव्यापारप्रतिमानस्य च एकीकरणं सुचारुरूपेण न प्रचलति, तथा च तस्य सामना काश्चन समस्याः जोखिमाः च सन्ति । सर्वप्रथमं सूचनासुरक्षाविषयाः अधिकाधिकं प्रमुखाः भवन्ति । उपभोक्तृवित्तस्य उदयमानव्यापारप्रतिमानस्य च संयोजने उपयोक्तृदत्तांशस्य बृहत् परिमाणं एकत्रितं भवति, उपयोगः च भवति, यथा व्यक्तिगतपरिचयसूचना, उपभोक्तृअभिलेखाः, ऋणमूल्याङ्कनम् इत्यादयः यदि एषः दत्तांशः दुर्बलतया प्रबन्धितः अथवा लीकः भवति तर्हि उपयोक्तृभ्यः महतीं हानिः भविष्यति तथा च उपभोक्तृवित्तीयसंस्थानां प्रतिष्ठायां गम्भीरः प्रभावः भविष्यति ।
द्वितीयं, अपूर्णाः नियमाः, नियमाः च एकीकरणे केचन बाधकाः अपि आनयन्ति । उदयमानव्यापारप्रतिमानाः तीव्रगत्या विकसिताः भवन्ति, तथा च प्रासंगिकाः कानूनाः नियमाः च प्रायः पश्चात्तापं कुर्वन्ति फलतः उपभोक्तृवित्तस्य एतेषां व्यावसायिकप्रतिमानानाम् एकीकरणे नियामकान्तराणि कानूनीजोखिमानि च भवितुम् अर्हन्ति यथा, वित्तीयनवीनीकरणस्य केषुचित् उदयमानक्षेत्रेषु नियामकनीतयः अद्यापि अस्पष्टाः सन्ति, येन सहजतया वित्तीयजोखिमाः, विपण्य-अराजकता च भवितुम् अर्हन्ति
तदतिरिक्तं उपभोक्तृवित्तस्य उदयमानव्यापारप्रतिमानस्य च एकीकरणेन अत्यधिकं उपभोगस्य ऋणजोखिमस्य च कारणं भवितुम् अर्हति । यतो हि उपभोक्तृवित्तं सुविधाजनकऋणसेवाः प्रदाति, उपभोक्तारः उदयमानव्यापारप्रतिमानैः उत्तेजिताः अतिव्ययम् अकुर्वन् ऋणकठिनतासु पतन्ति च एतेन न केवलं उपभोक्तृणां व्यक्तिगतवित्तीयस्थितौ नकारात्मकः प्रभावः भवति, अपितु सम्पूर्णवित्तीयविपण्यस्य स्थिरतायै खतरा अपि भवितुम् अर्हति ।
उपभोक्तृवित्तस्य उदयमानव्यापारप्रतिमानस्य च स्वस्थं एकीकरणं प्राप्तुं अस्माभिः उपायानां श्रृङ्खला करणीयम्। प्रथमं सूचनासुरक्षारक्षणं सुदृढं कुर्वन्तु। उपभोक्तृवित्तीयसंस्थाः सम्पूर्णं आँकडाप्रबन्धनप्रणालीं स्थापयितव्याः तथा च उपयोक्तृदत्तांशस्य सुरक्षां गोपनीयतां च सुनिश्चित्य उन्नतगुप्तीकरणप्रौद्योगिकी सुरक्षासंरक्षणपरिपाटनानि च स्वीकुर्वन्तु। तस्मिन् एव काले कर्मचारिणां सूचनासुरक्षाप्रशिक्षणं सुदृढं भविष्यति येन तेषां सूचनासुरक्षाजागरूकतायाः उन्नयनं भविष्यति।
द्वितीयं, कानूनानां, नियमानाम्, नियामकव्यवस्थानां च सुधारः। सर्वकारेण प्रासंगिककायदानानां विनियमानाञ्च निर्माणं सुधारणं च त्वरितं कर्तव्यं, उपभोक्तृवित्तस्य उदयमानव्यापारप्रतिमानस्य च एकीकरणाय नियामकआवश्यकतानां मानदण्डानां च स्पष्टीकरणं करणीयम्, वित्तीयनवाचारस्य पर्यवेक्षणं सुदृढं कर्तव्यं, वित्तीयजोखिमान् च निवारयितव्यम्।
तदतिरिक्तं उपभोक्तृणां वित्तीयसाक्षरतायां, जोखिमजागरूकतां च सुधारयितुम् अपि आवश्यकम् अस्ति । उपभोक्तृवित्तीयसेवानां आनन्दं लभन्ते सति भवद्भिः तर्कसंगतरूपेण उपभोगः करणीयः, अत्यधिकऋणस्य दुविधायां न पतितुं च स्वस्य व्यक्तिगतवित्तस्य यथोचितरूपेण योजना करणीयम्
सारांशतः उपभोक्तृवित्तस्य उदयमानव्यापारप्रतिमानस्य च एकीकरणं सामान्यप्रवृत्तिः अस्ति, परन्तु एकीकरणप्रक्रियायां सम्मुखीभूतानां समस्यानां जोखिमानां च निवारणाय परस्परं लाभप्रदं विजय-विजय-विकास-स्थितिं प्राप्तुं च अस्माकं मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते |.