한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरप्रबन्धनस्य उदाहरणरूपेण गृहीत्वा पूर्वं पारम्परिकप्रबन्धनपद्धतयः प्रायः अकुशलाः आसन्, समये सूचनां न प्रसारयन्ति स्म, यस्य परिणामेण समस्यानिबन्धने विलम्बः भवति स्म अधुना उन्नतसूचनाप्रौद्योगिक्याः, आँकडाविश्लेषणपद्धतीनां च साहाय्येन नगरप्रबन्धकाः वास्तविकसमये विविधाः सूचनाः प्राप्तुं शक्नुवन्ति, यथा यातायातप्रवाहः, पर्यावरणसूचकाः इत्यादयः, येन सटीकनिर्णयः, कुशलप्रबन्धनं च प्राप्तुं शक्यते एतेन न केवलं नगरस्य परिचालनदक्षता वर्धते, अपितु निवासिनः जीवनस्य गुणवत्ता अपि वर्धते ।
औद्योगिक-उत्पादनक्षेत्रे अपि बुद्धि-तरङ्गेन महत् परिवर्तनं कृतम् अस्ति । स्वचालित-उत्पादन-रेखाः, बुद्धिमान् गोदाम-प्रणाल्याः, बृहत्-आँकडानां आधारेण उत्पादन-अनुकूलनम् इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन उत्पादन-प्रक्रिया अधिका कार्यक्षमा, सटीका, लचीली च भवति उद्यमाः विपण्यमागधायां परिवर्तनस्य उत्तमं प्रतिक्रियां दातुं शक्नुवन्ति, उत्पादनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, उत्पादस्य गुणवत्तायां प्रतिस्पर्धायां च सुधारं कर्तुं शक्नुवन्ति ।
चिकित्सा-स्वास्थ्यक्षेत्रे परिवर्तनं अधिकं दृष्टिगोचरम् अस्ति । दूरचिकित्सा, बुद्धिमान् निदानं, चिकित्साबृहत्दत्तांशविश्लेषणम् इत्यादीनां उदयमानप्रौद्योगिकीनां उद्भवेन समयस्य स्थानस्य च बाधाः भग्नाः, येन रोगिणः उच्चगुणवत्तायुक्ताः चिकित्सासेवाः अधिकसुलभतया प्राप्तुं शक्नुवन्ति तत्सह एताः प्रौद्योगिकीः चिकित्सासम्पदां तर्कसंगतरूपेण आवंटनं कर्तुं चिकित्सादक्षतां सेवास्तरं च सुधारयितुम् अपि साहाय्यं कुर्वन्ति ।
अतः, एतत् सदृशम् अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् नवीनतायाः शक्तिः एतान् परिवर्तनान् कथं चालयति ? एकतः नूतनान् विचारान्, चिन्तनमार्गान् च आनयति । वयं पारम्परिकप्रतिमानानाम्, पद्धतीनां च कृते सीमिताः न स्मः, अपितु अधिकदक्षतया चतुरतया च समस्यानां समाधानार्थं सफलतां नवीनतां च प्रोत्साहयामः। अपरपक्षे प्रौद्योगिकीप्रगतिः एतेषां परिवर्तनानां दृढं समर्थनं ददाति । क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां परिपक्वतायाः व्यापकप्रयोगस्य च कारणेन विविधाः बुद्धिमान् अनुप्रयोगाः सम्भवाः अभवन्
परन्तु एतेषां परिवर्तनानां सुविधां लाभं च आनन्दयन्तः वयं केषाञ्चन आव्हानानां समस्यानां च सामनां कुर्मः । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च ध्यानस्य केन्द्रं जातम् । बुद्धिमान् प्रणालीषु व्यक्तिगतसूचनाः संवेदनशीलदत्तांशः च बहुधा प्रचलति यत् तेषां सुरक्षा कथं लीक् न भवति इति तात्कालिकसमस्या अस्ति यस्याः समाधानं करणीयम्। तदतिरिक्तं प्रौद्योगिक्याः द्रुतगत्या अद्यतनेन प्रतिभानां कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि, सम्बन्धितक्षेत्रेषु प्रतिभानां अभावः विकासं प्रतिबन्धयति इति कारकं जातम्
व्यक्तिनां कृते एषः परिवर्तनः अवसरान्, आव्हानानि च आनयति । अस्मिन् बुद्धिमान् युगे प्रासंगिककौशलज्ञानयुक्तानां प्रतिभानां विकासस्य अधिकाः अवसराः भविष्यन्ति। परन्तु ये कालस्य सङ्गतिं न कुर्वन्ति तेषां अप्रचलितत्वस्य जोखिमः भवितुम् अर्हति । अतः अस्माकं प्रत्येकस्य अस्य परिवर्तनस्य अनुकूलतायै निरन्तरं शिक्षितुं, स्वस्य उन्नतिं च आवश्यकम्।
सामान्यतः किमपि इवविदेशं गच्छन् स्वतन्त्रं स्टेशनम् एतत् नवीनं प्रतिरूपं चुपचापं अस्माकं विश्वं परिवर्तयति, विभिन्नक्षेत्रेषु नूतनान् विकासावकाशान्, आव्हानान् च आनयति। अस्माभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, तत्सहकालं च उत्तमभविष्यस्य प्राप्त्यर्थं एतेन आनयमाणानां समस्यानां समाधानार्थं परिश्रमः कर्तव्यः |.