한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७ जुलैदिनाङ्कस्य घटना चीनस्य जापानविरोधियुद्धस्य पूर्णपरिमाणस्य प्रकोपस्य कारणम् आसीत् चीनीयजनानाम् अदम्यप्रतिरोधभावनायाः साक्षी अभवत् । समकालीन अन्तर्राष्ट्रीयव्यापारे अपि अस्याः भावनायाः महत्त्वं वर्तते । अन्तर्राष्ट्रीयव्यापारस्य मञ्चे विविधाः नवीनाः आव्हानाः अवसराः च निरन्तरं उद्भवन्ति ।
विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह जालसञ्चारप्रौद्योगिक्याः उन्नतिः अन्तर्राष्ट्रीयव्यापारस्य कृते नूतनं मञ्चं मार्गं च प्रदत्तवती अस्ति । यथा चीनदेशस्य जनाः कठिनप्रतिरोधयुद्धे जीवितुं विकासस्य च मार्गं अन्वेष्टुं संघर्षं कृतवन्तः, तथैव अद्यतनकम्पनयः अपि वैश्विकव्यापारस्य स्पर्धायां सफलतां याचन्ते यथा, ऑनलाइनव्यापारमञ्चानां उदयेन कम्पनीभ्यः भौगोलिकप्रतिबन्धान् अतिक्रम्य, विपण्यविस्तारं, लेनदेनव्ययस्य न्यूनीकरणं च भवति । एतत् चीनदेशस्य जनानां दृढतायाः, ७ जुलै-दिनाङ्कस्य घटनायाः समये कठिनतायाः सक्रियप्रतिक्रियायाः च भावनायाः अनुरूपम् अस्ति ।
परन्तु अन्तर्राष्ट्रीयव्यापारः सर्वदा सुचारुरूपेण न गच्छति । युद्धे शत्रुवत् व्यापारसंरक्षणवादस्य उदयेन वैश्विकव्यापारे बाधाः अनिश्चितता च आगताः । शुल्कबाधाः, प्रौद्योगिकीनाकाबन्दीः इत्यादयः साधनानि अन्तर्राष्ट्रीयव्यापारवातावरणं जटिलं तीव्रं च कृतवन्तः । परन्तु यथा चीनदेशस्य जनाः ७ जुलै-दिनाङ्कस्य घटनायाः समये शत्रुबलेन भयभीताः न अभवन्, तथैव कम्पनयः अपि नवीनतायाः सहकार्यस्य च माध्यमेन एताः कष्टानि दूरीकर्तुं परिश्रमं कुर्वन्ति |.
अन्तर्राष्ट्रीयव्यापारे ब्राण्डस्य गुणवत्तायाः च महत्त्वं अधिकाधिकं प्रमुखं जातम् । देशस्य वा कम्पनीयाः ब्राण्ड्-प्रतिबिम्बं जापानविरोधियुद्धकाले ध्वजवत् भवति, तस्य मूल्यानि, बलं च प्रतिनिधियति । उच्चगुणवत्तायुक्तैः उत्पादैः सेवाभिः एव वयं तीव्र-अन्तर्राष्ट्रीय-स्पर्धायां अजेयः एव तिष्ठितुं शक्नुमः | ७ जुलै-दिनाङ्कस्य घटना अस्मान् शिक्षयति स्म यत् एकता, सहकार्यं च कठिनतानां निवारणस्य कुञ्जिकाः सन्ति । अन्तर्राष्ट्रीयव्यापारे देशानाम् उद्यमानाञ्च सहकार्यम् अपि महत्त्वपूर्णम् अस्ति । सहकार्यस्य माध्यमेन वयं संसाधनसाझेदारीम् अवगन्तुं शक्नुमः, परस्परं लाभं पूरयितुं, संयुक्तरूपेण विपणानाम् विकासं कर्तुं, विजय-विजय-परिणामान् प्राप्तुं च शक्नुमः |
संक्षेपेण यद्यपि ७ जुलै-दिनाङ्कस्य घटना इतिहासः अभवत् तथापि तस्मिन् विद्यमानस्य आध्यात्मिकशक्तिः अद्यापि समकालीन-अन्तर्राष्ट्रीय-व्यापारे बोधक-भूमिका अस्ति अस्माभिः इतिहासात् शिक्षितव्यं, प्रगतिः करणीयः, अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं च करणीयम्, येन अधिकनिष्पक्षः, मुक्तः, विजय-विजय-दिशा च विकसितः भवेत् |