한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य विकास-इतिहासात् न्याय्यं चेत् जनानां कृते अपूर्वं सुविधां प्राप्तवती अस्ति । सूचनानां द्रुतप्रसारः, ऑनलाइन-शॉपिङ्ग्, सामाजिक-मनोरञ्जनम् इत्यादयः वा, एतेन जनानां जीवनं बहु समृद्धम् अभवत् । अनेकानाम् अन्तर्जालनवीनीकरणानां मध्ये स्वसेवाजालस्थलनिर्माणप्रणालीनां उद्भवः महत्त्वपूर्णः माइलस्टोन् अभवत् । एतत् प्रौद्योगिक्याः विना व्यक्तिभ्यः कम्पनीभ्यः च सहजतया स्वकीयानि जालपुटानि निर्मातुं शक्नुवन्ति येन ऑनलाइन प्रदर्शनं व्यावसायिकविस्तारं च प्राप्तुं शक्यते ।
एतादृशी स्वसेवाजालस्थलनिर्माणप्रणाली प्रायः उन्नत SaaS प्रतिरूपं स्वीकुर्वति । SaaS इति सॉफ्टवेयरः सेवारूपेण उपयोक्तृभ्यः सॉफ्टवेयरं क्रेतुं संस्थापयितुं च आवश्यकता नास्ति, तेषां उपयोगाय केवलं अन्तर्जालमाध्यमेन एव तस्य प्रवेशः आवश्यकः । एतेन न केवलं व्ययस्य न्यूनता भवति अपितु कार्यक्षमता अपि वर्धते । उद्यमानाम् सर्वरनिर्माणे सॉफ्टवेयर-रक्षणे च बहु धनं निवेशयितुं आवश्यकता नास्ति तेषां केवलं व्यावसायिक-जालस्थल-निर्माण-सेवानां आनन्दं प्राप्तुं उपयोग-समयस्य अथवा कार्यात्मक-मॉड्यूल-अनुसारं भुक्तिः आवश्यकी भवति
पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां बहवः लाभाः सन्ति । प्रथमं तु अस्य संचालनं सरलं भवति, व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति । दृश्यसम्पादन-अन्तरफलकस्य माध्यमेन उपयोक्तारः पृष्ठ-तत्त्वानि, यथा पाठः, चित्राणि, भिडियो इत्यादीनि, यथा भवनखण्डाः, सहजतया संयोजयितुं शक्नुवन्ति । द्वितीयं, एतत् टेम्पलेट्-विषयाणां धनं प्रदाति, उपयोक्तारः स्वस्य आवश्यकतानुसारं, प्राधान्यानुसारं च उपयुक्तां शैलीं चित्वा शीघ्रमेव व्यक्तिगतं वेबसाइट् निर्मातुम् अर्हन्ति । तदतिरिक्तं SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता अस्ति तथा च व्यावसायिकस्य विकासेन नूतनानि कार्याणि मॉड्यूलानि च योजयितुं शक्नोति।
तथापि SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपूर्णाः न सन्ति । सुरक्षायाः दृष्ट्या यतः दत्तांशः मेघे संगृह्यते, अतः केचन जोखिमाः सन्ति । यदि सेवाप्रदातुः सुरक्षापरिपाटाः न सन्ति तर्हि उपयोक्तृदत्तांशः लीक् भवितुम् अर्हति । तदतिरिक्तं कार्यानुकूलनस्य दृष्ट्या यद्यपि प्रणाली किञ्चित् लचीलतां प्रदाति तथापि काश्चन विशेषा आवश्यकताः पूर्णतया पूरयितुं न शक्नोति
एयरोस्पेस् क्षेत्रे प्रत्यागत्य वेन्टियन् प्रयोगात्मकमॉड्यूलस्य प्रक्षेपणं अस्माकं देशस्य अन्तरिक्षस्थानकस्य निर्माणे महत्त्वपूर्णं सोपानम् अस्ति। अस्माकं देशस्य वायु-अन्तरिक्ष-प्रौद्योगिक्याः निरन्तर-प्रगतेः चिह्नं भवति, अन्तरिक्ष-अन्वेषणे अस्माकं देशस्य दृढ-निश्चयं अपि दर्शयति | एयरोस्पेस् अभियांत्रिकी-विकासः न केवलं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनं करोति, अपितु देशस्य आर्थिक-सामाजिक-विकासाय अपि महत् लाभं जनयति यथा, एयरोस्पेस् प्रौद्योगिक्याः प्रयोगेन संचारस्य, नौकायानस्य, मौसमविज्ञानस्य इत्यादीनां क्षेत्राणां विकासः प्रवर्तयितुं शक्यते, जनानां जीवनस्य गुणवत्तायां सुधारः च कर्तुं शक्यते
किञ्चित्पर्यन्तं SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः एयरोस्पेस्-इञ्जिनीयरिङ्गं च द्वयोः अपि अज्ञातक्षेत्रेषु मानवीय-अन्वेषण-भावना, नवीनता-क्षमता च मूर्तरूपः भवति ते सर्वे स्वस्वक्षेत्रेषु तान्त्रिककठिनतां भङ्ग्य समाजस्य विकासे योगदानं ददति एव। यद्यपि द्वयोः अनुप्रयोगपरिदृश्यानि, तान्त्रिककठिनताश्च भिन्नाः सन्ति तथापि मानवस्वप्नानां साकारीकरणाय तौ द्वौ अपि परिश्रमं कुर्वतः सन्ति ।
भविष्ये अस्माकं विश्वासस्य कारणं अस्ति यत् प्रौद्योगिक्याः निरन्तर-उन्नति-सहितं SaaS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः अधिकानि पूर्णानि लोकप्रियाः च भविष्यन्ति, येन अधिकाधिक-जनानाम् सुविधा-सेवाः प्रदास्यन्ति |. तस्मिन् एव काले अस्माकं देशस्य एयरोस्पेस् अभियांत्रिकी अपि अधिकानि तेजस्वी उपलब्धयः प्राप्स्यति, मानवजातेः कृते ब्रह्माण्डस्य रहस्यानां अन्वेषणार्थं अधिकानि ठोसपदानि अपि गृह्णीयात् |. वयं मिलित्वा प्रतीक्षामहे, प्रौद्योगिकी-नवीनीकरणस्य मार्गे अधिकानि आश्चर्यं चमत्काराः च अस्मान् प्रतीक्षन्ते |