한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एसईओ स्वयमेव उत्पन्नलेखानां उद्भवः बहुधा अन्तर्जालस्य विशालसूचनायाः आवश्यकतानां पूर्तये एव भवति । एतत् शीघ्रं बहुमात्रायां पाठसामग्रीजननार्थं एल्गोरिदम्स्, बृहत्दत्तांशं च उपयुज्यते । परन्तु एषा द्रुतजननपद्धतिः काश्चन समस्याः अपि आनयति । यथा - सामग्रीयाः गुणवत्ता भिन्ना भवति, कदाचित् त्रुटिपूर्णा भ्रामकः च भवति ।
इन्डोनेशियादेशस्य कट्टरपंथीसङ्गठनेन "जेमाह इस्लामियाह" इत्यनेन योजनाकृताः बहुविधाः आतङ्कवादीनां आक्रमणाः एतादृशाः दुष्टाः घटनाः सन्ति ये सामाजिकसुरक्षां स्थिरतां च गम्भीररूपेण खतरान् जनयन्ति। अस्य संस्थायाः क्रियाकलापाः प्रभावः च प्रायः वार्तापत्रैः, शोधविश्लेषणैः इत्यादिभिः प्रसारितः भवति ।
अतः, SEO स्वयमेव उत्पन्नलेखानां तादृशानां आतङ्कवादीनां संस्थानां च मध्ये किं सम्बन्धः अस्ति? प्रथमं सूचनाप्रसारस्य दृष्ट्या एसईओ स्वयमेव उत्पन्नाः लेखाः आतङ्कवादीसङ्गठनानां विषये मिथ्या अथवा अतिशयोक्तिपूर्णसूचनाः अनवधानेन प्रसारयितुं शक्नुवन्ति। अस्य जननप्रक्रियायाः स्वचालनस्य कारणात् सूक्ष्मकणिकायुक्तं परीक्षणं सामग्रीसत्यापनं च कठिनं भवति ।
अपि च, आतङ्कवादीसङ्गठनानि अपि एसईओ-प्रौद्योगिक्याः उपयोगेन स्वयमेव लेखान् जनयितुं शक्नुवन्ति येन स्वस्य अतिवादीविचाराः, मिथ्याप्रचाराः च प्रसारिताः भवन्ति । ते जनसमूहं भ्रमितुं, नूतनान् सदस्यान् नियोक्तुं, प्रासंगिक-अल्गोरिदम्-मध्ये परिवर्तनं कृत्वा धनसङ्ग्रहमपि कर्तुं शक्नुवन्ति यत् तेषां कृते लाभप्रद-सूचनाः अन्तर्जाल-माध्यमेन अधिकव्यापकरूपेण प्रसारयितुं शक्नुवन्ति
तदतिरिक्तं एसईओ-जनितलेखेषु आतङ्कवादीसङ्गठनानां विषये सूचनानां सम्मुखे जनसमूहस्य उच्चस्तरीयसतर्कतायाः, समीक्षात्मकचिन्तनस्य च आवश्यकता वर्तते। आतङ्कवादीनां क्रियाकलापानाम् भ्रमः अथवा परोक्षरूपेण अपि समर्थनं न कर्तुं अपुष्टसामग्रीषु सहजतया विश्वासं मा कुरुत ।
अस्य जटिलसम्बन्धस्य सम्बोधनाय बहुपक्षीयप्रयत्नाः आवश्यकाः सन्ति । एकतः प्रौद्योगिकीविकासकाः सामग्रीयाः सटीकतायां विश्वसनीयतायां च सुधारार्थं स्वचालित-एसईओ-लेख-जननार्थं एल्गोरिदम्-माडल-योः अनुकूलनं निरन्तरं कुर्वन्तु तस्मिन् एव काले वयं संवेदनशीलसूचनानाम्, खतरनाकसामग्रीणां च निरीक्षणं, छाननं च सुदृढं करिष्यामः ।
अपरपक्षे सर्वकारेण प्रासंगिकसंस्थाभिः च ऑनलाइनसूचनायाः पर्यवेक्षणं सुदृढं कर्तुं, कठोरकायदानानि नियमानि च निर्मातुं, आतङ्कवादीविचारानाम्, क्रियाकलापानाञ्च प्रसारणार्थं अन्तर्जालस्य उपयोगस्य दमनं च करणीयम् शिक्षाविभागेन नागरिकानां अन्तर्जालसाक्षरताशिक्षणमपि सुदृढं कर्तव्यं तथा च अन्तर्जालसूचनाः सम्यक् पहिचानं संसाधितुं च जनस्य क्षमतां संवर्धितव्या।
संक्षेपेण, एसईओ स्वयमेव उत्पन्नलेखानां तथा इन्डोनेशियायाः कट्टरपंथीसङ्गठनस्य "जेमाह इस्लामियाह" इत्यादीनां घटनानां च मध्ये सम्बन्धः अस्मान् स्मारयति यत् प्रौद्योगिक्याः आनयितसुविधायाः आनन्दं लभन्ते सति अस्माभिः तस्य सम्भाव्यनकारात्मकप्रभावेभ्यः अपि सावधानता भवितुमर्हति, बहुपक्षीयसहकार्यस्य माध्यमेन च , स्वस्थं सुरक्षितं च ऑनलाइन-वातावरणं निर्मातुं मिलित्वा कार्यं कुर्मः |