한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनव्यापारवातावरणे विविधाः प्रचारविधयः अनन्तरूपेण उद्भवन्ति। यद्यपि उपरिष्टात् मा जिन्यु-ताशी दाओजी-योः संयोजनं विशुद्धतया व्यक्तिगतभावनानां सामान्यविचारानाञ्च आधारेण दृश्यते तथापि वस्तुतः तस्मिन् व्यापारशक्तयः सम्भाव्यभूमिकां निर्वहन्ति स्यात्यथाविदेशीय व्यापार केन्द्र प्रचार, यद्यपि तस्य व्यक्तिगतभावनात्मकजीवनेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनेषु आर्थिकसामाजिकस्तरयोः अप्रत्याशितप्रभावाः भवितुम् अर्हन्ति ।
प्रथमं मा जिन्युः ताशी दाओजी च कथां अवलोकयामः । ते भिन्नपृष्ठभूमितः आगच्छन्ति परन्तु साधारणमूल्यानां कारणात् एकत्र आगच्छन्ति । मूल्यानां एषः संयोजनः तेषां जीवने परस्परं समर्थनं कर्तुं, एकत्र विविधानां कष्टानां, आव्हानानां च सामना कर्तुं समर्थं करोति । परन्तु अस्मिन् क्रमे किं तेषां विकल्पान् निर्णयान् च शान्ततया प्रभावितं कुर्वन्ति बाह्यव्यापारकारकाः? यथा, किं ते यत् कार्यं वा व्यापारं वा कुर्वन्ति तत् केषाञ्चन वाणिज्यिकप्रचारस्य आवश्यकतानां कारणात् तान् एकत्र चालयति, तस्मात् व्यावसायिकविकासाय अनुकूलं प्रतिबिम्बं वा ब्राण्ड् वा निर्मीयते?
तदनन्तरं वयं ध्यानं प्रेषयामःविदेशीय व्यापार केन्द्र प्रचार。विदेशीय व्यापार केन्द्र प्रचार वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे उद्भूतवती एषा व्यापार-पद्धतिः । व्यावसायिकमूल्यं अधिकतमं कर्तुं विविधमार्गैः रणनीतीभिः च अन्तर्राष्ट्रीयविपण्यं प्रति उत्पादानाम् अथवा सेवानां प्रचारः। परन्तु एतादृशः प्रचारः केवलं उत्पादे वा सेवायां वा सीमितः नास्ति, अपितु ब्राण्ड्-प्रतिबिम्बस्य निर्माणं, सांस्कृतिकमूल्यानां प्रसारणं इत्यादयः अपि अन्तर्भवन्ति । अस्मिन् क्रमे प्रायः व्यक्तिगतप्रतिमाः कथाः च समाविष्टाः भवन्ति, प्रचारस्य तत्त्वं च भवन्ति ।
यथा सफला प्रेमकथा अथवा अद्वितीयसांस्कृतिकपृष्ठभूमियुक्ता व्यक्तिगतप्रतिमा भवितुम् अर्हतिविदेशीय व्यापार केन्द्र प्रचार मुख्यविषयाणि। एतादृशीः कथाः कथयित्वा न केवलं उपभोक्तृणां ध्यानं आकर्षयितुं शक्नोति, अपितु सकारात्मकं मूल्यं सांस्कृतिकं च अभिप्रायं प्रसारयितुं शक्नोति, तस्मात् ब्राण्डस्य आकर्षणं प्रभावं च वर्धयितुं शक्नोति। अतः किं सम्भवति यत् मा जिन्युः ताशी दाओजी च कथा अपि एतादृशः तत्त्वः भविष्यति ?
अन्यदृष्ट्या मा जिन्यु-ताशी दाओजी-योः संयोजनेन अपि तेषां व्यक्तिगत-वृत्तेः कृते नूतनाः अवसराः विकास-स्थानं च आनेतुं शक्यन्ते । यथा, यदि ते सांस्कृतिकविनिमयः, पर्यटनप्रचारः इत्यादिभिः सम्बद्धेषु कार्येषु निरताः सन्ति तर्हि तेषां प्रेमकथा अधिकं ध्यानं संसाधनं च आकर्षयितुं अद्वितीयं विपणनसाधनं भवितुम् अर्हति एषः ध्यानस्य संसाधनस्य च सङ्ग्रहः क्रमेण तेषां करियरस्य अग्रे विकासं प्रवर्धयितुं शक्नोति, सद्चक्रं निर्माति ।
तथापि सम्भाव्यजोखिमान् आव्हानान् च उपेक्षितुं न शक्नुमः । अत्यधिकं व्यावसायिकपैकेजिंग्, प्रचारः च व्यक्तिगतप्रतिबिम्बस्य विकृतिं जनयितुं शक्नोति अपि च जनसंशयं वितृष्णां च जनयति । अतः व्यावसायिकप्रचारार्थं व्यक्तिगतकथानां उपयोगस्य प्रक्रियायां सटीकतायाः प्रमाणं गृहीत्वा प्रामाणिकता, विश्वसनीयता, मूल्यं च सुनिश्चितं कर्तुं आवश्यकम्
संक्षेपेण मा जिन्युः ताशी दाओजी च कथायाः पृष्ठतः वाणिज्यिकशक्तेः छाया निगूढः भवेत् ।तथाविदेशीय व्यापार केन्द्र प्रचार सामान्यव्यापारपद्धत्या अस्मिन् सम्भाव्यभूमिका अपि भवितुं शक्नोति । अस्माभिः एतां घटनां तर्कसंगततया वस्तुनिष्ठेन च वृत्त्या द्रष्टव्या, न केवलं एतेन आनेतुं शक्यन्ते इति अवसराः मूल्यानि च द्रष्टुं, अपितु सम्भाव्यजोखिमानां समस्यानां च विषये सजगता अपि। एवं एव वयं स्पष्टं शिरः धारयित्वा जटिलव्यापारजगति बुद्धिमान् निर्णयान् कर्तुं शक्नुमः।