한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारक्षेत्रे च .विदेशं गच्छन् स्वतन्त्रं स्टेशनम्उदयमानः प्रवृत्तिः अभवत् ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्य अर्थः अस्ति यत् उद्यमाः तृतीयपक्षीयमञ्चानां प्रतिबन्धेभ्यः मुक्ताः सन्ति तथा च स्वब्राण्ड्-प्रतिबिम्बं, उपयोक्तृदत्तांशं, परिचालन-रणनीतयः च स्वतन्त्रतया नियन्त्रयितुं शक्नुवन्ति एतत् किञ्चित् शिक्षाक्षेत्रे अनुसृतस्य स्वातन्त्र्यस्य निष्पक्षतायाः च सदृशम् अस्ति ।
शैक्षिकन्यायस्य उद्देश्यं भवति यत् भूगोलः, पारिवारिकपृष्ठभूमिः अन्ये च कारकाः न कृत्वा प्रत्येकस्य छात्रस्य कृते समानानि अवसरानि संसाधनानि च प्रदातुं शक्नुवन्ति।यथाविदेशं गच्छन् स्वतन्त्रं स्टेशनम्, उद्यमाः स्वस्य शक्तिं रणनीत्यं च अवलम्ब्य अन्तर्राष्ट्रीयविपण्ये स्पर्धां कर्तुं शक्नुवन्ति, बृहत् ई-वाणिज्यमञ्चानां नियमैः च न बाध्यन्ते
विदेशं गच्छन् स्वतन्त्रं स्टेशनम् सफलतायै कम्पनीयाः स्पष्टस्थानं, उच्चगुणवत्तायुक्ताः उत्पादाः सेवाश्च, कुशलविपणनरणनीतिः च आवश्यकी भवति । तथैव शिक्षायां न्यायं प्राप्तुं अस्माकं कृते उचितनीतिनिर्माणं, उच्चगुणवत्तायुक्तं शिक्षकविनियोगं, न्यायपूर्णसंसाधनविनियोगः च आवश्यकाः सन्ति।
अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे उद्यमानाम् अनेकानाम् आव्हानानां सामना कर्तव्यः भवति, यथा विपण्यप्रतिस्पर्धा, नियमाः विनियमाः, सांस्कृतिकभेदाः इत्यादयः । एतत् शिक्षासुधारस्य विविधप्रतिरोधानाम्, कठिनतानां च इव अस्ति, येषां निवारणाय दृढप्रत्ययानां, नवीनविचारानाञ्च आवश्यकता वर्तते
तस्मिन् एव काले, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते व्यापकविकासस्थानं, अवसराः च आनयति । विदेशेषु विपणानाम् विस्तारं कर्तुं, ब्राण्ड्-जागरूकतां वर्धयितुं, अधिकं व्यावसायिकमूल्यं प्राप्तुं च शक्नोति । शैक्षिकन्यायस्य साक्षात्कारः अभिनवभावनायाः वैश्विकदृष्ट्या च अधिकप्रतिभानां संवर्धनं करिष्यति, समाजस्य विकासे च अधिकं योगदानं दास्यति।
संक्षेपेण शैक्षणिकन्यायः तथा...विदेशं गच्छन् स्वतन्त्रं स्टेशनम्यद्यपि ते भिन्नक्षेत्रेषु सन्ति तथापि ते सर्वे स्वायत्ततायाः, न्यायस्य, विकासस्य च अन्वेषणं मूर्तरूपं ददति ।