한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशव्यापारक्षेत्रे विकासः
विदेशव्यापारे अनेके पक्षाः सन्ति, मालस्य उत्पादनं, परिवहनं, विक्रयणं च आरभ्य प्रत्येकं कडिः महत्त्वपूर्णः अस्ति । सफलविदेशव्यापारस्य कुञ्जिकासु प्रभावी विपणनम् अन्यतमम् अस्ति । अस्मिन् क्रमे न केवलं लक्ष्यविपण्यस्य आवश्यकताः अवगन्तुं आवश्यकं भवति, अपितु सटीकविपणनरणनीतयः अपि निर्मातुं आवश्यकाः सन्ति ।मोबाईलफोन प्रौद्योगिक्यां सफलताः
अधुना एप्पल् इत्यस्य स्वविकसितचिप्स्, नूतनानि ऑपरेटिंग् सिस्टम् च सज्जीकृत्य मोबाईल-फोनानां कार्यक्षमतायाः महती उन्नतिः अभवत्, येन उपयोक्तृभ्यः सुचारुतरः अनुभवः प्राप्यते एषा प्रगतिः न केवलं जनानां जीवनशैल्याः परिवर्तनं करोति, अपितु विभिन्नेषु उद्योगेषु अपि गहनः प्रभावः भवति ।तयोः मध्ये सम्भाव्यः सम्बन्धः
विदेशव्यापारः, मोबाईलफोनप्रौद्योगिकी च असम्बद्धा इव भासते, परन्तु वस्तुतः तेषां निकटसम्बन्धः अस्ति । एकतः कुशलं मोबाईलफोनप्रदर्शनं विदेशव्यापारकर्मचारिणां कृते सुविधां दातुं शक्नोति। ते ग्राहकैः सह संवादं कर्तुं, आदेशान् संसाधितुं, कदापि कुत्रापि च स्वस्य मोबाईलफोनद्वारा विपण्यसूचनाः पृच्छितुं च शक्नुवन्ति । अपरपक्षे विदेशव्यापारस्य विकासेन मोबाईलफोनप्रौद्योगिक्याः प्रचारार्थं व्यापकं विपण्यमपि प्राप्यते । मोबाईलफोननिर्मातारः विभिन्नक्षेत्रेषु उपयोक्तृणां आवश्यकतानां पूर्तये वैश्विकरूपेण स्वस्य उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति ।