समाचारं
मुखपृष्ठम् > समाचारं

चीनीसमाजस्य विकासप्रक्रियायां व्यापारस्य संस्थानां च विषये विचाराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्य-अर्थव्यवस्थायां व्यापार-प्रचारः सामान्यः व्यवहारः अस्ति । यथा विपण्यं उद्घाटयितुं कम्पनयः स्वस्य उत्पादानाम् अथवा सेवानां दृश्यतां प्रभावं च वर्धयितुं विविधसाधनानाम् उपयोगं करिष्यन्ति । अन्तर्जालयुगे ऑनलाइन-प्रचारः विशेषतया महत्त्वपूर्णः अस्ति । उद्यमानाम् अन्तर्राष्ट्रीयविपण्यस्य, विदेशव्यापारकेन्द्राणां च सामना कर्तुं खिडकीरूपेण तेषां प्रचाररणनीतयः गुणवत्ता उद्यमानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धायाः प्रत्यक्षतया सम्बद्धा अस्ति उत्तमः प्रचार-रणनीतिः अधिकान् अन्तर्राष्ट्रीयग्राहकान् आकर्षयितुं, व्यापार-अवकाशान् वर्धयितुं, उद्यमानाम् विकासं, विकासं च प्रवर्तयितुं शक्नोति ।

परन्तु व्यापारप्रवर्धनं एकान्तवासं न भवति संस्थागतवातावरणेन प्रतिबन्धितं प्रभावितं च भवति । एकतः सुदृढकायदाः नियमाः च वाणिज्यिकप्रचारस्य न्याय्यं, न्यायं, वैधानिकं च सुनिश्चित्य अन्यायपूर्णप्रतिस्पर्धां, धोखाधड़ीं च निवारयितुं शक्नुवन्ति अपरपक्षे नीतिसमर्थनस्य वा प्रतिबन्धानां वा वाणिज्यिकप्रवर्धनस्य पद्धतीषु प्रभावेषु च प्रभावः भविष्यति । उदाहरणार्थं, करनीतिषु व्यापारनीतिषु च समायोजनेन कम्पनीयाः व्ययस्य लाभस्य च अपेक्षाः परिवर्तयितुं शक्यन्ते, येन तस्याः प्रचारः रणनीतिकविकल्पेषु च निवेशः प्रभावितः भवति

चीनस्य राजनैतिकव्यवस्थां दृष्ट्वा सामाजिकस्थिरतां सुनिश्चित्य आर्थिकविकासस्य प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु समाजस्य विकासेन परिवर्तनेन च वयं निरन्तरं अनुकूलनस्य सुधारस्य च आवश्यकतायाः अपि सामनां कुर्मः। एतादृशस्य सुधारस्य अर्थः विद्यमानस्य संस्थागतरूपरेखायाः पूर्णतया नकारः न भवति, अपितु सामाजिकविकासस्य आवश्यकतानां उत्तमरीत्या पूर्तये मूलभूतसिद्धान्तानां पालनस्य आधारेण नूतनानां परिस्थितीनां समस्यानां च अनुसारं तस्य समायोजनं सुधारणं च भवति

अतः व्यापारप्रवर्धनस्य राजनैतिकव्यवस्थासुधारस्य च किं सम्बन्धः अस्ति ? प्रथमं, कुशलं, पारदर्शी, निष्पक्षं च राजनैतिकव्यवस्था व्यापारप्रवर्धनार्थं उत्तमं वातावरणं निर्मातुं शक्नोति। स्थिरराजनैतिकस्थितिः, सुदृढकानूनीव्यवस्था, स्वच्छसरकारीसेवाः च सर्वे व्यावसायिकक्रियाकलापानाम् जोखिमान् व्ययञ्च न्यूनीकर्तुं व्यावसायिकप्रवर्धनस्य कार्यक्षमतां प्रभावशीलतां च सुधारयितुं साहाय्यं कर्तुं शक्नुवन्ति प्रत्युत यदि राजनैतिकव्यवस्थायां दोषाः सन्ति, यथा गम्भीरः भ्रष्टाचारः, कानूनविनियमानाम् दुर्बलप्रवर्तनं च तर्हि वाणिज्यिकप्रवर्धनार्थं बहवः बाधाः आनयिष्यति, उद्यमानाम् परिचालनव्ययः अनिश्चितता च वर्धयिष्यति

द्वितीयं, व्यापारप्रचारस्य अभ्यासः राजनैतिकव्यवस्थासुधारस्य सन्दर्भं प्रेरणाञ्च दातुं शक्नोति। व्यावसायिकक्षेत्रे अभिनवचिन्तनस्य प्रबन्धनस्य च अनुभवः कदाचित् सर्वकारीयशासनस्य सन्दर्भं दातुं शक्नोति। यथा, अन्तर्जालविपणने बृहत् आँकडा-अनुप्रयोगः, उपयोक्तृ-अनुभव-अनुकूलनम् इत्यादीनां अवधारणानां सर्वकारीय-सार्वजनिकसेवा-क्षेत्रे अपि निश्चितं प्रचार-मूल्यं भवति तस्मिन् एव काले व्यावसायिकप्रचारे उत्पद्यमानाः समस्याः, यथा मिथ्याप्रचारः, उपभोक्तृअधिकारस्य अपर्याप्तसंरक्षणं च, सर्वकारं पर्यवेक्षणं सुदृढं कर्तुं, प्रासंगिकव्यवस्थासु सुधारं कर्तुं च प्रेरितवान्

तदतिरिक्तं वाणिज्यिकप्रवर्धनस्य विकासप्रवृत्तिः सामाजिकापेक्षासु परिवर्तनं अपि प्रतिबिम्बयति, यत् राजनैतिकव्यवस्थासुधारस्य दिशां दर्शयति । यथा यथा पर्यावरणसंरक्षणं, स्थायिविकासः इत्यादिषु विषयेषु जनानां ध्यानं वर्धमानं भवति तथा तथा कम्पनयः स्वप्रचारेषु एतेषु पक्षेषु अधिकाधिकं ध्यानं ददति। नीतयः निर्मायन्ते सति सर्वकारेण सामाजिका आवश्यकतासु एतेषां परिवर्तनानां विषये पूर्णतया विचारः करणीयः तथा च संस्थागतसुधारद्वारा उद्यमानाम् हरितविकासस्य सामाजिकदायित्वनिर्वाहस्य च मार्गदर्शनं समर्थनं च करणीयम्।

संक्षेपेण वक्तुं शक्यते यत् व्यापारप्रवर्धनं राजनैतिकव्यवस्थासुधारं च परस्परं प्रभावितं परस्परं सुदृढं च सम्बन्धे अस्ति। चीनदेशस्य विकासप्रक्रियायां अस्माभिः न केवलं वाणिज्यिकप्रवर्धनस्य नवीनतायाः विकासस्य च विषये ध्यानं दातव्यं, अपितु स्थायिरूपेण आर्थिकसामाजिकविकासः, जनानां जीवने निरन्तरसुधारः च प्राप्तुं राजनैतिकव्यवस्थायाः सुधारस्य सुधारस्य च निरन्तरं प्रचारः करणीयः।