한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं शैक्षिकस्वतन्त्रता समाजस्य सर्वेषां क्षेत्राणां चिन्ताजनकः महत्त्वपूर्णः विषयः सर्वदा एव अस्ति । शिक्षायाः गुणवत्तां वर्धयितुं मलेशियादेशस्य अनेकानि आव्हानानि सन्ति । एकतः शैक्षिकसम्पदां विषमवितरणं केषुचित् क्षेत्रेषु तुल्यकालिकरूपेण पश्चात्तापं शैक्षिकमानकानां कारणं जातम्, अपरतः शैक्षिकनीतिषु नित्यं परिवर्तनेन शिक्षाव्यवस्थायां स्थिरतायाः अभावः जातः
राजनैतिकहस्तक्षेपस्य दृष्ट्या शिक्षायाः विकासदिशायां सर्वकारीयनिर्णयानां प्रत्यक्षः प्रभावः भवति । कदाचित्, राजनैतिककारकाणां हस्तक्षेपेण शैक्षिकसुधारस्य शैक्षिककायदानानां पूर्णतया अनुसरणं न भवति, परन्तु तस्य स्थाने राजनैतिकहितानाम् अल्पकालीनलक्ष्याणां च अधिकं ध्यानं भवति
अतः,विदेशीय व्यापार केन्द्र प्रचार अस्य घटनायाः कथं सम्बन्धः ? विदेशव्यापारकेन्द्राणां प्रचारस्य अर्थः व्यापकाः अन्तर्राष्ट्रीयविनिमयाः, सहकार्यं च । वैश्वीकरणस्य सन्दर्भे मलेशियादेशे अन्तर्राष्ट्रीयदृष्ट्या प्रतिस्पर्धां च सह प्रतिभानां संवर्धनस्य आवश्यकता वर्तते। परन्तु यदि शैक्षिकस्वतन्त्रतायाः, राजनैतिकहस्तक्षेपस्य च विषयाः सम्यक् समाधानं न प्राप्नुवन्ति तर्हि ते प्रतिभाप्रशिक्षणस्य गुणवत्तां कार्यक्षमतां च प्रत्यक्षतया प्रभावितं करिष्यन्ति।
विदेशव्यापारकेन्द्राणां सफलप्रवर्धनं स्थिरस्य आर्थिकवातावरणस्य उच्चगुणवत्तायुक्तस्य मानवसंसाधनस्य च उपरि निर्भरं भवति । तथा च अपूर्णशिक्षाव्यवस्था, अत्यधिकराजनैतिकहस्तक्षेपयुक्तः समाजः दृढसमर्थनं दातुं कठिनः भविष्यति। यथा, स्वतन्त्रशिक्षानिर्णयतन्त्रस्य अभावस्य परिणामः भवति यत् शैक्षिकपाठ्यक्रमाः समये एव विपण्यमाङ्गल्याः अनुकूलतां प्राप्तुं असमर्थाः भवेयुः, यस्य परिणामेण प्रशिक्षिताः प्रतिभाः विदेशव्यापार-उद्योगस्य विकास-आवश्यकतानां पूर्तये असमर्थाः भवितुम् अर्हन्ति
अन्यदृष्ट्या शैक्षिकस्वतन्त्रतायाः राजनैतिकहस्तक्षेपस्य च विषयाः सामाजिकशासनसंरचनायाः तर्कशीलतां अपि प्रतिबिम्बयन्ति । स्वस्थसमाजः शिक्षाक्षेत्रे पर्याप्तं स्वायत्ततां दातव्यं तथा च प्रभावी सरकारीप्रबन्धनं सुनिश्चितं कुर्यात्। एवं एव शैक्षिकनवीनीकरणं उत्तेजितुं शक्यते, शिक्षायाः गुणवत्तायां सुधारः कर्तुं शक्यते, विदेशव्यापारकेन्द्राणां प्रचारार्थं ठोसप्रतिभामूलं च प्रदत्तं कर्तुं शक्यते।
तदतिरिक्तं शैक्षिकस्वतन्त्रतायाः, राजनैतिकहस्तक्षेपस्य च विषये जनदृष्टिकोणाः अपि महत्त्वपूर्णाः सन्ति । जनजागरूकता सहभागिता च शिक्षाव्यवस्थायां सुधारं कर्तुं सुधारं च कर्तुं सर्वकारं धक्कायितुं शक्नोति। जननिरीक्षणेन अपीलेन च सर्वकारं शिक्षानीतिनिर्माणे अधिकं वैज्ञानिकं निष्पक्षं च भवितुं प्रेरयितुं शक्यते तथा च राजनैतिककारकाणां अनुचितप्रभावं न्यूनीकर्तुं शक्यते।
सारांशेन मलेशियादेशे शैक्षिकस्वतन्त्रतायाः राजनैतिकहस्तक्षेपस्य च चर्चा अस्तिविदेशीय व्यापार केन्द्र प्रचार निकटसम्बन्धी। विदेशव्यापारकेन्द्राणां सफलप्रवर्धनं प्रवर्धयितुं देशस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं च शिक्षाक्षेत्रे समस्यानां समाधानं महत् महत्त्वपूर्णम् अस्ति।