한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकतः एसईओ स्वयमेव एतादृशान् लेखान् जनयति ये शीघ्रमेव बृहत्प्रमाणेन सामग्रीं जनयितुं शक्नुवन्ति यत् वेबसाइट् इत्यस्य समृद्धसामग्रीणां आवश्यकतां पूरयितुं शक्नोति। केषाञ्चन सूचनाजालस्थलानां कृते, यथा वार्तासूचना, उत्पादपरिचयः इत्यादीनां कृते, स्वयमेव लेखाः उत्पन्नाः शीघ्रमेव अनेकविषयान् आच्छादयितुं शक्नुवन्ति, अधिकान् उपयोक्तृन् आकर्षयितुं च शक्नुवन्तिएतेन लाभेन जालपुटे अल्पकाले एव यातायातस्य, एक्स्पोजरस्य च वृद्धिः भवति ।
अपरं तु तस्य गुणवत्तायाः गारण्टी प्रायः कठिना भवति । यन्त्रजनितत्वात् लेखानाम् गभीरतायाः, तर्कस्य, अद्वितीयदृष्टिकोणस्य च अभावः भवितुम् अर्हति ।एतेन उपयोक्तृ-अनुभवः किञ्चित्पर्यन्तं प्रभावितः भवति, जालस्थलस्य विश्वसनीयता च न्यूनीभवति ।
वास्तविकजीवनस्य अनुप्रयोगेषु एसईओ स्वयमेव एतादृशान् लेखान् जनयति येषां उपयोगः प्रायः तेषु क्षेत्रेषु भवति येषु सामग्रीयाः महती माङ्गलिका भवति परन्तु तुल्यकालिकरूपेण न्यूनगुणवत्तायाः आवश्यकताः सन्ति । यथा, केषुचित् ई-वाणिज्य-मञ्चेषु उत्पाद-वर्णनानां कृते, भवद्भिः केवलं मूलभूत-उत्पाद-सूचनाः एव दातव्याः, स्वयमेव उत्पन्नाः लेखाः विवरण-कार्यं शीघ्रं सम्पूर्णं कर्तुं शक्नुवन्तिपरन्तु येषु क्षेत्रेषु उच्चगुणवत्तायुक्तसामग्रीणां आवश्यकता भवति, यथा शैक्षणिकसंशोधनम्, गहनसमीक्षा इत्यादिषु, अद्यापि हस्तनिर्माणं अपूरणीयम् अस्ति ।
तदतिरिक्तं एसईओ स्वयमेव लेखाः जनयति कानूनी नैतिकविषयाणां च सामनां करोति। यदि उत्पन्नलेखाः अन्येषां कृतीनां चोरीं कुर्वन्ति अथवा मिथ्या वा भ्रामकसूचनाः प्रसारयन्ति तर्हि गम्भीराः कानूनी परिणामाः उत्पद्यन्ते ।एतदर्थं अस्माभिः एतस्य प्रौद्योगिक्याः उपयोगं कुर्वन् कानूनानां, नियमानाम्, नैतिकसिद्धान्तानां च अनुपालनं करणीयम् ।
भविष्यस्य विकासप्रवृत्तिभ्यः न्याय्यं चेत्, SEO स्वचालितलेखजननप्रौद्योगिक्याः निरन्तरं सुधारः, सुधारः च भविष्यति इति अपेक्षा अस्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नत्या यन्त्रजनितलेखानां गुणवत्ता क्रमेण सुधरति, मानवसृष्टेः स्तरस्य समीपं च भविष्यतिपरन्तु प्रौद्योगिक्याः विकासः यथापि भवतु, मानवीयसृजनशीलता, समीक्षात्मकचिन्तनं च सर्वदा अनिवार्यं भविष्यति।
संक्षेपेण, SEO स्वयमेव उत्पन्नाः लेखाः द्विधारी खड्गः अस्ति अस्माभिः तस्य लाभाः सीमाः च पूर्णतया अवगन्तुं, अस्य प्रौद्योगिक्याः उचितं उपयोगं कर्तुं, अस्माकं ऑनलाइन-जगतः कृते अधिकमूल्यं सामग्रीं निर्मातव्यम्।