समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारस्य विशेषघटनानां च सम्भाव्यः चौराहः विकासप्रभावः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं विदेशव्यापारप्रवर्धनं एकान्तव्यापारिकं कार्यं न भवति वैश्विकराजनैतिक-आर्थिक-सामाजिक-वातावरणेन गभीररूपेण प्रभावितम् अस्ति । यथा आतङ्कवादीनां संस्थानां क्रियाकलापाः देशस्य स्थिरतां प्रतिबिम्बं च प्रभावितं करिष्यन्ति, ततः अन्तर्राष्ट्रीयव्यापारे वातावरणं विश्वासं च प्रभावितं करिष्यन्ति। यदा कश्चन प्रदेशः आतङ्कवादीनाक्रमणेन त्रासितः भवति अथवा वास्तविकः आतङ्कवादीघटना भवति तदा निवेशकाः व्यापारिकसहभागिनः च क्षेत्रस्य विषये चिन्तिताः सावधानाः च भवितुम् अर्हन्ति, अतः विदेशव्यापारसहकार्यस्य इच्छां निर्णयनिर्माणं च प्रभावितं भवति

सूचनाप्रसारणस्य दृष्ट्या आतङ्कवादीसङ्गठनानां क्रियाकलापाः प्रायः विविधमाध्यममार्गेण व्यापकरूपेण प्रसारिताः भवन्ति, येन विशिष्टक्षेत्रस्य देशस्य वा विषये जनस्य नकारात्मका धारणा गभीरता भवितुम् अर्हति विदेशव्यापारकम्पनीनां कृते एतत् नकारात्मकं जनमतवातावरणं तेषां ब्राण्ड्-प्रतिबिम्बं, विपण्यप्रतिष्ठां च क्षतिं कर्तुं शक्नोति । यथा, यदि कश्चन विदेशीयव्यापारकम्पनी यस्याः मूलतः अन्तर्राष्ट्रीयविपण्ये निश्चितप्रतिष्ठा अस्ति, तस्य देशे वा क्षेत्रे वा आतङ्कवादीक्रियाकलापैः सम्बद्धाः वार्ताः बहुधा भवन्ति तर्हि उपभोक्तारः तस्य उत्पादानाम् प्रतिरोधं कुर्वन्ति, तस्मात् क्षेत्रस्य मालाः मुद्रां कुर्वन्ति इति मन्यन्ते सुरक्षाजोखिमाः अथवा अनिश्चितता।

आर्थिकदृष्ट्या आतङ्कवादीनां आक्रमणानां कारणेन देशस्य अथवा प्रदेशस्य अर्थव्यवस्था क्षोभं जनयितुं शक्नोति । आधारभूतसंरचनायाः क्षतिः, पर्यटनस्य विघ्नाः, निवेशस्य न्यूनता च सर्वेषां समग्र-आर्थिक-स्थितौ नकारात्मकः प्रभावः भविष्यति । एतेन विदेशीयव्यापारकम्पनीनां परिचालनव्ययः, विपण्यमागधा च परोक्षरूपेण प्रभाविता भविष्यति । यथा, तनावपूर्णसुरक्षास्थितेः कारणेन परिवहनव्ययः वर्धयितुं शक्नोति, उपभोक्तृविश्वासस्य न्यूनतायाः कारणेन च विपण्यमागधा न्यूनीभवितुं शक्नोति इति निःसंदेहं विदेशव्यापारकम्पनीनां अस्तित्वविकासाय महती आव्हाना अस्ति

परन्तु विदेशव्यापारप्रवर्धनं एतैः कारकैः पूर्णतया निष्क्रियरूपेण प्रतिबन्धितं न भवति । प्रत्युत उत्तमाः विदेशीयव्यापारकम्पनयः सक्रियरणनीतिभिः एतासां आव्हानानां प्रतिक्रियां दातुं शक्नुवन्ति, तेभ्यः अवसरान् अपि अन्वेष्टुं शक्नुवन्ति । यथा, ग्राहकैः सह संचारं विश्वासनिर्माणं च सुदृढं कुर्वन्तु तथा च कम्पनीयाः प्रयत्नानाम् परिणामान् च सुरक्षा आश्वासनं गुणवत्तानियन्त्रणं च प्रदर्शयन्तु। पारदर्शीसूचनाप्रकटीकरणस्य प्रभावीबाजारप्रचारस्य च माध्यमेन वयं ग्राहकसंशयं दूरीकर्तुं शक्नुमः तथा च सहकार्यस्य विश्वासं वर्धयितुं शक्नुमः।

तस्मिन् एव काले विदेशीयव्यापारकम्पनयः आतङ्कवादीक्रियाकलापैः न्यूनतया प्रभावितेषु विपण्येषु क्षेत्रेषु च ध्यानं दत्तुं शक्नुवन्ति, स्वव्यापारव्याप्तेः विस्तारं कर्तुं शक्नुवन्ति, जोखिमसान्द्रतां न्यूनीकर्तुं च शक्नुवन्ति तदतिरिक्तं, कम्पनीयाः सामाजिकप्रतिबिम्बं वर्धयितुं अन्तर्राष्ट्रीय-आतङ्कवाद-विरोधी-सहकार्येषु समाजकल्याण-क्रियाकलापेषु च सक्रियरूपेण भागं ग्रहीतुं अपि विपण्य-प्रतिस्पर्धां वर्धयितुं प्रभावी उपायः अस्ति

संक्षेपेण, अपिविदेशीय व्यापार केन्द्र प्रचार आतङ्कवादीसङ्गठनानां क्रियाकलापाः सर्वथा भिन्नक्षेत्रद्वयस्य इव भासन्ते, परन्तु वैश्वीकरणस्य सन्दर्भे ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च विदेशीयव्यापारकम्पनीनां एतेषां परिवर्तनानां विषये गहनतया अवगतं भवितुं आवश्यकता वर्तते तथा च जटिले अन्तर्राष्ट्रीयवातावरणे स्थायिविकासं प्राप्तुं लचीलतया प्रतिक्रियां दातुं आवश्यकता वर्तते।