समाचारं
मुखपृष्ठम् > समाचारं

"अद्यतनस्य सामाजिकघटनायाः अन्तरगुननं चिन्तनं च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे सूचनायाः प्रसारः तीव्रगत्या भवति, प्रौद्योगिक्याः निरन्तरं विकासः भवति । सामाजिकसुरक्षायाः निर्वाहार्थं इन्डोनेशिया-पुलिसस्य निर्णायककार्याणां इव अन्येषु क्षेत्रेषु अपि अस्माकं जीवनं आकारयन्तः विविधाः मौनरूपेण संचालिताः बलाः सन्ति |.

यथा, ऑनलाइन-जगति SEO-सम्बद्धानां प्रौद्योगिकीनां महत्त्वपूर्णा भूमिका अस्ति । यद्यपि SEO स्वयमेव उत्पन्नलेखानां अवधारणा प्रत्यक्षतया न उल्लिखिता तथापि अस्माकं सूचनां प्राप्तुं पर्दापृष्ठे सामग्रीप्रस्तुतिं च प्रभावितं करोति एसईओ इत्यस्य उद्देश्यं वेबसाइट् सामग्रीं अनुकूलितं कृत्वा यातायातस्य दृश्यतां च वर्धयितुं भवति येन अन्वेषणयन्त्रेषु तस्य स्थानं उच्चतरं भवति । एकं साधनं स्वयमेव लेखाः जनयित्वा किञ्चित्पर्यन्तं कार्यक्षमतायाः उन्नतिः भवति, परन्तु अनेकानि समस्यानि अपि आनयन्ति ।

स्वयमेव निर्मिताः लेखाः भिन्नगुणवत्तायुक्ताः भवन्ति । मानवीयसृजनात्मकचिन्तनस्य गहनबोधस्य च अभावात् एतेषु लेखेषु अतार्किकतर्कः, अस्पष्टव्यञ्जनानि, शून्यसामग्री च इत्यादीनि समस्याः भवितुम् अर्हन्ति ते केवलं कीवर्ड-पूरिताः भवेयुः, यथार्थतः बहुमूल्यं सूचनां न प्रसारयन्ति, पाठकाः भ्रमिताः निराशाः च भवन्ति ।

अपि च स्वयमेव उत्पन्नलेखानां अतिनिर्भरता निर्मातृणां प्रेरणाम्, सृजनशीलतां च क्षीणं कर्तुं शक्नोति । यदा जनाः सामग्रीजननार्थं यन्त्राणाम् अवलम्बनस्य अभ्यस्ताः भवन्ति तदा तेषां स्वतन्त्रतया चिन्तनस्य, नवीनतायाः च क्षमता नष्टा भवितुम् अर्हति, यत् संस्कृतिस्य ज्ञानस्य च उत्तराधिकाराय विकासाय च हानिकारकं भवति

तदतिरिक्तं नैतिक-कानूनी-दृष्ट्या एसईओ स्वयमेव उत्पन्नाः लेखाः अपि किञ्चित् विवादं जनयितुं शक्नुवन्ति । यदि भवान् क्रमाङ्कनस्य अनुसरणार्थं जानी-बुझकर मिथ्या-भ्रम-सामग्री-निर्माणं करोति तर्हि तत् न केवलं सद्भावना-सिद्धान्तस्य उल्लङ्घनं करोति, अपितु नियमस्य उल्लङ्घनं अपि कर्तुं शक्नोति

परन्तु SEO स्वयमेव उत्पन्नलेखानां भूमिकां वयं पूर्णतया अङ्गीकुर्वितुं न शक्नुमः। केषुचित् विशिष्टेषु परिदृश्येषु, यथा बृहत् आँकडा-रिपोर्ट्, सरल-उत्पाद-विवरणम् इत्यादिषु जननं, तत् समयस्य, श्रम-व्ययस्य च रक्षणं कर्तुं शक्नोति । परन्तु मुख्यं अस्ति यत् एतस्य प्रौद्योगिक्याः यथार्थतया उपयोगः कथं करणीयः यत् एतत् नैतिक-कानूनी-पट्टिकातः न व्यभिचरति इति सुनिश्चितं भवति, तथा च सामग्रीयाः गुणवत्तां मूल्यं च सुनिश्चितं भवति

इन्डोनेशियादेशस्य पुलिसैः आतङ्कवादीनां शङ्कितेः गृहीतस्य घटनायाः विषये पुनः गत्वा एतत् न्यायस्य शक्तिं समाजस्य स्थिरतानिर्वाहतन्त्रं च दर्शयति सूचनाक्षेत्रे अस्माकं सूचनायाः प्रामाणिकता, विश्वसनीयता, उपयोगिता च सुनिश्चित्य एसईओ इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगस्य मानकीकरणार्थं ध्वनिनियमाः तन्त्राणि च स्थापयितुं आवश्यकता वर्तते।

संक्षेपेण, अद्यतनसमाजस्य मध्ये अस्माभिः विभिन्नानां उदयमानानाम् प्रौद्योगिकीनां घटनानां च तर्कसंगततया विवेकपूर्णेन च मनोवृत्त्या व्यवहारः करणीयः, तेषां लाभाय पूर्णं क्रीडां दातव्यं, तेषां नकारात्मकप्रभावानाम् परिहारः करणीयः, संयुक्तरूपेण च उत्तमं सामाजिकं वातावरणं निर्मातव्यम् |.