समाचारं
मुखपृष्ठम् > समाचारं

"नवयुगे नवीनता चालनं स्वप्नसाधनं च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं मा जिन्युः कथां अवगच्छामः । सा दृढतया पारम्परिकसंकल्पनानां शृङ्खलां त्यक्त्वा स्वप्नानां वीरतया अनुसरणं कृतवती । एतादृशं साहसं दृढनिश्चयं च प्रशंसनीयं, अस्मान् चिन्तयति अपि, किं तस्याः एतादृशं बलं ददाति? कदाचित् हृदयस्य गहने स्वतन्त्रतायाः आदर्शानां च दृढता, अथवा कदाचित् उत्तमजीवनस्य आकांक्षा एव ।

नवीनतायाः वर्तमानक्षेत्राणि दृष्ट्वा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था दृष्टिगोचरानाम् उपलब्धिषु अन्यतमः अस्ति । एतत् अनेकेभ्यः उद्यमभ्यः व्यक्तिभ्यः च वेबसाइट्-निर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, येन वेबसाइट्-निर्माणस्य तकनीकी-दहलीजः, व्ययः च न्यूनीकरोति एतेन व्यावसायिकतांत्रिकज्ञानं विना जनानां कृते स्वकीयं जालपुटं भवितुं सुलभं भवति ।

अतः, मा जिन्यु इत्यस्य वीरस्य अनुसरणस्य SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः च मध्ये किं सम्बन्धः अस्ति? उपरिष्टात् एकं व्यक्तिगतस्वप्नानां साहसिकस्य अभ्यासस्य विषये, अपरं च प्रौद्योगिक्याः क्षेत्रे नवीनप्रयोगस्य विषये प्रत्यक्षः सहसम्बन्धः नास्ति इति भासते परन्तु यदि भवान् गभीरं चिन्तयति तर्हि भवान् पश्यति यत् ते सर्वे पारम्परिकप्रतिमानयोः भङ्गस्य नवीनतायाः च भावनां प्रतिबिम्बयन्ति।

मा जिन्युः पारम्परिकसंकल्पनानां आव्हानं कर्तुं साहसं कृतवती, स्वस्य मूल्यानां स्वप्नानां च साकारीकरणाय एकं अद्वितीयं मार्गं चिनोति स्म । परम्परां भङ्गयितुं एतादृशं साहसं दृढनिश्चयं च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः जन्म इव एव अस्ति। SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणार्थं व्यावसायिकप्रविधिज्ञानाम् आवश्यकतायाः उच्चव्ययस्य च पूर्वसीमाः भङ्गयति, येन अधिकाः जनाः स्वविचारं सृजनशीलतां च सहजतया प्रदर्शयितुं शक्नुवन्ति

व्यापकदृष्ट्या परम्पराभङ्गस्य एषा भावना समाजस्य विकासाय प्रगतये च महत् महत्त्वपूर्णा अस्ति । एतत् जनानां सृजनशीलतां नवीनतां च प्रेरयति तथा च विभिन्नक्षेत्रेषु निरन्तरविकासं परिवर्तनं च प्रवर्धयति। व्यक्तिगतस्वप्नानां साधना वा प्रौद्योगिक्याः नवीनप्रयोगः वा, तेषां समाजे नूतना जीवनशक्तिः, शक्तिः च प्रविष्टा अस्ति।

व्यावहारिकप्रयोगेषु SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् व्यक्तिनां च कृते बहवः सुविधाः आनयति । उद्यमानाम् कृते शीघ्रमेव कम्पनीयाः उत्पादाः, सेवाः, ब्राण्ड्-प्रतिबिम्बं च प्रदर्शयितुं व्यावसायिकजालस्थलं निर्मातुं शक्नोति, कम्पनीयाः दृश्यतां प्रतिस्पर्धां च सुदृढं कर्तुं शक्नोति तस्मिन् एव काले वेबसाइट् इत्यस्य आँकडाविश्लेषणकार्यस्य माध्यमेन कम्पनयः ग्राहकानाम् आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति तथा च विपणनरणनीतयः अनुकूलितुं शक्नुवन्ति । व्यक्तिनां कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेषां प्रतिभां व्यक्तित्वं च प्रदर्शयितुं व्यक्तिगतब्लॉग्, पोर्टफोलियो वेबसाइट् इत्यादीनां निर्माणे सहायतां कर्तुं शक्नोति, सामाजिक-वृत्ति-विकास-अवकाशानां विस्तारं च कर्तुं शक्नोति

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । उपयोगस्य समये भवन्तः काश्चन तान्त्रिकसमस्यान् सम्मुखीकुर्वन्ति, यथा वेबसाइट् स्थिरता, सुरक्षा च । तदतिरिक्तं यतः विपण्यां बहवः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीउत्पादाः सन्ति तथा च तेषां गुणवत्ता भिन्ना भवति, अतः उपयोक्तृभ्यः अपि चयनं कुर्वन् सावधानीपूर्वकं विचारः करणीयः

समग्रतया मा जिन्यु इत्यस्य कथा अस्मान् स्वप्नानां वीरतया अनुसरणं कर्तुं प्रेरयति, तथा च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अस्माकं स्वप्नानां साकारीकरणाय साधनानि मञ्चं च प्रदाति। अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् युगे अस्माकं आवश्यकता अस्ति यत् एतां नवीनभावनां साहसं च निर्वाहयितुम्, अन्वेषणं, भङ्गं च निरन्तरं कर्तुं, स्वजीवनस्य कृते अधिकानि संभावनानि निर्मातुं, समाजस्य विकासे अधिकं योगदानं दातुं च आवश्यकम् |.