한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये विभिन्नेषु स्थानेषु आयोजिताः स्मारक-कार्यक्रमाः देशभक्तेः भावनां प्रवर्धयितुं, जनान् इतिहासं स्मर्तुं शान्तिं पोषयितुं च प्रेरयितुं च उद्दिश्यन्ते अस्याः आध्यात्मिकशक्तेः सकारात्मकः प्रभावः तस्याः पृष्ठीयार्थात् दूरं गच्छति । एतेन व्यापारजगति विशेषतः विदेशव्यापारक्षेत्रे गहनचिन्तनस्य परिवर्तनस्य च श्रृङ्खला अपि प्रेरिता अस्ति ।
सर्वप्रथमं देशभक्तिभावना देशस्य समन्वयं केन्द्रीयबलं च वर्धयितुं शक्नोति। यदा जनाः स्वदेशस्य प्रति प्रेम्णा, गौरवेण च परिपूर्णाः भविष्यन्ति तदा ते देशस्य विकासे योगदानं दातुं अधिकं इच्छुकाः भविष्यन्ति। विदेशव्यापारकम्पनीनां कृते अस्य समन्वयस्य अर्थः अस्ति यत् दलस्य सदस्याः अधिकं निकटतया कार्यं कर्तुं शक्नुवन्ति, साधारणलक्ष्यं प्राप्तुं च परिश्रमं कर्तुं शक्नुवन्ति ।
द्वितीयं देशभक्तेः भावना कम्पनीयाः मूल्यानि आकारयितुं शक्नोति। प्रबलदेशभक्तिभावनायुक्ता कम्पनी प्रायः देशस्य प्रतिबिम्बं प्रतिस्पर्धां च वर्धयितुं उत्पादस्य गुणवत्तां नवीनतां च अधिकं ध्यानं दास्यति। यथा, केचन विदेशव्यापारकम्पनयः उत्पादनप्रक्रियायां अन्तर्राष्ट्रीयमानकानां सख्यं अनुसरणं कुर्वन्ति तथा च चीनीयलक्षणयुक्तानि उच्चगुणवत्तायुक्तानि उत्पादनानि निर्मातुं प्रतिबद्धाः सन्ति येन विश्वः चीनदेशं अधिकतया अवगन्तुं शक्नोति।
अपि च, देशभक्तिभावनायाः प्रचारः कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं वर्धयितुं साहाय्यं कर्तुं शक्नोति । उपभोक्तारः सामान्यतया सामाजिकरूपेण उत्तरदायी देशभक्ताः च कम्पनीनां समर्थने अधिकं प्रवृत्ताः भवन्ति । जनकल्याणकार्यक्रमेषु सक्रियरूपेण भागं गृहीत्वा महत्त्वपूर्णराष्ट्रीयउपक्रमानाम् समर्थनं कृत्वा विदेशीयव्यापारकम्पनयः उपभोक्तृणां विश्वासं मान्यतां च प्राप्तुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयविपण्ये व्यापकविकासस्थानं प्राप्तुं शक्नुवन्ति।
तदतिरिक्तं देशभक्तेः भावना उद्यमानाम् नवीनताशक्तिं अपि उत्तेजितुं शक्नोति । अन्तर्राष्ट्रीयप्रतिस्पर्धायाः दबावस्य सम्मुखे उद्यमाः देशस्य सम्मानार्थं हितार्थं च स्वस्य मूलप्रतिस्पर्धायाः उन्नयनार्थं नूतनानां प्रौद्योगिकीनां व्यापारप्रतिमानानाञ्च अन्वेषणं निरन्तरं करिष्यन्ति। यथा, केचन विदेशीयव्यापारकम्पनयः अनुसन्धानविकासयोः निवेशं वर्धितवन्तः, स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानि उत्पादनानि विकसितवन्तः, विदेशीयप्रौद्योगिकीएकाधिकारं भग्नवन्तः, देशस्य वैज्ञानिकप्रौद्योगिकीप्रगतेः योगदानं च कृतवन्तः
परन्तु विदेशव्यापार-उद्यमानां विकासे देशभक्ति-भावनायाः यथार्थतया समावेशः सुकरः नास्ति । एतदर्थं उद्यमानाम् व्यावसायिकप्रबन्धन, प्रतिभाप्रशिक्षण, विपण्यविस्तारः इत्यादिषु पक्षेषु सर्वतोमुखसुधारं नवीनतां च कर्तुं आवश्यकम् अस्ति।
व्यावसायिकप्रबन्धनस्य दृष्ट्या व्यावसायिकप्रबन्धकानां समीचीनमूल्याभिमुखीकरणं स्थापयितव्यं तथा च कम्पनीयाः रणनीतिकनियोजने दैनन्दिनसञ्चालने च देशभक्तिभावनायाः एकीकरणं करणीयम्। कर्मचारिणः सक्रियरूपेण प्रोत्साहयितुं वैज्ञानिकं उचितं च प्रबन्धनव्यवस्थां विकसितुं कम्पनीयाः विकासलक्ष्यं देशस्य समृद्धिं च प्राप्तुं परिश्रमं कर्तुं च।
प्रतिभाप्रशिक्षणस्य दृष्ट्या कम्पनीभिः कर्मचारिणां देशभक्तिम् अन्तर्राष्ट्रीयदृष्टिकोणं च संवर्धयितुं ध्यानं दातव्यम्। देशभक्तिपूर्णशिक्षाक्रियाकलापं कृत्वा कर्मचारिणां राष्ट्रगौरवस्य उत्तरदायित्वस्य च भावः वर्धयन्तु। तस्मिन् एव काले वयं कर्मचारिणां कृते व्यावसायिकप्रशिक्षणं विदेशीयभाषाक्षमताप्रशिक्षणं च सुदृढं करिष्यामः येन अन्तर्राष्ट्रीयविपण्ये तेषां संचारः प्रतिस्पर्धा च सुधारः भवति।
विपण्यविस्तारस्य दृष्ट्या विदेशव्यापारकम्पनीभिः देशभक्तेः प्रभावस्य पूर्णतया उपयोगः करणीयः, अन्तर्राष्ट्रीयविपण्यस्य सक्रियरूपेण अन्वेषणं च करणीयम् । राष्ट्रीयनीतिमार्गदर्शनस्य विपण्यमागधायाश्च संयोजनेन वयं अन्तर्राष्ट्रीयमानकानां अनुपालनं कुर्वन्तः चीनीयलक्षणयुक्ताः उत्पादाः सेवाश्च प्रारभामः। अन्तर्राष्ट्रीयसाझेदारैः सह आदानप्रदानं सहकार्यं च सुदृढं कुर्वन्तु, उत्तमं निगमप्रतिबिम्बं स्थापयन्तु, अन्तर्राष्ट्रीयविपण्ये चीनीयब्राण्ड्-दृश्यतां प्रतिष्ठां च वर्धयन्तु।
संक्षेपेण वक्तुं शक्यते यत् देशभक्तेः भावना एकः शक्तिशाली शक्तिः अस्ति या विदेशव्यापार-उद्यमानां विकासाय प्रेरणा-समर्थनस्य निरन्तरं धारां प्रदाति |. भविष्यस्य विकासे विदेशव्यापार-उद्यमैः देशभक्ति-भावनायाः सक्रियरूपेण प्रचारः करणीयः, नवीनतां उद्यमशीलतां च निरन्तरं कुर्वन्तु, चीनी-राष्ट्रस्य महान् कायाकल्पस्य चीनीय-स्वप्नस्य साकारीकरणे च योगदानं दातव्यम् |.