한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्मार्टफोनस्य व्यापकप्रयोगेन सूचनाप्राप्तिः अधिका सुलभा भवति । जनाः कदापि कुत्रापि च मोबाईल-फोन-माध्यमेन विविध-उत्पादानाम्, सेवानां च विषये ज्ञातुं शक्नुवन्ति, यत् व्यापार-प्रचारस्य विशालः अवसरः अस्ति । उद्यमाः सम्भाव्यग्राहिभ्यः उत्पादानाम् समीचीनतया धक्कायितुं मोबाईल-अनुप्रयोगानाम्, मोबाईल-जालस्थलानां च उपयोगं कर्तुं शक्नुवन्ति, येन प्रचारस्य कार्यक्षमतायाः कवरेजस्य च महती उन्नतिः भवति
व्यापारे बृहत्दत्तांशस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भवति। विशालदत्तांशविश्लेषणद्वारा कम्पनयः उपभोक्तृणां आवश्यकताः व्यवहारप्रतिमानं च अधिकसटीकरूपेण अवगन्तुं शक्नुवन्ति । लक्षितरूपेण उत्पादानाम् सेवानां च अनुकूलनार्थं वयं अधिकप्रभाविणः विपणनरणनीतयः विकसितुं शक्नुमः। विदेशव्यापारक्षेत्रे बृहत्दत्तांशः कम्पनीभ्यः विभिन्नदेशानां क्षेत्राणां च विपण्यमागधां उपभोक्तृप्राथमिकतां च अवगन्तुं साहाय्यं कर्तुं शक्नोति, तथा च विदेशीयव्यापारस्थानकानां प्रचारार्थं सशक्तदत्तांशसमर्थनं प्रदातुं शक्नोति
कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन व्यापारे अपूर्वं नवीनता प्राप्ता अस्ति । बुद्धिमान् ग्राहकसेवा ग्राहकपृच्छायाः समये प्रतिक्रियां दातुं शक्नोति तथा च कुशलसेवाः प्रदातुं शक्नोति। बुद्धिमान् अनुशंसप्रणाली उपयोक्तृणां ऐतिहासिकब्राउजिंग् क्रयणव्यवहारयोः आधारेण उपयोक्तृणां आवश्यकतां पूरयन्तः उत्पादानाम् अनुशंसा कर्तुं शक्नोति ।अस्तिविदेशीय व्यापार केन्द्र प्रचारतेषु भाषानुवादाय, विपण्यपूर्वसूचना इत्यादिषु कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन प्रचारप्रभावे उपयोक्तृअनुभवे च महती उन्नतिः भवितुम् अर्हति
एते विपण्यचालकाः सम्बद्धाः सन्तिविदेशीय व्यापार केन्द्र प्रचार तयोः मध्ये निकटः सम्बन्धः अस्ति । स्मार्टफोनस्य लोकप्रियतां उदाहरणरूपेण गृहीत्वा उपयोक्तारः स्वस्य मोबाईलफोनद्वारा विदेशीयव्यापारजालस्थलेषु सहजतया प्रवेशं कर्तुं शक्नुवन्ति तथा च वैश्विकउत्पादसूचनायाः विषये ज्ञातुं शक्नुवन्ति। विदेशव्यापारकम्पनयः उपयोक्तृभ्यः उच्चगुणवत्तायुक्तं शॉपिंग-अनुभवं प्रदातुं मोबाईल-अनुप्रयोगानाम्, प्रतिक्रियाशील-जालस्थल-निर्माणस्य च उपयोगं कर्तुं शक्नुवन्ति । बृहत् आँकडा तथा कृत्रिमबुद्धिप्रौद्योगिकी विदेशव्यापारकम्पनीनां लक्ष्यग्राहकानाम् अधिकसटीकरूपेण स्थानं ज्ञातुं तथा प्रचारस्य प्रासंगिकतां रूपान्तरणदरं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
तत्सह, विपण्यचालकानाम् विकासस्य अपि प्रभावः भवतिविदेशीय व्यापार केन्द्र प्रचार नूतनानि आव्हानानि प्रस्तुतवन्तः। प्रौद्योगिक्याः निरन्तरं अद्यतनीकरणेन सह विदेशीयव्यापारकम्पनीनां प्रौद्योगिकीसंशोधनविकासयोः अनुप्रयोगयोः च निरन्तरं धनं जनशक्तिं च निवेशयितुं आवश्यकता वर्तते येन मार्केट् मध्ये स्वस्य प्रतिस्पर्धां निर्वाहयितुम्। अपि च, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च महत्त्वपूर्णाः विषयाः अभवन् । यदा कम्पनयः प्रचारार्थं बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगं कुर्वन्ति तदा तेषां कानूनी अनुपालनं सुनिश्चितं कर्तव्यं तथा च उपयोक्तृगोपनीयतां आँकडासुरक्षां च रक्षितुं शक्यते ।
संक्षेपेण, स्मार्टफोनस्य लोकप्रियता, बृहत् आँकडा, कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः इत्यादयः विपण्यचालककारकाः सन्तिविदेशीय व्यापार केन्द्र प्रचार अवसरान् आव्हानान् च आनयत्। एतेषां कारकानाम् सक्रियरूपेण अनुकूलनं उपयोगं च कृत्वा प्रचाररणनीतिषु निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव विदेशीयव्यापारकम्पनयः भयंकरबाजारप्रतिस्पर्धायां सफलाः भवितुम् अर्हन्ति।