한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य सहकार्यस्य महत्त्वं अस्ति यत् एतत् कृत्रिमबुद्धिप्रौद्योगिकीम् अनुप्रयोगपरिदृश्यानां विस्तृतपरिधिषु परिचययति । उभयपक्षस्य श्रेष्ठसंसाधनानाम् एकीकरणेन वयं उद्यमानाम् अधिकसटीकं कुशलं च समाधानं प्रदातुं शक्नुमः। विपणनक्षेत्रस्य कृते अस्य अर्थः अधिकसटीकप्रयोक्तृचित्रं, अधिकव्यक्तिगतसिफारिशसेवाः, अधिकबुद्धिमान् विपणनरणनीतिनिर्माणं च ।
ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा कृत्रिमबुद्धि-प्रौद्योगिक्याः साहाय्येन उपभोक्तृणां व्यवहारदत्तांशस्य वास्तविकसमये विश्लेषणं कर्तुं शक्यते, तेषां आवश्यकतानां प्राधान्यानां च पूर्वानुमानं कर्तुं शक्यते, उत्पादस्य अनुशंसाः प्रचाररणनीतयः च समये समायोजितुं शक्यन्ते . एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं सुदृढं कर्तुं शक्यते, अपितु ई-वाणिज्य-मञ्चानां विक्रय-रूपान्तरणस्य दरं अपि महत्त्वपूर्णतया वर्धयितुं शक्यते ।
पारम्परिकनिर्माणउद्योगानाम् कृते कृत्रिमबुद्धिप्रौद्योगिकी उत्पादनप्रक्रियाणां अनुकूलनं बुद्धिमान्निरीक्षणं च साकारं कर्तुं शक्नोति, उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारं कर्तुं शक्नोति। तस्मिन् एव काले उत्पादसंशोधनविकासपदे, बृहत्दत्तांशस्य कृत्रिमबुद्धि-अल्गोरिदमस्य च आधारेण, वयं विपण्यप्रवृत्तिः उपभोक्तृ-आवश्यकता च अधिकतया ग्रहीतुं शक्नुमः, तथा च विपण्य-आवश्यकतानां अनुरूपं अधिकं उत्पादं विकसितुं शक्नुमः |.
return toविदेशीय व्यापार केन्द्र प्रचार यद्यपि उपरिष्टात् अयं विषयः गेलिङ्ग्शेन्टोङ्ग-हुवावे-क्लाउड्-योः सहकार्यात् दूरं दृश्यते तथापि वस्तुतः अयं अविच्छिन्नरूपेण सम्बद्धः अस्ति । वैश्विकव्यापारस्य अङ्कीकरणस्य तरङ्गस्य अन्तर्गतं विदेशव्यापारकेन्द्राणां प्रचारः केवलं पारम्परिकमार्गेषु, पद्धतिषु च न अवलम्बते ।
कृत्रिमबुद्धिप्रौद्योगिकी विदेशीयव्यापारकेन्द्राणां प्रचारार्थं अधिकं सटीकं विपण्यस्थानं लक्ष्यग्राहकविश्लेषणं च प्रदातुं शक्नोति। विशालदत्तांशस्य खननस्य विश्लेषणस्य च माध्यमेन वयं विभिन्नक्षेत्रेषु उद्योगेषु च सम्भाव्यग्राहकानाम् आवश्यकताः व्यवहारलक्षणं च अवगन्तुं शक्नुमः, येन लक्षितप्रचाररणनीतयः निर्माय प्रचारप्रभावेषु सुधारः भवति।
यथा, प्राकृतिकभाषासंसाधनप्रौद्योगिक्याः उपयोगेन विदेशीयव्यापारजालस्थलानां सामग्रीं अनुकूलितुं शक्यते यत् ते अन्वेषणइञ्जिन-एल्गोरिदम्-सहितं अधिकं सुसंगताः भवेयुः तथा च अन्वेषणपरिणामेषु जालस्थलस्य श्रेणीं सुधारयितुम् तस्मिन् एव काले कृत्रिमबुद्धि-सञ्चालितविज्ञापनवितरणप्रणाल्याः माध्यमेन सम्भाव्यग्राहिभ्यः विज्ञापनं अधिकसटीकरूपेण प्रदर्शयितुं शक्यते, येन विज्ञापनानाम् क्लिक्-थ्रू-दरः, रूपान्तरण-दरः च सुधरति
तदतिरिक्तं कृत्रिमबुद्धिः विदेशीयव्यापारस्थानकेषु बुद्धिमान् ग्राहकसेवाम् अपि साक्षात्कर्तुं शक्नोति, या वास्तविकसमये ग्राहकजिज्ञासानां उत्तरं दातुं शक्नोति, उच्चगुणवत्तायुक्तसेवानुभवं प्रदातुं शक्नोति, वेबसाइट् प्रति ग्राहकविश्वासं निष्ठां च वर्धयितुं शक्नोति
परन्तु एतेषां अनुप्रयोगानाम् साक्षात्कारः सुलभः न अभवत् । प्रौद्योगिक्याः अनुप्रयोगाय उद्यमानाम् एकः निश्चितः डिजिटल-आधारः प्रतिभा-भण्डारः च आवश्यकः भवति । तत्सह, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते ।
परन्तु सर्वथा ग्रीनटन-हुआवे-क्लाउड्-योः सहकार्यं कृत्वा कृत्रिमबुद्धिप्रौद्योगिकी-अनुप्रयोगानाम् तरङ्गेन कृते नूतनं विश्वं निर्मितम् अस्तिविदेशीय व्यापार केन्द्र प्रचारसम्पूर्णं विपणनक्षेत्रे अपि नूतनाः मार्गाः उद्घाटिताः, नूतनाः अवसराः, आव्हानानि च आनयत् ।