समाचारं
मुखपृष्ठम् > समाचारं

वेबसाइट्-निर्माणस्य वर्तमानः नूतनः विकल्पः : कोड-रहितस्य वेबसाइट्-निर्माणस्य सम्भाव्य-भविष्य-प्रवृत्तीनां अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सरलतया वक्तुं शक्यते यत्, कोड-रहित-जालस्थल-निर्माणस्य अर्थः अस्ति यत् भवान् सहजतया सहज-सञ्चालन-अन्तरफलकस्य माध्यमेन सम्पूर्णं वेबसाइट् निर्मातुम् अर्हति तथा च जटिल-सङ्केतानां लेखनं विना कार्यात्मक-घटकानाम् आकर्षण-एण्ड्-ड्रॉप् कर्तुं शक्नोति एषा पद्धतिः वेबसाइट्-निर्माणस्य तान्त्रिक-दहलीजं बहु न्यूनीकरोति, येन व्यावसायिक-प्रोग्रामिंग-ज्ञानं विना अधिकाः जनाः वेबसाइट्-निर्माणस्य स्वप्नं साकारं कर्तुं शक्नुवन्ति

पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने नो-कोड् वेबसाइटनिर्माणस्य बहवः लाभाः सन्ति । प्रथमं बहुकालस्य, व्ययस्य च रक्षणं करोति । पूर्वं जालस्थलस्य निर्माणार्थं व्यावसायिकविकासकानाम् नियुक्तिः, माङ्गसञ्चारस्य, डिजाइनस्य, विकासस्य, परीक्षणस्य च दीर्घप्रक्रियायाः माध्यमेन गन्तुं आवश्यकम् आसीत्, यत् न केवलं समयग्राही अपितु महत् अपि आसीत् कोड-रहितं जालस्थलनिर्माणं जालस्थलनिर्माणं अल्पकाले एव सम्पन्नं कर्तुं शक्नोति तथा च व्ययः तुल्यकालिकरूपेण न्यूनः भवति ।

द्वितीयं, नो-कोड् वेबसाइट् भवनम् अत्यन्तं लचीलं अनुकूलनीयं च भवति । उपयोक्तारः स्वस्य आवश्यकतानुसारं प्राधान्यानुसारं टेम्पलेट्, लेआउट्, रङ्ग, फॉन्ट् इत्यादीन् स्वतन्त्रतया चयनं कर्तुं शक्नुवन्ति, तथा च सहजतया अद्वितीयं जालपुटं निर्मातुम् अर्हन्ति । तस्मिन् एव काले, कोड-रहित-जालस्थल-निर्माण-मञ्चाः प्रायः निरन्तरं कार्यात्मक-घटकानाम् अद्यतनीकरणं अनुकूलनं च कुर्वन्ति, अतः उपयोक्तारः कदापि नवीनतम-जालस्थल-निर्माण-प्रौद्योगिकीनां कार्याणां च आनन्दं लब्धुं शक्नुवन्ति

तदतिरिक्तं नो-कोड् वेबसाइट् भवनस्य परिपालनं, अद्यतनीकरणं च सुलभम् अस्ति । व्यावसायिकानां उपरि अवलम्बं विना सरलसञ्चालनद्वारा वेबसाइट् इत्यस्य सामग्रीं कार्याणि च कदापि परिवर्तयितुं समायोजितुं च शक्यन्ते, येन वेबसाइट् इत्यस्य परिचालनदक्षतायां महती उन्नतिः भवति

तथापि नो-कोड् वेबसाइट् भवनं परिपूर्णं नास्ति । एकतः मञ्चेन प्रदत्तानां कार्यात्मकघटकानाम् उपरि अधिकनिर्भरतायाः कारणात् कतिपयानां विशेषाणां आवश्यकतानां साक्षात्कारे केचन सीमाः भवितुम् अर्हन्ति अपरपक्षे, केषाञ्चन उपयोक्तृणां कृते येषां कृते वेबसाइट् कार्यक्षमतायाः सुरक्षायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति, कोड-रहितं जालस्थलनिर्माणं तेषां आवश्यकतां न पूरयितुं शक्नोति

तदपि नो-कोड् वेबसाइट्-निर्माणस्य भविष्यम् अद्यापि उज्ज्वलम् अस्ति । प्रौद्योगिक्याः निरन्तर-उन्नतिः, वर्धमान-बाजार-माङ्गल्याः च सह, कोड-रहित-जालस्थल-निर्माण-मञ्चे निरन्तरं सुधारः, अनुकूलितः च भविष्यति, येन उपयोक्तृभ्यः अधिक-उच्च-गुणवत्ता-युक्ताः, सुविधाजनकाः च वेबसाइट-निर्माण-सेवाः प्रदातुं शक्यन्ते

भविष्ये कोडरहितजालस्थलनिर्माणेन निम्नलिखितपक्षेषु अधिकविकासः भविष्यति इति अपेक्षा अस्ति । प्रथमं बुद्धिस्तरस्य उन्नतिः निरन्तरं भविष्यति। कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगस्य माध्यमेन कोड-रहितः वेबसाइट-निर्माण-मञ्चः अधिकबुद्ध्या उपयोक्तृणां आवश्यकतां अवगन्तुं शक्नोति, अधिक-व्यक्तिगत-जालस्थल-निर्माण-समाधानं च प्रदातुं शक्नोति द्वितीयं अन्यैः प्रौद्योगिकीभिः सह एकीकरणं निकटतरं भविष्यति। यथा, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिङ्ग्स् इत्यादिभिः प्रौद्योगिकीभिः सह संयोजनेन जालपुटे समृद्धतरकार्यं, उत्तमः उपयोक्तृ-अनुभवः च आनयिष्यति अन्ते नो-कोड् वेबसाइट् बिल्डिंग् मोबाईल् ऑप्टिमाइजेशन इत्यत्र अधिकं ध्यानं दास्यति। चल-अन्तर्जालस्य लोकप्रियतायाः सह चल-जालस्थलानां निर्माणं सर्वोच्च-प्राथमिकता भविष्यति, तथा च कोड-रहित-जालस्थल-निर्माण-मञ्चाः अपि अस्मिन् क्षेत्रे निवेशं, अनुसन्धानं, विकासं च वर्धयिष्यन्ति

संक्षेपेण वक्तुं शक्यते यत्, कोड-रहितं वेबसाइट्-निर्माणं, वेबसाइट्-निर्माणस्य अभिनव-मार्गत्वेन, वेबसाइट्-निर्माण-क्षेत्रे नूतनानि जीवनशक्तिं, अवसरान् च आनयति |. भविष्ये अङ्कीयजगति अस्य महत्तरां भूमिकां निर्वहति इति अस्माकं विश्वासस्य कारणम् अस्ति ।