한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । अस्य संचालनं सरलं भवति तथा च व्यावसायिकतांत्रिकज्ञानस्य आवश्यकता नास्ति उपयोक्तारः दृश्य-अन्तरफलकस्य माध्यमेन सहजतया वेबसाइट्-निर्माणं कर्तुं शक्नुवन्ति । एतेन जालस्थलस्य निर्माणस्य सीमा, व्ययः च बहु न्यूनीकरोति, येन अधिकान् जनानां स्वकीयं जालपुटं भवति ।
कार्यात्मकदृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाली टेम्पलेट्-प्लग-इन्-इत्येतयोः धनं प्रदाति । उपयोक्तारः स्वस्य आवश्यकतानुसारं उपयुक्तं टेम्पलेट् चित्वा ततः व्यक्तिगतसेटिंग्स् कर्तुं शक्नुवन्ति । भवेत् तत् निगमप्रदर्शनजालस्थलं, ई-वाणिज्यजालस्थलं वा व्यक्तिगतब्लॉगं वा, तदनुरूपं समाधानं ज्ञातुं शक्नुवन्ति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । सुरक्षायाः दृष्ट्या यतः दत्तांशः मेघे संगृह्यते, तस्मात् दत्तांशस्य लीकेजस्य निश्चितः जोखिमः भवति । तदतिरिक्तं प्रणाल्याः लचीलापनं तुल्यकालिकरूपेण सीमितं भवितुम् अर्हति, तथा च केचन विशेषकार्यात्मकाः आवश्यकताः पूर्णतया न पूरिताः भवेयुः ।
डोङ्गमहोदयेन उल्लिखितायाः निष्कासनघटनायाः विषये पुनः आगत्य एतत् प्रतिबिम्बयति यत् शिक्षाक्षेत्रे चीनीयसमुदायस्य च केचन विषयाः राजनैतिककारकैः बाधिताः भवितुम् अर्हन्ति। तकनीकीक्षेत्रे यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासे आव्हानानां सामना भवति तथापि अद्यापि तस्य व्यापकविपण्यसंभावनाः सन्ति ।
अन्तर्जालस्य लोकप्रियतायाः, अङ्कीयपरिवर्तनस्य त्वरिततायाः च कारणेन अधिकाधिकाः कम्पनयः व्यक्तिश्च ऑनलाइन-मञ्चस्य महत्त्वं अवगच्छन्ति SAAS स्वसेवाजालस्थलनिर्माणप्रणाली केवलं एतां माङ्गं पूरयति तथा च तेभ्यः वेबसाइटनिर्माणस्य द्रुततरं सुलभं च मार्गं प्रदाति।
भविष्ये SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायां निरन्तरं सुधारः नवीनता च भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिकीविकासकाः उपयोक्तृअनुभवं सुरक्षां च अधिकं ध्यानं दास्यन्ति, तथा च प्रणालीस्थिरतां विश्वसनीयतां च सुधारयिष्यन्ति। तस्मिन् एव काले कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च एकीकरणेन वेबसाइटनिर्माणं अधिकं बुद्धिमान् व्यक्तिगतं च भविष्यति ।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, उदयमानप्रौद्योगिकीअनुप्रयोगत्वेन, क्रमेण अस्माकं ऑनलाइनजगत् परिवर्तयति। डोङ्गमहोदयेन उल्लिखितानां निष्कासनादिसामाजिकविषयाणां विषये अपि अस्माभिः वस्तुनिष्ठेन न्यायपूर्णेन च वृत्त्या तेषां सामना करणीयम्, समाधानं च करणीयम्।