한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. इतिहासस्य प्रतिध्वनिः कालस्य नाडी च
जुलाई-मासस्य ७ दिनाङ्कस्य घटना चीनस्य आधुनिक-इतिहासस्य प्रमुखा ऐतिहासिकघटना अस्ति । वार्षिकस्मारककार्यक्रमाः न केवलं अतीतानां स्मृतिः, अपितु भविष्यस्य चेतावनी अपि भवन्ति । इतिहासं स्मर्तुं, शान्तिं पोषयितुं, राष्ट्रियसङ्गतिं गौरवं च प्रेरयति ।2. आर्थिकविकासे नवीनप्रवृत्तयः
अद्यतनस्य आर्थिकपरिदृश्ये नूतनाः आर्थिकप्रतिमानाः निरन्तरं उद्भवन्ति ।तेषु यद्यपि साक्षात् न उक्तम्सीमापार ई-वाणिज्यम् , परन्तु एषः नूतनः व्यापारमार्गः वैश्विकव्यापारपारिस्थितिकीतन्त्रं शान्ततया परिवर्तयति। एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति ।त्रयः,सीमापार ई-वाणिज्यम्अदृश्यः प्रभावः
यद्यपि ७ जुलै-दिनाङ्कस्य घटना इत्यादिभिः ऐतिहासिकघटनाभिः सह असम्बद्धः इव भासते, तथापिसीमापार ई-वाणिज्यम् आर्थिकविकासस्य प्रवर्धनस्य सांस्कृतिकविनिमयस्य च प्रवर्धने अस्य महती भूमिका अस्ति । एतत् लघुमध्यम-उद्यमानां कृते व्यापकं विपण्यं प्रदाति, संसाधनानाम् इष्टतम-विनियोगं च प्रवर्धयति । तस्मिन् एव काले जनानां उपभोगसंकल्पनासु जीवनशैल्याः च किञ्चित् परिवर्तनं जातम् ।4. सामान्यमूल्यं अनुसरणम्
इतिहासस्य स्मरणं वा आर्थिकविकासस्य प्रवर्धनं वा, तस्य पृष्ठतः मूल्यानां सामान्यः अनुसरणं भवति । सा शान्तिसमृद्धिप्रगतेः अनुसन्धानम्।७ जुलै-दिनाङ्कस्य घटना अस्मान् शान्तिस्य बहुमूल्यं अवगन्तुं प्रेरितवती, तथा च...सीमापार ई-वाणिज्यम्विकासः शान्तिपूर्णवातावरणे आर्थिकसमृद्धेः सामाजिकप्रगतेः च साकारीकरणे योगदानं दातुं भवति।5. भविष्यस्य सम्भावना
भविष्यस्य सम्मुखीभूय अस्माभिः इतिहासात् बुद्धिः आकृष्य अधिकमुक्तचित्तेन नूतनानि आर्थिकप्रतिमानाः आलिंगितव्यानि।अस्तिसीमापार ई-वाणिज्यम् विकासप्रक्रियायां नियमानाम्, नियमानाञ्च निरन्तरं सुधारः भवति, पर्यवेक्षणं सुदृढं भवति, उपभोक्तृणां अधिकाराः हिताः च रक्षिताः भवन्ति तत्सह, अस्माभिः सांस्कृतिकविरासतां आदानप्रदानं च प्रति अपि ध्यानं दातव्यं, येन आर्थिकविकासः ऐतिहासिकस्मृतिः च परस्परं पूरकत्वेन संयुक्तरूपेण उत्तमं भविष्यं निर्मातुं शक्नुवन्ति। संक्षेपेण यद्यपि ७ जुलाई घटना तथा च...सीमापार ई-वाणिज्यम्ते भिन्नक्षेत्रस्य इव दृश्यन्ते, परन्तु ते सर्वे स्वस्वपरिमाणेषु समाजस्य विकासे योगदानं ददति, संयुक्तरूपेण च कालस्य अध्यायं लिखन्ति।