समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारप्रवर्धनस्य सामाजिककार्यक्रमस्य च सम्भाव्यं परस्परं संयोजनं भविष्यस्य सम्भावना च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्डोनेशिया-पुलिसद्वारा शङ्कितस्य आतङ्कवादीनां गृहीतत्वं उदाहरणरूपेण गृह्यताम्, तस्य विदेशव्यापारप्रवर्धनेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः आर्थिकक्रियाकलापानाम् सामाजिकस्थिरतायाः महत्त्वं प्रतिबिम्बयति। स्थिरं सुरक्षितं च सामाजिकं वातावरणं विदेशव्यापारप्रवर्धनस्य सुचारुप्रगतेः आधारः भवति । यदि कस्मिन्चित् देशे वा क्षेत्रे वा आतङ्कवादीक्रियाकलापाः सामाजिका अशान्तिः च बहुधा भवति तर्हि विदेशीयवित्तपोषिताः उद्यमाः प्रायः दूरं तिष्ठन्ति, निवेशजोखिमानां, परिचालनसुरक्षायाः च चिन्तां करिष्यन्ति

अन्यदृष्ट्या विदेशव्यापारप्रवर्धनस्य सफलता अपि देशस्य वा क्षेत्रे वा अधिकानि आर्थिकलाभानि अन्तर्राष्ट्रीयप्रतिष्ठां च आनेतुं शक्नोति, तस्मात् सामाजिकस्थिरतां निर्वाहयितुम् तस्य क्षमतां संसाधनं च वर्धयितुं शक्नोति एकः सशक्तः विदेशव्यापार-अर्थव्यवस्था सुरक्षां सुदृढं कर्तुं अपराधिकक्रियाकलापानाम् निवारणाय च सर्वकाराय अधिकं धनं प्रदातुं शक्नोति ।

विदेशव्यापारप्रचारे ब्राण्ड्-निर्माणं महत्त्वपूर्णः भागः अस्ति । सुप्रतिष्ठा लोकप्रियता च युक्तः ब्राण्ड् अन्तर्राष्ट्रीयविपण्ये अधिकं विश्वासं अनुग्रहं च प्राप्तुं शक्नोति । परन्तु ब्राण्ड्-निर्माणं रात्रौ एव न सिद्धं भवति, दीर्घकालीनसञ्चयस्य निवेशस्य च आवश्यकता भवति । एतत् यथा समाजस्य कानूनीनिर्माणं नैतिकसंवर्धनं च भवति, यत्र सद्सामाजिकरीतिरिवाजान्, सार्वजनिकव्यवस्थां च निर्मातुं निरन्तरशिक्षा, प्रचारः, पर्यवेक्षणं च आवश्यकम् अस्ति

तस्मिन् एव काले विपणनमार्गस्य चयनं विदेशव्यापारप्रवर्धनस्य अपि कुञ्जी अस्ति । अद्यत्वे अन्तर्जालस्य विकासेन विदेशव्यापारकम्पनीभ्यः सामाजिकमाध्यमाः, ई-वाणिज्यमञ्चाः इत्यादयः विविधाः विपणनमार्गाः प्राप्यन्ते । परन्तु एतेषां मार्गानाम् उपयोगं कुर्वन् कम्पनीभिः मिथ्याप्रचारः, दुर्भावनापूर्णप्रतिस्पर्धा इत्यादीनां दुष्टव्यवहारानाम् परिहाराय प्रासंगिककायदानानि, नियमाः, व्यापारनीतिः च अनुसरणं करणीयम् एतत् समाजस्य न्यायस्य न्यायस्य च निर्वाहस्य, विपण्यव्यवस्थायाः नियमनस्य च आवश्यकतायाः अनुरूपं भवति ।

तदतिरिक्तं ग्राहकसेवा अपि एकः कारकः अस्ति यस्य उपेक्षा विदेशव्यापारप्रचारे कर्तुं न शक्यते । उत्तमग्राहकसेवा ग्राहकसन्तुष्टिं निष्ठां च सुधारयितुम् उद्यमस्य दीर्घकालीनविकासं च प्रवर्धयितुं शक्नोति। समाजे उत्तमाः लोकसेवाः समाजकल्याणव्यवस्थाः च जनानां सुखस्य, स्वामित्वस्य च भावः वर्धयितुं शक्नुवन्ति, सामाजिकसौहार्दं स्थिरतां च प्रवर्धयितुं शक्नुवन्ति

संक्षेपेण विदेशव्यापारप्रवर्धनस्य समाजस्य सर्वैः पक्षैः सह निकटसम्बन्धः अस्ति । न केवलं सामाजिकवातावरणेन प्रभावितं भवति, अपितु समाजस्य विकासाय सकारात्मकं भूमिकां कर्तुं शक्नोति। भविष्ये विकासे अस्माभिः एतस्य परस्परसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, विदेशव्यापारप्रवर्धनरणनीतयः निरन्तरं अनुकूलतया आर्थिकवृद्धौ सामाजिकप्रगतेः च अधिकं योगदानं दातव्यम्।