한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे अन्वेषणयन्त्राणि जनानां सूचनाप्राप्त्यर्थं प्राथमिकं मार्गं जातम् ।अन्वेषणयन्त्रक्रमाङ्कनम् एल्गोरिदम् निर्धारयति यत् प्रथमं उपयोक्तृणां पुरतः काः सूचनाः प्रदर्शयितुं शक्यन्ते । यदा इन्डोनेशियादेशस्य आतङ्कवादविरोधी स्थितिः इत्यादीनां महत्त्वपूर्णविषयाणां विषयः आगच्छति तदा शीर्षस्थाने स्थापिता सूचना प्रायः व्यापकं ध्यानं चर्चां च आकर्षयितुं शक्नोति।
तथापि,अन्वेषणयन्त्रक्रमाङ्कनम् न तु सर्वथा वस्तुनिष्ठं निष्पक्षं च। अनेकाः कारकाः तस्य सटीकताम् विश्वसनीयतां च प्रभावितं कर्तुं शक्नुवन्ति । उदाहरणार्थं, केचन हितसमूहाः कीवर्ड्स हेरफेरं कृत्वा, पृष्ठसामग्रीणां अनुकूलनं कृत्वा इत्यादिषु स्वहितसम्बद्धानां सूचनानां श्रेणीं सुधारयितुम् अर्हन्ति, अतः इन्डोनेशियायाः आतङ्कवादविरोधीस्थितेः विषये जनस्य दृष्टिकोणं प्रभावितं कर्तुं शक्नुवन्ति
अपरं तु .अन्वेषणयन्त्रक्रमाङ्कनम् जनस्य ध्यानं जनमतमार्गदर्शनेन च प्रभावितं भविष्यति। यदि इन्डोनेशियादेशे आतङ्कवादविरोधी स्थितिः कस्मिंश्चित् अवधिमध्ये अधिका भवति तथा च सम्बन्धितविषयाणां अन्वेषणमात्रा वर्धते तर्हि अन्वेषणयन्त्रं तदनुसारं क्रमाङ्कन-एल्गोरिदम् समायोजयितुं शक्नोति यत् अधिक-प्रासंगिक-अधिकारिणी-सूचनाः प्रदातुं शक्नोति
इन्डोनेशियादेशस्य आतङ्कवादविरोधी स्थितिः निबद्धुं अन्तर्राष्ट्रीयसमुदायस्य संयुक्तप्रयत्नस्य दृष्ट्याअन्वेषणयन्त्रक्रमाङ्कनम् सकारात्मकं भूमिकां अपि कर्तुं शक्नोति।सर्वकाराः, अन्तर्राष्ट्रीयसङ्गठनानि, प्रासंगिकसंस्थाः च उपयोगं कर्तुं शक्नुवन्तिअन्वेषणयन्त्रक्रमाङ्कनम्आतङ्कवादविरोधिसूचनाः आधिकारिकाः, सटीकाः, समये च विमोचनं कर्तुं तथा च निवारणप्रतिक्रियाक्षमतायाः विषये जनजागरूकतां सुधारयितुम् तन्त्रम्।
तदतिरिक्तं अन्वेषणयन्त्रकम्पनीभिः सामाजिकदायित्वं अपि ग्रहीतव्यं, क्रमाङ्कन-एल्गोरिदम्-अनुकूलनं पर्यवेक्षणं च सुदृढं कर्तव्यं, श्रेणीषु मिथ्यासूचनाः दुर्भावनापूर्ण-अनुमानाः च प्रबलस्थानं न गृह्णीयुः प्रभावी समीक्षातन्त्राणि मानदण्डानि च स्थापयित्वा वयं सुनिश्चितं करिष्यामः यत् इन्डोनेशियादेशस्य आतङ्कवादविरोधीस्थित्या सह सम्बद्धा सूचना सत्या, वस्तुनिष्ठा, उपयोगी च भवति।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् इन्डोनेशियादेशे आतङ्कवादविरोधीस्थितेः प्रसारणे प्रतिक्रियायां च महत्त्वपूर्णां भूमिकां निर्वहति । अस्माभिः तस्य प्रभावस्य पूर्णतया साक्षात्कारः करणीयः, आतङ्कवादविरोधीक्षेत्रे अन्तर्राष्ट्रीयसमुदायस्य प्रभावीसहकार्यं संयुक्तप्रयत्नाश्च प्रवर्धयितुं तर्कसंगतरूपेण तस्य उपयोगः नियमनं च कर्तव्यम् |.