समाचारं
मुखपृष्ठम् > समाचारं

"मा जिन्यु इत्यस्य पसन्दात् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उदयं दृष्ट्वा"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लाभाः

SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अनेके महत्त्वपूर्णाः लाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । व्यावसायिकप्रोग्रामिंगज्ञानस्य वा जालविन्यासकौशलस्य वा आवश्यकता नास्ति उपयोक्तारः सरलसञ्चालनद्वारा सम्पूर्णकार्यं सुन्दररूपं च युक्तां वेबसाइट् निर्मातुम् अर्हन्ति । ‘एतत् निःसंदेहं लघुमध्यम-उद्यमानां व्यक्तिगत-उद्यमिणां च कृते महत् वरदानम् अस्ति येषां तकनीकीपृष्ठभूमिः नास्ति किन्तु तेषां इच्छा अस्ति यत् तेषां ऑनलाइन-प्रदर्शन-मञ्चः भवतु |. `द्वितीयं, SAAS मॉडल् कुशलं मूल्यनियन्त्रणं प्रदाति। पारम्परिकस्वतन्त्रजालस्थलनिर्माणपद्धत्या सह तुलने उपयोक्तृभ्यः सर्वर-सॉफ्टवेयर-अनुज्ञापत्रम् इत्यादीनां हार्डवेयर-सॉफ्टवेयर-संसाधनानाम् क्रयणस्य आवश्यकता नास्ति, तेषां केवलं माङ्गल्यां तुल्यकालिकरूपेण न्यूनसदस्यताशुल्कं दातुं आवश्यकता नास्ति, अतः वित्तीयदबावः बहुधा न्यूनीकरोति `एतत् लचीलं भुक्तिप्रतिरूपं अधिकानि कम्पनीनि सीमितबजटस्य अन्तः स्वस्य वेबसाइटनिर्माणलक्ष्याणि प्राप्तुं समर्थयति। `तदतिरिक्तं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सामान्यतया समये तकनीकीसमर्थनं, अनुरक्षणसेवाः च प्रदातुं शक्नुवन्ति। आपूर्तिकर्ता वेबसाइटस्य स्थिरसञ्चालनं सुनिश्चित्य प्रणाली अद्यतनीकरणस्य, सुरक्षारक्षणस्य अन्यकार्यस्य च उत्तरदायी भविष्यति येन उपयोक्तृभ्यः तकनीकीसमस्यानां चिन्ता न भवति। ‘एतेन उपयोक्तृभ्यः बहुकालस्य ऊर्जायाः च रक्षणं भवति, येन ते स्वव्यापारस्य विकासे सामग्रीनिर्माणे च ध्यानं दातुं शक्नुवन्ति । `

2. SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अनुप्रयोगपरिदृश्याः

SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अनेकक्षेत्रेषु व्यापकरूपेण उपयुज्यते । लघुमध्यम-उद्यमानां कृते उत्पादानाम् सेवानां च प्रदर्शनाय, विपण्यमार्गाणां विस्ताराय च महत्त्वपूर्णं साधनम् अस्ति । `सुविकसितजालस्थलस्य माध्यमेन व्यवसायाः स्वस्य ब्राण्ड्-प्रतिबिम्बं वर्धयितुं, सम्भाव्यग्राहकान् आकर्षयितुं, व्यावसायिकवृद्धिं च प्राप्तुं शक्नुवन्ति। `ई-वाणिज्यक्षेत्रे बहवः लघुव्यापारिणः उत्पादविक्रयणं आदेशप्रबन्धनं च प्राप्तुं स्वस्य ऑनलाइनभण्डारस्य निर्माणार्थं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयुञ्जते। `तदतिरिक्तं व्यक्तिगत-अनुप्रयोग-परिदृश्यानि यथा व्यक्तिगत-ब्लॉग्, पोर्टफोलियो-प्रदर्शनानि, इवेण्ट्-प्रचाराः इत्यादयः वेबसाइट्-निर्माणस्य एतत् सुविधाजनकं मार्गं अधिकतया स्वीकुर्वन्ति। `

3. SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः समक्षं स्थापिताः आव्हानाः

परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति, अपि च तस्याः सम्मुखीभवति केषाञ्चन आव्हानानां । प्रथमं अनुकूलनस्य प्रमाणं तुल्यकालिकरूपेण सीमितम् अस्ति । यद्यपि प्रणाली सारूप्यानां कार्याणां च धनं प्रदाति तथापि विशेषावाश्यकतायुक्तानां उच्चव्यक्तिकरणावश्यकतानां च केषाञ्चन उपयोक्तृणां कृते सा पूर्णतया सन्तुष्टा न भवेत् ‘एतेन जालस्थलस्य विशिष्टतां नवीनतां च किञ्चित्पर्यन्तं सीमितं भवति । ‘द्वितीयं, दत्तांशसुरक्षागोपनीयतायाः विषयाः उपेक्षितुं न शक्यन्ते। यतः उपयोक्तुः दत्तांशः प्रदातुः सर्वरेषु संगृहीतः भवति, तस्मात् दत्तांशस्य लीकेजस्य सम्भाव्यः जोखिमः भवति । ‘उपयोक्तृदत्तांशं सुरक्षितं स्थापयितुं विक्रेतारः कठोरसुरक्षापरिपाटनानि कार्यान्वितुं बाध्यन्ते। ‘अपि च, आपूर्तिकर्तानां आश्रयः एकः विषयः अस्ति। यदि आपूर्तिकर्तायाः परिचालनसमस्याः अथवा सेवाव्यत्ययः सन्ति तर्हि उपयोक्तुः वेबसाइट् संचालनं प्रभावितं कर्तुं शक्नोति ।

4. भविष्यस्य विकासस्य प्रवृत्तिः

भविष्यं दृष्ट्वा SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अधिकबुद्धिमान्, व्यक्तिगतं, एकीकृतं च दिशि विकसितुं अपेक्षा अस्ति। कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, प्रणाली अधिकबुद्धिमान् वेबसाइटनिर्माणसहायककार्यं प्रदातुं शक्नोति, यथा स्वयमेव पृष्ठविन्यासं, बुद्धिमान् अनुशंससामग्रीम् इत्यादीनि जनयति `उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये व्यक्तिगतं अनुकूलनं अधिकं गहनं भविष्यति। `तस्मिन् एव काले अन्यव्यापारप्रणालीभिः सह एकीकरणं एकस्थानात्मकं डिजिटलसमाधानं प्राप्तुं समीपं भविष्यति। संक्षेपेण, अन्तर्जालस्य विकासस्य उत्पादरूपेण SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था उद्यमानाम् व्यक्तिनां च कृते सुविधां अवसरान् च आनयति। केषाञ्चन आव्हानानां सामनां कृत्वा अपि यथा यथा प्रौद्योगिकी निरन्तरं नवीनतां सुधारं च प्राप्नोति तथा तथा भविष्ये अपि महत्त्वपूर्णां भूमिकां निर्वहति तथा च अन्तर्जाल-अनुप्रयोगानाम् लोकप्रियतां विकासं च प्रवर्धयिष्यति