한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणयुगे आर्थिकक्रियाकलापाः परस्परं सम्बद्धाः सन्ति । ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा तस्य विकासः प्रतिबन्धितः अस्ति, विविधैः कारकैः चालितः च अस्ति ।
ई-वाणिज्यमञ्चानां उदयेन पारम्परिकव्यापारप्रतिरूपं परिवर्तितम् अस्ति । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, येन व्यवसायेभ्यः व्यापकं विपण्यं भवति । परन्तु तत्सह, रसद-वितरणं, विक्रय-उत्तर-सेवा इत्यादीनि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति ।
सीमापार ई-वाणिज्यम् सफलता कुशल-आपूर्ति-शृङ्खला-प्रबन्धनात् अविभाज्यम् अस्ति । आपूर्तिकर्ताः, निर्मातारः, रसदकम्पनयः अन्ये च पक्षाः निकटतया कार्यं कर्तुं प्रवृत्ताः सन्ति येन उपभोक्तृभ्यः मालस्य वितरणं समये सटीकरूपेण च कर्तुं शक्यते। अस्मिन् क्रमे नीतिवातावरणस्य प्रभावः महत्त्वपूर्णः भवति ।
नीतिस्थिरता पारदर्शिता च प्रत्यक्षतया सम्बद्धा अस्तिसीमापार ई-वाणिज्यम् व्यावसायिकसञ्चालनव्ययः जोखिमाः च। अनुकूलं नीतिवातावरणं अधिकान् कम्पनयः भागं ग्रहीतुं आकर्षयितुं शक्नोति तथा च उद्योगस्य समृद्धिं विकासं च प्रवर्धयितुं शक्नोति तद्विपरीतम्, तत् कम्पनीनां दूरं स्थातुं शक्नोति;
डोङ्गमहोदयेन उल्लिखितायाः निष्कासनघटनायाः विषये प्रत्यागत्य यद्यपि शिक्षाक्षेत्रे समस्या इति भासते तथापि तस्य पृष्ठतः सामाजिकसंसाधनानाम् असमानवितरणं, विभिन्नक्षेत्रेषु राजनैतिककारकाणां सम्भाव्यहस्तक्षेपः च प्रतिबिम्बितः भवितुम् अर्हतिएतादृशः हस्तक्षेपः न केवलं शिक्षायाः सामान्यक्रमं प्रभावितं करोति, अपितु आर्थिकक्षेत्रं अपि परोक्षरूपेण प्रभावितं कर्तुं शक्नोति, यत्र...सीमापार ई-वाणिज्यम्。
सामाजिकस्थिरता, निष्पक्षता च आर्थिकविकासाय महत्त्वपूर्णानि आधाराणि सन्ति । यदा शिक्षाक्षेत्रे अशान्तिः भवति तदा प्रतिभाप्रशिक्षणं प्रभावितं भवितुम् अर्हति, यत् क्रमेण उद्यमानाम् नवीनताक्षमतां प्रतिस्पर्धां च प्रभावितं करोति ।कृतेसीमापार ई-वाणिज्यम्कम्पनीयाः कृते उच्चगुणवत्तायुक्ताः प्रतिभाः एव तस्याः विकासस्य कुञ्जी भवन्ति ।
संक्षेपेण समाजस्य सर्वे क्षेत्राः परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । समाजस्य सामञ्जस्यपूर्णविकासस्य निरन्तर-आर्थिक-वृद्धेः च प्रवर्धनाय अस्माकं व्यापक-व्यापक-दृष्ट्या समस्यानां परीक्षणं समाधानं च करणीयम् |.