한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् इत्यस्य उदाहरणरूपेण गृह्यतां स्वस्य पारिस्थितिकीतन्त्रस्य अधिकविस्तारार्थं मैग्सेफ् वायरलेस् चार्जिंग् प्रौद्योगिकी, एप्पल् कार इत्यादीनां सहायकसामग्रीणां सेवानां च श्रृङ्खलां घोषितवती अस्ति । एतेन न केवलं एप्पल्-संस्थायाः प्रौद्योगिकी-नवीनीकरणे दृढं बलं प्रदर्शितं भवति, अपितु उपयोक्तृ-आवश्यकतानां पूर्तये उपयोक्तृ-अनुभवस्य उन्नयनार्थं च कम्पनीयाः अदम्य-प्रयत्नाः अपि प्रतिबिम्बिताः सन्ति एतेषां अभिनवपरिहारैः निःसंदेहं उद्योगस्य कृते नवीनमापदण्डाः निर्धारिताः सन्ति तथा च सम्बन्धितक्षेत्रेषु प्रौद्योगिकीप्रगतिः, विपण्यप्रतिस्पर्धा च प्रवर्धिताः।
अन्यस्मिन् स्तरे उदयमानव्यापारप्रतिमानाः विकासप्रवृत्तयः च शान्ततया उद्भवन्ति । यद्यपि साक्षात् न उक्तः " ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम्", परन्तु अस्मिन् प्रतिरूपेण प्रतिनिधित्वं कृता अभिनवभावना विस्तारविचाराः च एप्पल् इत्यादीनां दिग्गजानां नवीनतारणनीतीनां सदृशाः सन्ति। ते सर्वे नित्यं परिवर्तमानबाजारवातावरणे नूतनानां विकासबिन्दून् प्रतिस्पर्धात्मकलाभानां च अन्वेषणाय प्रतिबद्धाः सन्ति।
विशालकम्पनीभिः नवीनतायां बृहत्परिमाणेन निवेशः वा उदयमानानाम् आदर्शानां साहसिकः अन्वेषणः वा, ते सर्वे विपण्यमाङ्गस्य सटीकग्रहणात्, प्रौद्योगिकीविकासस्य अग्रे-दृष्टि-पूर्वसूचनात् च अविभाज्यम् अस्ति उपभोक्तृणां आवश्यकतानां गहनतया अवगत्य उन्नतप्रौद्योगिकीसाधनानाम् संयोजनेन एव वयं तीव्रविपण्यप्रतिस्पर्धायां विशिष्टाः भूत्वा स्थायिविकासं प्राप्तुं शक्नुमः।
उद्योगे बहवः प्रतिभागिनां कृते दिग्गजानां सफलानुभवानाम् उदयमानप्रवृत्तीनां च प्रेरणाम् आकर्षयितुं, स्वकीयानि लक्षणानि लाभाः च संयोजयित्वा तेषां अनुकूलं विकासरणनीतिं निर्मातुं महत्त्वपूर्णम् अस्ति अस्य कृते निरन्तरं शिक्षणं, नवीनता, अभ्यासः च आवश्यकाः सन्ति, तथैव तीक्ष्णविपण्यदृष्टिः, निर्णायकनिर्णयक्षमता च आवश्यकाः सन्ति ।
संक्षेपेण वर्तमानजटिलस्य नित्यं परिवर्तनशीलस्य च उद्योगस्य वातावरणे विविधाः बलाः परस्परं परस्परं क्रियान्वयं कुर्वन्ति, प्रभावं च कुर्वन्ति । परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा सक्रियरूपेण नवीनतां कृत्वा एव वयं स्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, उद्योगस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयितुं शक्नुमः |.