समाचारं
मुखपृष्ठम् > समाचारं

"सीमापारं ई-वाणिज्यम् तथा मलेशियादेशे चीनीयशिक्षाक्लेशाः: परस्परं सम्बद्धाः चुनौतीः अवसराः च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् चीनदेशस्य उदयेन वैश्विकव्यापारस्य स्वरूपं परिवर्तितम् अस्ति । अन्तर्जालमञ्चस्य माध्यमेन व्यापारिणः भौगोलिकप्रतिबन्धान् भङ्ग्य विश्वस्य सर्वेषु भागेषु उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति, येन विपण्यव्याप्तिः बहुधा विस्तारिता भवति उपभोक्तारः भिन्नदेशेभ्यः क्षेत्रेभ्यः च उच्चगुणवत्तायुक्तानि उत्पादनानि अपि अधिकसुलभतया प्राप्तुं शक्नुवन्ति । परन्तु अस्याः समृद्धेः पृष्ठतः अनेकानि आव्हानानि अपि सन्ति ।

उदाहरणतया,सीमापार ई-वाणिज्यम् जटिलरसदवितरणसमस्यानां सामना। विभिन्नेषु देशेषु रसदव्यवस्थाः नीतयः च बहुधा भिन्नाः सन्ति, यस्य परिणामेण मालवाहनपरिवहनसमयः अस्थिरः, उच्चव्ययः च भवति । तदतिरिक्तं सीमापारं भुक्तिं कर्तुं सुरक्षा, सुविधा च एकः विषयः अस्ति यस्य तत्कालं समाधानं करणीयम्।मुद्राविनिमयदरेषु उतार-चढावः, भुक्तिमार्गेषु प्रतिबन्धाः, सम्भाव्य-धोखाधड़ी-जोखिमाः च सर्वे अपि वर्धन्तेसीमापार ई-वाणिज्यम्व्यापारेण अनिश्चितता उत्पद्यते।

तस्मिन् एव काले मलेशियादेशे चीनीयशिक्षायाः विषयः अपि बहु ध्यानं आकर्षितवान् अस्ति । राउब् काउण्टी इत्यस्मिन् चीनीयप्राथमिकविद्यालयस्य शिक्षकस्य निष्कासनस्य विषये डोङ्ग ज़ोङ्गस्य प्रबलप्रतिक्रिया चीनीयशिक्षायाः अधिकारस्य हितस्य च दृढरक्षणं प्रतिबिम्बयति। एषा घटना न केवलं स्थानीयचीनीविद्यालयशिक्षकाणां व्यक्तिगतभाग्येन सह सम्बद्धा, अपितु सम्पूर्णस्य चीनीयशिक्षाव्यवस्थायाः स्थिरतायाः विकासस्य च सह सम्बद्धा अस्ति।

गहनतरदृष्ट्या २.सीमापार ई-वाणिज्यम् चीनदेशस्य चीनदेशस्य च शिक्षाप्रसंगौ सामाजिकविकासे असन्तुलनं अन्यायं च प्रतिबिम्बयन्ति ।अस्तिसीमापार ई-वाणिज्यम् क्षेत्रे केचन बृहत् उद्यमाः स्वस्य प्रचुरवित्तीय-प्रौद्योगिकी-लाभैः सह विपण्य-भागं एकाधिकारं कृतवन्तः, येन लघु-मध्यम-आकारस्य उद्यमाः उद्यमिनः च विशाल-प्रतिस्पर्धात्मक-दबावस्य सामनां कुर्वन्ति एतत् अनुचितं प्रतिस्पर्धात्मकं वातावरणं उद्योगस्य स्वस्थविकासाय नवीनतायाः च अनुकूलं नास्ति ।

चीनीशिक्षायाः दृष्ट्या चीनीयविद्यालयेषु संसाधनानाम् असमानवितरणं, शिक्षकानां अभावः इत्यादीनां समस्यानां सामना भवति । एतस्य सम्बन्धः मलेशिया-समाजस्य बहुसांस्कृतिकपृष्ठभूमिः, अपूर्णशिक्षानीत्या च अस्ति ।

अतः, एतासां समस्यानां समाधानं कथं करणीयम् ?कृतेसीमापार ई-वाणिज्यम् , सर्वकारेण सम्बद्धैः एजेन्सीभिः च पर्यवेक्षणं सुदृढं कर्तव्यं, सुदृढकायदानानि विनियमाः च स्थापयितव्याः, उपभोक्तृणां व्यवसायानां च वैधअधिकारस्य हितस्य च रक्षणं करणीयम्। तस्मिन् एव काले रसद-अन्तर्गत-संरचनायाः निवेशः वर्धितः, भुक्ति-व्यवस्थायाः अनुकूलनं करणीयम्, व्यवहारस्य व्ययः, जोखिमाः च न्यूनीकर्तव्याः उद्यमाः अपि निरन्तरं नवीनतां कुर्वन्ति, सेवागुणवत्तां सुधारयितुम्, विपण्यप्रतिस्पर्धां वर्धयितुं च अर्हन्ति ।

चीनीशिक्षायाः विषये सर्वकारेण बहुसांस्कृतिकशिक्षायाः विषये ध्यानं दातव्यं, शैक्षिकसम्पदां न्यायपूर्वकं यथोचितरूपेण च आवंटनं करणीयम्, चीनीयविद्यालयानाम् वैधअधिकारस्य हितस्य च रक्षणं करणीयम्। चीनीशिक्षायाः विकासाय संयुक्तरूपेण प्रवर्धने समाजस्य सर्वेषां क्षेत्राणां अपि सक्रियरूपेण भागः ग्रहीतव्यः।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् यद्यपि मलेशियादेशे चीनीयशिक्षाघटनायाः क्षेत्राणि भिन्नानि सन्ति तथापि तयोः द्वयोः अपि सामाजिकविकासे विद्यमानाः समस्याः प्रकाशिताः सन्ति । अस्माभिः एतेभ्यः घटनाभ्यः शिक्षितुं, अधिकसमतापूर्णं स्थायिविकासं प्राप्तुं च सक्रियरूपेण समाधानं अन्वेष्टव्यम् |