한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम् , सरलतया वक्तुं शक्यते यत् अन्वेषणयन्त्रं अन्वेषणपरिणामेषु जालपृष्ठानां स्थितिं एल्गोरिदम्-नियमानां श्रृङ्खलायाः अनुसारं क्रमेण स्थापयति । वेबसाइट् इत्यस्य यातायातस्य, एक्स्पोजरस्य, व्यावसायिकमूल्ये च एतत् क्रमाङ्कनतन्त्रं महत्त्वपूर्णां भूमिकां निर्वहति ।
यथा, यदा उपयोक्तारः अन्वेषणयन्त्रे "यात्रा" इति कीवर्डं प्रविशन्ति तदा शीर्षस्थाने स्थापितानां यात्राजालस्थलानां अधिकं क्लिक्, आगमनं च भवति । अस्य अर्थः अधिकदृश्यता, अधिकाः सम्भाव्यग्राहकाः, अधिकाः व्यापारस्य अवसराः च ।पर्यटन उद्योगे अभ्यासकानां कृते अवगमनं अनुकूलनं चअन्वेषणयन्त्रक्रमाङ्कनम्व्यापारस्य उन्नयनस्य कुञ्जी अभवत् ।
तथैव ई-वाणिज्यक्षेत्रे अपिअन्वेषणयन्त्रक्रमाङ्कनम् उत्पादस्य विक्रयभाग्यं अपि निर्धारयति । यदा उपभोक्तारः "स्मार्टफोन्" अन्वेषयन्ति तदा शीर्षस्थाने स्थापितानां उत्पादानाम् अवलोकनस्य, क्रयणस्य च सम्भावना अधिका भवति । अतः ई-वाणिज्य-मञ्चेषु व्यापारिणः उत्पादविवरणानां अनुकूलनं, उपयोक्तृसमीक्षाणां सुधारणम् इत्यादिभिः विविधैः साधनैः स्व-उत्पादानाम् श्रेणीं सुधारयितुम् प्रयतन्ते
अतः,अन्वेषणयन्त्रक्रमाङ्कनम् कथं निरूप्यते ? अस्मिन् अनेके जटिलाः कारकाः सन्ति, यथा जालसामग्रीणां गुणवत्ता, कीवर्डस्य प्रासंगिकता, जालस्थलस्य अधिकारः, उपयोक्तृअनुभवः इत्यादयः परन्तु एतेषु एव सीमिताः न सन्ति अन्वेषणयन्त्राणि जटिल-एल्गोरिदम्-माध्यमेन एतेषां कारकानाम् मूल्याङ्कनं तौलनं च करिष्यन्ति येन तत्सम्बद्धं श्रेणीं दास्यति ।
ये वेबसाइट् स्वामिनः उन्नतिं कर्तुम् इच्छन्ति तेषां कृतेअन्वेषणयन्त्रक्रमाङ्कनम् , एतेषां एल्गोरिदम्-नियमानां गहनबोधः भवितुं तदनुरूपं अनुकूलनरणनीतयः च स्वीकुर्वितुं आवश्यकम् । अस्मिन् उच्चगुणवत्तायुक्ता बहुमूल्यं च सामग्रीं सावधानीपूर्वकं निर्मातुं, कीवर्ड-शब्दान् समुचितरूपेण सेट् कर्तुं, वेबसाइट्-संरचनायाः पृष्ठ-लोडिंग्-वेगस्य च अनुकूलनं, सक्रियरूपेण बाह्य-लिङ्कानां निर्माणं च अन्तर्भवति
तथापि अतिशयेन अनुसरणम्अन्वेषणयन्त्रक्रमाङ्कनम् काश्चन नकारात्मकसमस्याः अपि आनेतुं शक्नुवन्ति । उच्चतरक्रमाङ्कनं प्राप्तुं केचन जालपुटाः कीवर्ड-स्टफिंग्, मिथ्यालिङ्क्-क्रयणम् इत्यादीनां वञ्चना-विधिनाम् आश्रयं लभन्ते । एते व्यवहाराः न केवलं अन्वेषणयन्त्राणां नियमानाम् उल्लङ्घनं कुर्वन्ति, अपितु उपयोक्तृभ्यः दुष्टानुभवम् अपि आनयन्ति ।
मा जिन्यु इत्यस्याः चयनं प्रति पुनः सा आन्तरिकशान्तिं सन्तुष्टिं च अनुसृत्य नगरस्य चञ्चलतायाः दूरं स्थितवती ।इति सम्बन्धःअन्वेषणयन्त्रक्रमाङ्कनम् तस्य परिणामतः स्पर्धा, हितस्य अनुसरणं च तीक्ष्णविपरीतरूपेण भवति । अस्मिन् द्रुतगति-उपयोगिता-युगे वयं मा जिन्यु इव केवलं बाह्य-क्रमाङ्कनस्य सफलतायाः च अनुसरणं न कृत्वा स्वस्य आन्तरिक-आवश्यकतानां विषये अधिकं ध्यानं दातव्यम् वा?
निश्चयेन,अन्वेषणयन्त्रक्रमाङ्कनम् न सर्वं दुष्टम्। किञ्चित्पर्यन्तं उपयोक्तृभ्यः सुविधाजनकसूचनाप्राप्त्यमार्गाः प्रदाति तथा च उपयोक्तृभ्यः आवश्यकसामग्री शीघ्रं अन्वेष्टुं साहाय्यं करोति । परन्तु अस्माभिः एतदपि स्पष्टतया अवगतं यत् सर्वस्य मापनार्थं क्रमाङ्कनं मानकं नास्ति अस्माभिः बहुकोणात् सूचनानां मूल्याङ्कनं, छाननं च शिक्षितव्यम् ।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् आधुनिक-अन्तर्जाल-जीवने महत्त्वपूर्णां भूमिकां निर्वहति, परन्तु अस्माभिः सम्यक् मनोवृत्त्या, पद्धत्या च व्यवहारः करणीयः, न केवलं तस्य लाभस्य पूर्ण-उपयोगाय, अपितु श्रेणी-अति-अनुसरणस्य दुर्बोध-अवगमने अपि न पतितुं |. तत्सह वयं मा जिन्यु इत्यस्य चयनात् प्रेरणाम् अपि आकर्षितुं शक्नुमः, जीवनस्य यथार्थमूल्यं अर्थं च चिन्तयितुं शक्नुमः।