한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
देशभक्तिः न केवलं भावस्य अभिव्यक्तिः, अपितु कार्यस्य मार्गदर्शकः अपि अस्ति । देशस्य राष्ट्रस्य च समग्रहितं न विस्मरन् व्यक्तिगतहितं साधयितुं जनान् प्रोत्साहयति । व्यापारक्षेत्रे अस्याः भावनायाः मूर्तरूपं विशेषतया महत्त्वपूर्णम् अस्ति । अन्तर्राष्ट्रीयव्यापारं उदाहरणरूपेण गृहीत्वा,सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन तस्य विकासः न केवलं स्थूलवातावरणेन प्रभावितः भवति, अपितु सामाजिक अर्थव्यवस्थायां अपि गहनः प्रभावः भवति ।
सीमापार ई-वाणिज्यम् व्यापारस्य उदयेन पारम्परिकव्यापारस्य स्वरूपं परिवर्तितम् अस्ति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः अधिकसुलभतया प्राप्तुं शक्नोति । तत्सह, उद्यमानाम् कृते व्यापकं विपण्यस्थानं अपि प्रदाति, परिचालनव्ययस्य न्यूनीकरणं भवति, कार्यक्षमतायाः उन्नतिः च भवति । परन्तु तस्य तीव्रविकासकाले अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति ।
यथा - विभिन्नदेशेषु प्रदेशेषु च नियमाः नियमाः, करनीतीः, सांस्कृतिकभेदाः इत्यादयः सर्वे ददतिसीमापार ई-वाणिज्यम् संचालनेन केचन कष्टानि आगतानि सन्ति। तदतिरिक्तं रसदवितरणं, भुक्तिसुरक्षा, विक्रयोत्तरसेवा इत्यादिषु पक्षेषु अपि बहवः समस्याः सन्ति । एताः आव्हानाः न केवलं उद्यमानाम् परिचालनक्षमतायाः परीक्षणं कुर्वन्ति, अपितु तेषां समाधानार्थं सर्वकारस्य समाजस्य सर्वेषां पक्षानां च संयुक्तप्रयत्नाः अपि आवश्यकाः भवन्ति
एतेषां आव्हानानां सम्मुखे देशभक्तिः एकं शक्तिशाली स्थायिशक्तिं भवितुम् अर्हति । देशभक्ताः उद्यमिनः देशस्य राष्ट्रस्य च हितं स्वस्य आरम्भबिन्दुरूपेण गृह्णन्ति, कानूनानां नियमानाञ्च सक्रियरूपेण पालनं करिष्यन्ति, अखण्डतापूर्वकं कार्यं करिष्यन्ति, उत्पादानाम् सेवानां च गुणवत्तां सुधारयितुम् प्रयतन्ते, उपभोक्तृभ्यः उत्तमं शॉपिंग-अनुभवं च प्रदास्यन्ति |. तत्सह ते अन्तर्राष्ट्रीयप्रतियोगितासु अपि सक्रियरूपेण भागं गृह्णन्ति, चीनीय-उद्यमानां शैलीं दर्शयिष्यन्ति, देशस्य आर्थिकविकासे च योगदानं दास्यन्ति |.
अपरपक्षे विभिन्नस्थानेषु आयोजितैः स्मारककार्यक्रमैः प्रवर्धिता देशभक्तिभावना अपि कसीमापार ई-वाणिज्यम् विकासः उपयोगी प्रेरणाम् अयच्छति। इतिहासं मनसि स्थापयित्वा वयं जानीमः यत् कठिनतया प्राप्तं शान्तिपूर्णं वातावरणं कथं पोषयितुं शक्यते, आर्थिकविकासस्य प्रवर्धनार्थं च अधिकं परिश्रमं कर्तुं शक्यते। शान्तिं पोषयन् अस्मान् अन्तर्राष्ट्रीयव्यापारविनिमययोः विजय-विजय-सहकार्यस्य अवधारणां समर्थयितुं प्रेरयति तथा च विभिन्नदेशानां कम्पनीभिः सह निष्पक्षं, न्यायपूर्णं, मुक्तव्यापारवातावरणं निर्मातुं कार्यं कर्तुं च प्रेरयति।
संक्षेपेण देशभक्तिश्च...सीमापार ई-वाणिज्यम् द्वयोः देशयोः विकासः एकान्ते न विद्यते, अपितु परस्परं प्रभावितं करोति, प्रवर्धयति च ।नवयुगस्य विकासप्रक्रियायां अस्माभिः देशभक्तेः अग्रणीभूमिकायाः पूर्णं नाटकं दत्त्वा प्रवर्धनं कर्तव्यम्सीमापार ई-वाणिज्यम्उद्योगः स्वस्थतया निरन्तरं च विकसितः भवति, चीनीराष्ट्रस्य महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणे योगदानं ददाति।